संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🪔सर्वेभ्यः सदस्येभ्यः संस्कृतसंवादस्य १००० सदस्यानां संगस्य नैकाः शुभकामनाः। आशास्महे अस्माकम् ऐक्यं दृढ़तरं विस्तृततरं भवेत्।🐘

🌻 सभी सदस्यों को संस्कृत संवादः के १००० सदस्य पूरे होने पर अनेकों शुभकामनाएं। आशा करते हैं हमारी एकता और अधिक दृढ़ और विस्तृत हो🌼

🐚Congratulations everyone for achievement of 1000 members in संस्कृत संवादः । May Our unity be more firm and extensive.🦚

यत्र यावत् च शक्यं तत्र तावत् च सरल-संस्कृतेन एव वदन्तु लिखन्तु च सर्वे इति विनतिः ।

प्रथमं सम्पूर्णं संस्कृतज्ञानं प्राप्स्यामि अनन्तरं च एव सम्भाषण-लेखनस्य आरम्भं करिष्यामि । यद् किम् अपि लेखिष्यामि वदिष्यामि च तद् सर्वथा शुद्धम् एव भवेत् अन्यथा नैव वदिष्यामि लेखिष्यामि च इति मूल्याधिष्ठितः ( पलायन-) भावः मास्तु ।

व्यवहारे अपि यदा वयं गृहात् बहिः कुत्रचित् खानपानं कुर्मः तदा खादिष्यामि चेत् पौष्टिकं शुद्धतमं च एव खादिष्यामि अन्यथा नैव खादिष्यामि इति भावं मानसे स्थापयामः वा ?

प्रथमं जलतरणविषयकं सर्वं ज्ञानं पुस्तकतः प्राप्स्यामि तदनन्तरम् एव जलं कूर्दनं करिष्यामि इति योग्यम् अस्ति किम् ?

केवलं संस्कृत-सम्भाषण-लेखन-विषये
शुद्धतमम् एव
अन्यथा नैव
इति सुविधा-जनकं छद्ममूल्याधिष्ठानं किमर्थम् ?

एषः उपदेशः न । उपदेशं कर्तुं मम योग्यता नास्ति तथा च तादृशः मम स्वभावः अपि नास्ति । एतत् तु केवलं विचार-वण्टनम् । यद् स्वीकारार्हं तत् स्वीकरणीयम् अन्यत् सर्वं त्यक्तव्यम् ।

धन्यवादाः !
🙏
------- संस्कृतानन्दः ।
Samskrita Bharati - SambhajiBhag Pune, Paschim Maharashtra
Samskrita Sambhashan Varg - 3 December 2021 - 12 December 2021
Time: 6:30 a.m. to 8:30 a.m..

10 Days (2 hours daily) Free
Samskrit Sambhashan Varg @ Online (through zoom)

1) Participants from the following 8 districts of Maharashtra are eligible for this course - Pune City, Pune Rural (Gramin), Baramati, Nagar, Nashik, Kolhapur, Satara, Sangli, Solapur. Preference will be given to persons from SambhajiBhag Pune (Kothrud, Karvenagar, Deccan Gymkhana, Erandwane, Bavdhan, Warje)
2) Age eligibility 15 years and above
3) No prior knowledge of Sanskrit is required.
4) PARTICIPANT SHOULD BE ABLE TO READ DEVANAGARI/HINDI FONTS.

Register through this link

https://docs.google.com/forms/d/e/1FAIpQLSc8KoaHbGETLHr9RRj1i04d8xnDNCRYWozurGWVCU7E3jihrA/viewform?usp=pp_url


सौ रंजना फडणीस
संयोजिका
संस्कृतभारती संभाजीभाग पुणे
पश्चिम- महाराष्ट्रम्

चिरन्तन-हासः ।

राहुलः मेहुलः च मित्रद्वयम् । राहुलः चिकित्सकः ( doctor ) अस्ति । कदाचित् मेहुलः ज्वरम् अनुभवति । अतः सः राहुलं प्रति उपचारार्थं गच्छति ।

राहुलः  -   रक्तपरीक्षणस्य वृत्तान्तानुसारं भवान् डेङ्ग्यू इति रोगेण पीडितः अस्ति ।  भवता अन्यं चिकित्सकं प्रति गन्तव्यं भवेत् ।

मेहुलः  -   तथा किमर्थं भोः ?  भवान् अपि चिकित्सकः एव अस्ति खलु । एषः विशेषज्ञस्य विषयः नास्ति ‌। मम लक्षणानि ( symptoms ) अपि गभीराणि न सन्ति । भवान् एव औषधानि ददातु ।

राहुलः  - किन्तु अहं डेङ्ग्यू इति रोगस्य निवारणाय औषधानि न जानामि । 

मेहुलः - तथा कथं भवितुं शक्नोति महोदय ?

राहुलः  - यतः वैद्यक-पदवी-परीक्षार्थं मया ‘ डेङ्ग्यू ' इति प्रकरणं विकल्प-रूपेण पार्श्वे स्थापितम् आसीत् । 
( For the medicine degree exam. I kept the chapter ’ Dengue ' aside  as an option. )

भवतां दिनक्रमः प्रसन्नतया भवेत् ।

------  संस्कृतानन्दः ।

#hasya
सङ्क्षेपरामायणम्
(महर्षिवाल्मीकिप्रणीत-रामायण-बालकाण्ड-प्रथमसर्ग-रूपम्)

मूलश्लोकः -16
सर्वदाभिगत: सद्भि: समुद्र इव सिन्धुभि:।
आर्य: सर्वसमश्चैव सदैव प्रियदर्शन:।। 16।।

श्लोकान्वयः -16
(राम:) सर्वदा सद्भि: समुद्र: इव अभिगत: (भवति)।
(स:) आर्य: सर्वसम: सदा एव प्रियदर्शन: च (अस्ति)।

हिन्दी - अनुवाद -16
जैसे समुद्र सदा नदियों से घिरा हुआ रहता है, उसी तरह राम सज्जनों से सदा मिलते हैं ।
वे सर्वसुलभ हैं , सभी के प्रति समान व्यवहार करते हैं और सभी अवस्थाओं में प्रिय दिखाई देते हैं ।। 16।।

English Meaning

समुद्रः sea, सिन्धुभिः the rivers, इव like, सद्भिः good persons, सर्वदा ever, अभिगतः is approachable, आर्यः man of virtue, सर्वसमः च एव having equitable dispostition towards all, सदैकप्रियदर्शनः always has delightful countenance.

Sri Rama, like sea to rivers, is accessible to men of virtue and has equal disposition towards all. He always has a pleasing appearance.

#SankshepaRamayanam
UGCNET_Sanskrit June2012 Question Papers with Answers
#UGC_NET_SanskritExamQuickRevisionMaterials
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic : Why sanskrit language is known as DEVBHASHA.
(संस्कृतभाषा किमर्थं "देवभाषा" इति उच्यते)
Date : 24th November 2021, Wednesday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
Audio
श्रीमद्भगवद्गीता [03.43]
🍃एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना। 
जहि शत्रुं महाबाहो कामरूपं दुरासदम्
।।3.43।। 
♦️evaM buddheH paraM buddhvaa saMstabhyaatmaanamaatmanaa|
jahi shatruM mahaabaaho kaamaruupaM duraasadam||3.43||

3.43 Thus knowing Him Who is superior to the intellect and restraining the self by the Self, slay thou, O mighty-armed Arjuna, the enemy in the form of desire, hard to coner. 

।।3.43।। इस प्रकार बुद्धि से परे (शुद्ध) आत्मा को जानकर आत्मा (बुद्धि) के द्वारा आत्मा (मन) को वश में करके हे महाबाहो तुम इस दुर्जेय (दुरासदम्) कामरूप शत्रु को मारो।। 

#geeta
Audio
श्रीमद्भगवद्गीता [04.01]
🍃श्री भगवानुवाच 
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। 
विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्
।।4.1।। 

♦️shrii bhagavaanuvaacha
imaM vivasvate yogaM proktavaanahamavyayam|
vivasvaan manave praaha manurikShvaakave'braviit||4.1||

4.1 The Blessed Lord said -- 
I taught this imperishable Yoga to Vivasvan; he told it to Manu; Manu proclaimed it to Ikshvaku. 

।।4.1।। श्रीभगवान् ने कहा -- 
मैंने इस अविनाशी योग को विवस्वान् (सूर्य देवता) से कहा (सिखाया) विवस्वान् ने मनु से कहा मनु ने इक्ष्वाकु से कहा।। 

#geeta
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - पंचमी २५ नवंबर रात्रि ०३:०३ तक तत्पश्चात षष्ठी

⛅️ दिनांक - २४ नवंबर २०२१
⛅️ दिन - बुधवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - हेमंत
⛅️ मास - मार्ग शीर्ष मास
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - पुनर्वसु शाम ०४:२९ तक तत्पश्चात पुष्य
⛅️ योग - शुभ सुबह ०७:३१ तक तत्पश्चात शुक्ल
⛅️ राहुकाल - दोपहर १२:२५ से दोपहर ०१:४८ तक
⛅️ सर्योदय - ०६:५६
⛅️ सर्यास्त - १७:५४
⛅️ दिशाशूल - उत्तर दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic : Why sanskrit language is known as DEVBHASHA.
(संस्कृतभाषा किमर्थं "देवभाषा" इति उच्यते)
Date : 24th November 2021, Wednesday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat