संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
*कार्तिक:*- तस्य वृक्षमूले किमर्थं तिष्ठति रे ।

*रमणः* - 

_महत्पदं ज्ञात्वा वृक्षमूले वसेत्_

 इति श्रुतवानस्मि । अत्र तिष्ठति चेत् महत्पदज्ञानं भवति इति चिन्तयित्वा...

*कार्तिक:* - हन्त! तत्र पिपीलिकादंशनमेव भवति  

तत्तु संसारवृक्षम्! न तु जम्बू 

*रमणः* - ☹️

#hasya
सङ्क्षेपरामायणम्
(महर्षिवाल्मीकिप्रणीत-रामायण-बालकाण्ड-प्रथमसर्ग-रूपम्)

ूलश्लोकः -17

स च सर्वगणोपेतः कौसल्यानन्दवर्धन:।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव।। 17।।

श्लोकान्वयः -17
सर्वगुणोपेत: स: कौसल्यानन्दवर्धन: च (अपि अस्ति)।
गाम्भीर्ये (स:) समुद्र: इव, धैर्येण हिमवान्‌ इव

हिन्दी - अनुवाद -17
राम सब गुणों से सम्पन्न हैं , माता कौसल्या के आनन्द को बढ़ाने वाले हैं ,
समुद्र के समान गम्भीर तथा हिमालय के समान धैर्यशाली हैं ।। 17 ।।

English Meaning

कौसल्यानन्दवर्धन: he, who is enhancing the joys of Kausalya, स: च he also, सर्वगुणोपेत: endowed with all virtues, गाम्भीर्ये in depth of his thoughts, समुद्र: इव like a sea, धैर्येण in fortitude, हिमवान् इव like Himavat mountain.

Sri Rama, bestowed with all virtues, enhanced the joys of Kausalya, He is like the sea in deportment and like Himavant in fortitude.

#SankshepaRamayanam
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic : Daily routine for a healthy lifestyle.
(स्वास्थ्याय आवश्यकी दिनचर्या)
Date : 25th November 2021, Thursday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Audio
श्रीमद्भगवद्गीता [04.02]
🍃एवं परम्पराप्राप्तमिमं राजर्षयो विदुः। 
स कालेनेह महता योगो नष्टः परन्तप
।।4.2।। 

♦️evaM paramparaapraaptamimaM raajarShayo viduH|
sa kaaleneha mahataa yogo naShTaH parantapa||4.2||

4.2 This, handed down thus in regular succession, the royal sages knew. This Yoga, by long lapse of time, has been lost here, O Parantapa (burner of the foes). 

।।4.2।। इस प्रकार परम्परा से प्राप्त हुये इस योग को राजर्षियों ने जाना (परन्तु) हे परन्तप वह योग बहुत काल (के अन्तराल) से यहाँ (इस लोक में) नष्टप्राय हो गया।। 

#geeta
गैर्वाणा वयम्’ प्रतिदिनं रात्रौ 9 तः 10 वादनपर्यन्तं संस्कृतमाध्यमेन प्रचाल्यमानः clubhouse प्रकोष्ठः । गैर्वाणा वयम् प्रकोष्ठेन प्रतिमासं संस्कृतानुरागिणां कृते स्पर्धाः चाल्यन्ते ।
अस्मिन् मासे
कथावाचनस्पर्धा
दिनाङ्कः – 26-11-2021 शुक्रवासरे
समयः- रात्रौ 9 वादनतः

स्पर्धाविवरणम्
• स्पर्धायां 6-20 वर्षीयाः भागं ग्रहीतुम् अर्हन्ति ।
• स्पर्धा clubhouse द्वारा एव चलति । अतः स्पर्धासमये स्पर्धालुभिः गैर्वाणा वयम् इति clubhouse समूहः प्रवेष्टव्यः ।
• लब्धे विषये 3 निमेषं यावत् संस्कृतेन भाषणीयम् ।
• स्पर्धासमये कथायाः परिसन्धिः (link) गणे दास्यते । तद्दृष्ट्वा पठनीयम् ।
• स्पर्धाकाले अन्तर्जालादितान्त्रिकसमस्याः भवन्ति चेत् पुनः प्रस्तुत्यै अवसरः न दास्यते ।
• निर्णायकाणां निर्णयः एव अन्तिमः ।
• फलितांशः 'गैर्वाणा वयं' clubhouse प्रकोष्ठे 27-10-2021 तमे दिनाङ्के 9-10 वादनपर्यन्तं प्रचाल्यमाने कार्यक्रमे उद्घोष्यते ।
आसक्ताः स्पर्धालवः अत्र पञ्जीकरणं कुर्युः । परिमितानाम् एव अवसरः अस्ति । चितानां सूचना email माध्यमेन स्पर्धायाः पूर्वस्मिन् दिने 25-11-2021 तमे दिनाङ्के सायं 5 वादनाभ्यन्तरे दास्यते ।

https://docs.google.com/forms/d/e/1FAIpQLSdLszh1xtIhni-mKvXSwqfpy4v7xlBxjlEgphhi1wAE8hkwTw/viewform
Audio
श्रीमद्भगवद्गीता [04.03]
🍃स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः। 
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्
।।4.3।। 

♦️sa evaayaM mayaa te'dya yogaH proktaH puraatanaH|
bhakto'si me sakhaa cheti rahasyaM hyetaduttamam||4.3||

4.3 That same ancient Yoga has been today taught to thee by Me, for thou art My devotee and My friend; it is the supreme secret. 

।।4.3।। वह ही यह पुरातन योग आज मैंने तुम्हें कहा (सिखाया) क्योंकि तुम मेरे भक्त और मित्र हो। यह उत्तम रहस्य है।। 

#geeta
🚩आज की हिंदी तिथि

दिनाँक : २५ नवंबर २०२१
🚩तिथि - षष्ठी २६ नवंबर प्रातः ०४:४२ तक तत्पश्चात सप्तमी
दिन - गुरुवार
शक संवत -१९४३
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्ग शीर्ष मास
पक्ष - कृष्ण
नक्षत्र - पुष्य श तक तत्पश्चात अश्लेशा
योग - शुक्ल ाम ०६:५० ०७:५८ तक तत्पश्चात ब्रह्म
राहुकाल - दोपहर ०१:४८ से शाम ०३:११ तक
सूर्योदय - ०६:५६
सूर्यास्त - १७:५४
दिशाशूल - दक्षिण दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic : Daily routine for a healthy lifestyle.
(स्वास्थ्याय आवश्यकी दिनचर्या)
Date : 25th November 2021, Thursday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
नीलकण्ठ उमेशो वै करुणावरुणालयः।
क्षणे रुष्टःक्षणे तुष्टश्चाभिप्रेतफलप्रदः।।

_व.दे.श_

नीले कण्ठ से युक्त उमा के पति
क्षण में रुष्ठ क्षण में प्रसन्न होकर अपने भक्तों को मनोवाञ्छित फल प्रदान कर प्राणी मात्र का कल्याण करने वाले हैं।
वर्गे कति बालिकाः पठन्ति
Anonymous Quiz
9%
एकं
8%
एका
13%
द्वे
20%
त्रयः
50%
तिस्रः
अन्तरिक्षस्य विषये रोचकतथ्या:

घर मे पानी गर्म करने पर ढेर सारे बुलबुले दिखाई देते हैं , परन्तु अन्तरिक्ष में पानी गर्म करने पर सिर्फ एक बड़ा बुलबुला दिखाई देता है।
•• गृहे जलम् उष्णीकरणसमये अगणिता: बुद्बुदा: दृश्यन्ते, परन्तु अन्तरीक्षे जलम् उष्णीकर्तुं केवलं एको बृहद् बुद्बुद: दृश्यते।

हमें आसमान हमेशा नीला दिखाई देता है लेकिन अन्तरिक्ष में जाकर देखने पर यह काला दिखाई देता है।
•• अस्माभि: आकाश: सदैव नील: दृश्यते परन्तु अन्तरिक्षे गत्वा द्रष्टे सति एष कृष्ण: दृश्यते।

बुध और शुक्र ही हमारे सौर मंडल में केवल दो ग्रह है जिनमें कोई चंद्रमा नहीं हैं।
•• बुध: शुक्र: चैव अस्माकं सौरमण्डले केवलं ग्रहौ स्त: ययो: कश्चन इन्दु: नास्ति।

पृथ्वी में वायुमंडल के कारण तारे रात में चमकते है क्योंकि प्रकाश में बाधा उत्पन्न होती हैं।
•• पृथ्व्यां वायुमण्डलेन तारका: रात्रौ दीव्यन्ति यतोहि प्रकाशमार्गे बाधम् उत्पन्ते।

यदि आप अंतरिक्ष में चिलायेंगे और आपके बगल में ही कोई है तो भी वो कुछ सुन नहीं पाएगा।
•• यदि भवान् अन्तरिक्षे क्रन्देत् भवन्तं निकषैव कश्चन भवेत् तर्ह्यपि स किमपि श्रोतुं न शक्नुयात्।

. बुध का कोई वायुमंडल नहीं है जिसका मतलब है की कोई वायु या मौसम नहीं हैं।
•• बुधग्रहे कश्चिद् वायुमण्डलं नास्ति अर्थात् तत्र वायु: वातावरणं वा सर्वथैव नास्ति।

अंतरिक्ष पूरी तरह से शांत होता है क्योंकि हवा नहीं हैं।
•• अन्तरिक्ष: सदा शान्तो भवति यतोहि तत्र वायु: नास्ति।

अगर आप चाँद पर कोई निशान बनाओगे तो वो निशान हमेशा बना रहेगा।
•• यदि भवान् इन्दौ कस्यचित् चिह्नस्य निर्माणं कुर्यात् तर्हि तत् चिह्नं सदैव भवेत्।

अंतरिक्ष से सूरज हमें सफेद दिखाई देता है।
•• अन्तरिक्षे सूर्य: अस्माभि: श्वेत: दृश्यते।

आप अंतरिक्ष पर रो नहीं सकते क्योंकि आपके आंसू नीचे नहीं गिरेंगे।
•• भवान् अन्तरिक्षे रोदितुं न पारिष्यति यतोहि भवत: अश्रूणि अध: न पतिष्यन्ति।

मंगल पर सूर्यास्त नीला दिखाई देता हैं।
••मङ्गलग्रहे सूर्यास्तं नीलं दृश्यते।

#vakyabhyas
*इड्डलि दोशा अभवत्*
----------------------------
एकदा, मम संस्कृतशिक्षकः गृहपाठं.दत्तवान्। भोजनविषये 5 वाक्यानि लिखतु इति ।
अहम् एवं लिखितवान्।👇
1.भारतीयानां मुख्यं भोजनविशेषम् इड्डलि वर्तते।
2.मह्यमपि इड्डलि अत्यन्तं रोचते।
3.बहुषु गृहेषु अल्पाहारार्थं इड्डलि पच्यते।
4.इड्डलिनिर्माणम् अतिसरलम् ।
5. यात्रायां नेतुम् सौकर्यप्रदं भोज्यम् इड्डलि।
कृपया दोषपरिष्कारं करोतु इति लिखित्वा शिक्षकाय प्रेषितवानहम्।
शिक्षकः एवं परिष्कृत्य प्रतिप्रेषितवान्।👇
1.भारतीयानां मुख्यं भोजनविशेषम् दोशा वर्तते।
2.मह्यमपि दोशा अत्यन्तं रोचते।
3.बहुषु गृहेषु अल्पाहारार्थं दोशा पच्यते।
4.दोशा निर्माणम् अतिसरलम् ।
5. यात्रायां नेतुम् सौकर्यप्रदं भोज्यमं दोशा।
किमर्थं एवं परिवर्तितमिति यदा शिक्षकः मया पृष्टः तेन एवमुक्तम्।👇
*दोष* परिष्कारं करोतु इति भवान्
प्रार्थितवान्। *शषयोरभेदः* इति नियमः वर्तते। अतः अहं *दोश* परिष्कारं कृतवान्।

अनन्द कल्यान कृष्णः

#hasya
सङ्क्षेपरामायणम्
(महर्षिवाल्मीकिप्रणीत-रामायण-बालकाण्ड-प्रथमसर्ग-रूपम्)

ूलश्लोकः -18

विष्णुना सदृशो वीर्ये सोमवत्‌ प्रियदर्शन:।
कालाग्निसदृश: क्रोधे क्षमया पृथिवीसम:।। 18।।

श्लोकान्वयः -18
वीर्ये विष्णुना सदृश: सोमवत्‌ प्रियदर्शन: ( च अस्ति)।
क्रोधे कालाग्निसदृश:, क्षमया पृथिवीसम:,
।।

हिन्दी - अनुवाद -18
वे शक्ति में विष्णु के समान हैं तथा चन्द्रमा की तरह प्रिय दिखाई देते हैं ।
वे क्रोध में प्रलयकाल के अग्नि के समान तथा क्षमा में­ पृथिवी की तरह हैं ।। 18 ।।

English Meaning

वीर्ये In prowess, विष्णुना सदृशः similar to Visnu, सोमवत् in appearance like the Moon, प्रियदर्शनः pleasing to the sight, क्रोधे in anger, कालाग्निसदृशः like the all-consuming fire, क्षमया in patience, पृथिवीसमः equal to earth,


Sri Rama is like Visnu in prowess, the Moon in pleasing appearance, the all-consuming fire in anger, the earth in patience,

#SankshepaRamayanam