संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
वाच्यमसाधु छात्राणां शिशोः मधुरलोहलः। न प्रथमतुषारेण गिरेः कनकमण्डल:। तर्हि मुहुर्मुहुः | Mistakes made by students while speaking Samskritam is like the sweet chatter of an infant attempting to talk. Afterall, a mountain does not get its glow from the first snow fall. It takes many snowfalls for it to get its full glory. Therefore, keep speaking. Over a period of time your spoken samskritam will start to glow.
मन्दिर की रसोई में प्रतिदिन बहत्तर क्विंटल चावल पकाने का स्थान है।
•• देवालयस्य रसवत्यां प्रतिदिनं द्विसप्तति: क्विंटलपरिमातम् ओदनं पच्यते।

प्रतिदिन नये बर्तन ही भोग बनाने के काम आते हैं।
•• प्रतिदिनं नूतानि पात्राणि एव भोगस्य निर्माणाय प्रयुज्यन्ते।

सर्वप्रथम भगवान् को भोग लगाने के पश्चात् भक्तों को प्रसाद दिया जाता है।
•• सर्वप्रथम: भगवते भोगार्पणात्परं भक्तेभ्य: प्रसादा: दीयन्ते।

भगवान् श्री जगन्नाथ को दिन में छह बार महाप्रसाद चढ़ाया जाता है।
•• भगवते श्रीजगन्नाथाय दिने षड्वारं महाप्रसाद: अर्प्यते।

रथ यात्रा के दिन एक लाख चौदह हज़ार लोग रसोई कार्यक्रम में तथा अन्य व्यवस्था में लगे होते हैं।
•• रथयात्राया: अवसरेषु चतुर्दशसहस्राधिकैकलक्षजना: रसवतीकार्यक्रमे तथा अन्यवस्थायां संलग्ना: भवन्ति।

जबकि 6000 पुजारी पूजाविधि में कार्यरत होते हैं।
•• यद्यपि षड्सहस्रजना: पूजका: पूजाविधौ कार्यरता: भवन्ति।

यहाँ भिन्न-भिन्न जातियों के लोग एकसाथ भोजन करते हैं, जात-पाँत का कोई भेदभाव नहीं रखा जाता।
•• अत्र अनेकषां जातीनां जना: युगपत् भोजनं कुर्वन्ति , जातिवादस्य कोऽपि भेदभाव: नात्रास्ति।

हाथी का शरीर कितना भी बड़ा हो परन्तु एक छोटे-से अंकुश से नियंत्रित हो जाता है।
•• गजशरीरं कियदपि विशालमसस्तु , परन्तु केवलं एकेन लघ्वाज्रुशेन नियंत्रितो भवति।

एक दिया घने अन्धकार का नाश करता है , क्या अंधेरा से दिया बड़ा होता है?
•• एक: दीप: सघनान्धकारं नशयति, चेत् दीपक: अन्धकारत् बृहद्दर: भवति वा ?

एक कड़कती हुई बिजली एक पहाड़ को तोड़ देती है , तो क्या बिजली पहाड़ जितनी विशाल है?
•• एकं गर्जद्विद्युत् एकं पर्वतं भञ्जयति,चेत्किं विद्युत् पर्वतवत् विशालमस्ति ?

जी नहीं, बिल्कुल नहीं।
•• नैव,सर्वथैव नास्ति।

वही बड़ा है जिसकी शक्ति: छा जाती है।
•• स एव महान् अस्ति यस्य शक्ति: सर्वत्र व्याप्ता भवति।

इससे कोई फर्क नहीं पड़ता कि किसका आकार बड़ा है और किसका आका छोटा है?
••एतेन कश्चिदपि व्यतिरेकः न स्यात् यत् कस्य आकारः स्थूलः कस्य च आकारः कृशः?

#vakyabhyas

४५-वर्षेभ्यः प्राक् विद्यालय-पाठ्यक्रमे स्थूलवाचन-विभागे ( rapid reading ) आङ्ग्ल-भाषायां मया पठिता एषा कथा ।

यद् तत्त्वं व्यवहारे आनेतव्यं भवेत् तस्मिन् विषये पुस्तकस्थाः सूचनाः प्रति कियत् महत्त्वं दातव्यम् ? इति एतस्य उत्तमम् अवबोधं कारयति एषा कथा ।
👇 👇 👇

।। ॐ ।।
कस्मिंश्चित् क्रीडाङ्गणे केचन युवकाः गोलताडन-क्रिडायाः ( cricket ) अभ्यासं  कुर्वन्ति स्म ।  क्षेपकेण ( bowler ) कन्दुकः क्षिप्तः ।  ताडकेन ( batsman ) सः कन्दुकः बलःपूर्वकं दृढतया च ताडितः । 

तदा अकस्मात् एव तत्र कश्चन जनः आगन्तुकरूपेण उपस्थितः । सः ताडकम् उक्तवान् , “कथं ताडितवान् भवान् एतं कन्दुकम् ?  अयोग्या पद्धतिः एषा । एषः कन्दुकः पूर्ण-दैर्घ्यमितः ( full length ) इति एतया पद्धत्या क्षिप्तः आसीत् । तस्य ताडनसमये भवतः ताडन्याः स्थितिः कीदृशी आसीत् ?  तव पदस्य स्थितिः अपि अयोग्या एव आसीत् । ताडनी भूमिलम्बरूपा भवेत् पदं च केनचित् प्रमाणेन तिर्यक् भवेत् । तथैव लिखितम् अस्ति मार्गदर्शिका-पुस्तिकायाम् ( mannual ) । ताडन्याः पदस्य च स्थितिविषये किञ्चित् चिन्तनं करोतु ।”

"ताडन्याः पदस्य च स्थितिविषयं त्यजतु महोदय ! कन्दुकस्य स्थितिं पश्यतु ।" ताडकः उक्तवान् ।

सः कन्दुकः सर्वान् क्षेत्ररक्षकान् विवर्ज्य सीमायाः पारं गतः आसीत् ।

अग्रे गत्वा सः ताडकः प्रसिद्धः क्रीडकः अभवत् । कः आसीत् सः ताडकः ?

सः आसीत् ऑस्ट्रेलिया-देशस्य जगत्प्रसिद्धः गोलताडन-क्रीडकः
सर-डॉन्-ब्रॅडमन् इति । तेन गोलताडन-क्रीडायां नैके उच्चाङ्कन-लेखाः ( records ) प्रस्थापिताः । तस्य धावनसङ्ख्या-मध्यमानं ( run-average ) विश्वे उच्चतमम् अस्ति ९९.९९ । ( सचिनस्य द्वितीयम् अस्ति उप-५० । )

कः आसीत् सः आगन्तुकः ? किं तस्य नाम ? अग्रे गत्वा किं तस्य योगदानं गोलताडन-क्रीडायाम् ?
हा हन्त ! इतिहासे तस्मिन् विषये किम् अपि न लिखितम् अस्ति।
--------- संस्कृतानन्दः ।
कृपणस्य व्यवहारः

कश्चन युवकः कृपणस्य गृहात् तरणतालस्य (swimming pool) कृते दक्षिणां याचितुम् आगतवान्।

युवकः - महोदय अत्र अस्माकं सहनिवासस्य (colony) तरणतालस्य निर्माणं भवति भवान् स्वपक्षतः किं दास्यति।

कृपणः - (अन्तः गत्वा आगच्छति वदति च) स्वीकरोतु मम पक्षतः जलपूरितं द्रोणीद्वयम्।
😄😁😂😜

#hasya
सङ्क्षेपरामायणम्
(महर्षिवाल्मीकिप्रणीत-रामायण-बालकाण्ड-प्रथमसर्ग-रूपम्)

ूलश्लोकः-14
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठित:।। 14।।

श्लोकान्वयः
(स च राम:) स्वस्य धर्मस्य स्वजनस्य च रक्षिता
वेदवेदाङ्गातत्त्वज्ञ: धनुर्वेदे च निष्ठित: (अस्ति) ।। 14।।

हिन्दी - अनुवाद
स्वधर्म के परिपालक, स्वजनों­ के रक्षक,
वेदों­ तथा वेदाङ्गों­ के मर्म को जानने वाले एवं धनुर्वेद में भी निष्ठावान्‌ हैं ।। 14 ।।


English Meaning

स्वस्य of his own, धर्मस्य duties of a king, रक्षिता protector, स्वजनस्य च of his own subjects, रक्षिता protector, वेदवेदाङ्गतत्त्वज्ञ: knowledgeable in the true nature of vedas and vedangas, धनुर्वेदे च in military science, one of the upavedas (a great archer), निष्ठित: accomplished.

He has performed the duties of a king and protected his subjects. knowledgeable in the true nature of the Vedas he is accomplished in military science (he is a great archer).

#SankshepaRamayanam
UGCNET_Sanskrit Sept2013 Question Papers with Answers
#UGC_NET_SanskritExamQuickRevisionMaterials
Audio
श्रीमद्भगवद्गीता [03.39]
🍃आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। 
कामरूपेण कौन्तेय दुष्पूरेणानलेन च
।।3.39।। 

♦️aavRRitaM j~naanametena j~naanino nityavairiNaa|
kaamaruupeNa kaunteya duShpuureNaanalena cha||3.39||

3.39 O Arjuna, wisdom is enveloped by this constant enemy of the wise in the form of desire, which is unappeasable as fire. 

।।3.39।। हे कौन्तेय अग्नि के समान जिसको तृप्त करना कठिन है ऐसे कामरूप ज्ञानी के इस नित्य शत्रु द्वारा ज्ञान आवृत है।।

#geeta
Audio
श्रीमद्भगवद्गीता [03.40]
🍃इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। 
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्
।।3.40।।

♦️indriyaaNi mano buddhirasyaadhiShThaanamuchyate|
etairvimohayatyeSha j~naanamaavRRitya dehinam||3.40||

3.40 The senses, the mind and the intellect are said to be its seat; through these it deludes the embodied by veiling his wisdom.

।।3.40।। इन्द्रियाँ मन और बुद्धि इसके निवास स्थान कहे जाते हैं यह काम इनके द्वारा ही ज्ञान को आच्छादित करके देही पुरुष को मोहित करता है।।

#geeta
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - तृतीया रात्रि १०:२६ तक तत्पश्चात चतुर्थी

⛅️ दिनांक - २२ नवंबर २०२१
⛅️ दिन - सोमवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - हेमंत
⛅️ मास - मार्ग शीर्ष मास
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - मृगशिरा सुबह १०:४४ तक तत्पश्चात आर्द्रा
⛅️ योग - साध्य सुबह ०६:४६ तक तत्पश्चात शुभ
⛅️ राहुकाल - सुबह ०७:१६ से सुबह ०९:३९ तक
⛅️ सर्योदय - ०६:५४
⛅️ सर्यास्त - १७:५४
⛅️ दिशाशूल - पूर्व दिशा में
लौहः यावद् उष्णं सहते तावत् सः शक्तिशाली भवति।
तथैव मनुष्योऽपि यावत् परिश्रमं करोति तावद्धि महतीं सफलतां प्राप्नोति।
*-प्रदीपः!*
अख़बार बेचने वाला 10 वर्षीय बालक एक मकान का गेट बजा रहा है।
•• दशवर्षीय: समाचारपत्रवाहक: बालक: एकस्य भवनस्य द्वारघण्टिकां वादयति।

मालकिन बाहर आकर पूछी -क्या है ?
•• गृहस्वामिनी बहिरागत्य अपृच्छत् - किम् ?

बालक- आंटी जी क्या मैं आपका गार्डेन साफ कर दूं ?
•• बालक: - स्वामिनि/पितृव्ये!अपि अहं भवत्या: उद्यानं सम्मार्जयानि?

मालकिन-"नहीं, हमें नहीं करवाना है, और आज अखबार नहीं लाया है।"
•• गृहस्वामिनी-"नैव , मया न सम्मार्जनं कारणीयम् । अद्य भवान् वार्तापत्रं नानीतवान् वा?

बालक हाथ जोड़ते हुए दयनीय स्वर में बोला "प्लीज आंटी जी,करा लीजिए न।अच्छे से साफ कर दुंगा।आज अखबार नहीं छपा।कल दशहरे की छुट्टी थी।"
•• बालक: हस्तौ योजयित्वा दयाभावस्वरेण अवदत् - कृपा करोतु , स्वामिनि। कृपया सम्मार्जनं कारयतु।सम्यक्तया सम्मार्जनं करिष्यामि।अद्य वार्तापत्रं न मुद्रितम्।ह्य: विजयादशम्या: अवकाश: आसीत्।

मालकिन द्रवित होते हुए बोली "अच्छा ठीक है, कितने पैसा लेगा ?"
•• गृहस्वामिनी द्रवितोभूय उक्तवती-"बाढम्।कियतीं मुद्रां स्वीकरिष्यसि?

बालक- पैसा नहीं आंटी जी, खाना दे देना।" मालकिन- ओह !! आ जाओ अच्छे से काम करना।
•• बालक: - " स्वामिनि! मह्यं रूप्यकं नावश्यकम्।भवती मह्यं भोजनं ददातु।"
गृहस्वामिनी-"ओह! आगच्छ।सम्यक्तया कार्यं कुरु।"

लगता है बेचारा भूखा है पहले खाना दे देती हूँ.. मालकिन बुदबुदायी।
•• गृहस्वामिनी मनसि एव मन्दस्वरेण उक्तवती - "प्रतीयते यत् वराक: एष बालको बुभुक्षितोऽस्ति।सर्वप्रथम: ,एनं भोजनं कारयानि।"

मालकिन- "ऐ लड़के.. पहले खाना खा ले, फिर काम करना ।
•• गृहस्वामिनी- बालक!सर्वप्रथमं भोजनं कुरु। तदनन्तरं कार्यं कुरु।"

बालक - "नहीं आंटी जी, पहले काम कर लूँ। फिर आप दे देना।"
•• बालक: - "स्वामिनि!नैव।पूर्वं कार्यं करोमि। तदनन्तरं भवती भोजनं ददातु।"

मालकिन -"ठीक है। उसके बाद लड़का अपने काम में लग गया।"
•• गृहस्वामिनी - "अस्तु। तदनन्तरं बालक: स्वकार्ये लग्नोऽभवत् ।"

बालक एक घंटे बाद "आंटी जी देख लीजिए, सफाई अच्छे से हुई कि नहीं।
•• होरैकानन्तरं बालक: - "महोदये! कृपया पश्यतु। कार्यं सम्यक्तता अभवत् उत नैव।"

मालकिन -"अरे वाह! तूने तो बहुत बढ़िया सफाई की है, गमले भी करीने से जमा दिए। यहां बैठ, मैं खाना लाती हूँ।"
•• गृहस्वामिनी - "अह! बाढम्! त्वं तु अतीव सम्यक्तया सम्मार्जितवान् , पुष्पधानीः अपि सम्यग्विधिना सज्जीकृतवान्।अत्रैव उपविश।अहं भोजनं गृहीता आगच्छामि।"

जैसे ही मालकिन ने उसे खाना दिया, बालक जेब से पन्नी निकाल कर उसमें खाना रखने लगा।
•• यथैव गृहस्वामिनी तस्मै भोजनं दत्तवती , बालक: कोषात् स्यूतमादाय तस्मिन् भोजनं स्थापितुमारब्धवान्।

मालकिन- "भूखे काम किया है, अब खाना तो यहीं बैठकर खा ले। जरूरत होगी तो और दे दूंगी।"
••गृहस्वामिनी- "बुभुक्षितावस्थायां कार्यं कृतवान् , इदानीम् अत्रैव उपविश्य भोजनं तु कुर्या:।आवश्यकं भवेत् चेत् इतोऽपि दास्यामि।"

बालक- "नहीं आंटी, मेरी बीमार माँ घर पर है, सरकारी अस्पताल से दवा तो मिल गयी है, पर डॉ साहब ने कहा है दवा खाली पेट नहीं खाना है।"
•• बालक: - "महोदये!नैव।मम रुग्णा माता गृहे अस्ति , राजकीयचिकित्सालयात् मया औषधं तु प्राप्तम् , परन्तु चिकित्सक: उक्तवान् यत् रिक्तोदरे औषधं न खादितव्यम्।"

मालकिन की पलके गीली हो गई.. और अपने हाथों से मासूम को उसकी दूसरी माँ बनकर खाना खिलाया। फिर उसकी माँ के लिए रोटियां बनाई और साथ उसके घर जाकर उसकी माँ को रोटियां दे आयी ।
•• गृहस्वामिन्य: नयनपुटौ आर्द्रौ अभवताम् •••• अपिच स्वहस्ताभ्यां बालकं तस्य द्वितीयमाता भूत्वा भोजनं कारितवती । तदनन्तरं तस्य मात्रे रोटिका: पक्तवती तथा तेन सह गृहं गत्वा तस्य मात्रे रोटिका: खादयितुम् प्रदाय आगतवती।

और आते आते कह कर आयी "बहन। आप बहुत अमीर हो जो दौलत आपने अपने बेटे को दी है वो हम अपने बच्चों को नहीं दे पाते हैं" ।
•• आगच्छन्ती च एव अकथयत् " स्वसे ! भवती महती सौभाग्यशालिनी अस्ति । भवती स्वपुत्राय यम् उत्तमसंस्कारं दत्तवती, वयम् इव नार्य: स्वपुत्रेभ्य: तादृशमेव उत्तमसंस्कारम् दातु़ न शक्नुवन्ति।

माँ बेटे की तरफ डबडबाई आंखों से देखे जा रही थी... बेटा बीमार मां से लिपट गया...
•• माता स्वपुत्रं प्रति अश्रूपूर्णनेत्राभ्यां पुनः पुनः पश्यति स्म।पुत्र रुग्णमात्रा आलिङ्गत्।

पोस्ट पसन्द आये तो कमेंट करे और शेयर भी करें।
•• यदि भवते पाठ्यसामग्री: रोचते तर्हि टिप्पणीं कृत्वा सर्वत्र प्रेष्यात्।

#vakyabhyas