संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Free online Sanskrit Course by MHRD, India
through Swayam.gov.in
Sanskrit Courses

Sr.Secondary : Sanskrit (309)
By Dr. R.N. Meena | National Institute of Open Schooling (NIOS)
Duration : 24 weeks
Start Date : 01 Nov 2021
End Date : 31 Mar 2022
Enrollment Ends: 31st March 2022
Category : School
Credit Points : 10
Level : School
To Register Click Here
#SanskritEducation
The One and Only, All-in-one Sanskrit News Platform @ramdootah had been started on Telegram.

Why to join?
• Daily datesheet
• Daily Sanskrit radio broadcast
• Daily Sanskrit newspaper
• No Ads
• Free of Cost
• Every Sanskrit news youtube video at one platform.
• Daily Sanskrit news posts
• Daily text bulletins
• Branch on WhatsApp
• Learn Sanskrit by watching and reading sanskrit news daily.

Join by clicking below👇🏼
https://t.me/ramdootah
🌲🌲🌲🌲🌲🌲🌲🌲🌲🌲🌲
*परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम्।।*
*वर्ज्जयेत्तादृशं मित्रं विषकुम्भम्पयोमुखम् ।।*
🌲🌲🌲🌲🌲🌲🌲🌲🌲🌲🌲
*भावार्थ -* ऐसे लोगों से बचें, जो आपके मुँह पर तो मीठी बातें करते हैं, लेकिन आपके पीठ पीछे आपको विनष्ट करने की योजना बनाते है, ऐसा करने वाले तो उस विष के घड़े के समान है जिसकी उपरी सतह दूध से भरी है।
🔔🔔🔔🔔🔔🔔🔔🔔🔔🔔🔔
🕉️ सरस्वतीं मातरं वन्दे 🙏🌹

"रमा शब्दरूपस्य वाक्याभ्यासः"
👇सर्वासां विभक्तीनां क्रमशः 👇

💐---प्रथमा---
१-रमा का अस्ति?
(लक्ष्मी जी कौन हैं?)
२-रमा धनदात्री देवी अस्ति।
(लक्ष्मी जी धनदेने वाली देवी हैं।)
३-रमा कस्याः नाम अस्ति?
(लक्ष्मी किसका नाम है?)
४-रमा भगवद्विष्णोः भार्यायाः नामास्ति।
(लक्ष्मी भगवान विष्णु जी की पत्नी का नाम है।)

🌹---द्वितीया---
५-रमां वयं कदा पूजयामः?
(लक्ष्मी जी को हम कब पूजते हैं?)
६-रमां वयं कार्तिक-अमावस्यातिथौ पूजयामः।
(लक्ष्मी जी को हम कार्तिक माह की अमावस्या के दिन पूजते हैं।)

🌷---तृतीया---
७-रमया सह इतोपि कं पूजयामः?
(लक्ष्मी जी के साथ और किसकी हम पूजा करते हैं?)
८-रमया सह प्रथमपूज्यं श्रीगणेशं पूजयामः।
(रमा के साथ प्रथमपूज्य गणेशजी की पूजा करते हैं।)

🌺---चतुर्थी---
९-रमायै किं रोचते?
(रमा को क्या अच्छा लगता है?)
१०-रमायै श्रीहरिसेवा रोचते।
(रमा को विष्णुजी की सेवा करना अच्छा लगता है।)

🏵️---पञ्चमी---
११-रमायाः वयं किं याचामहे?
(लक्ष्मी जी से हम सब क्या मांगते हैं?)
१२-रमायाः वयं धनसम्पत्तिं याचामहे।
(लक्ष्मी जी से हम सब धनसम्पत्ति मांगते हैं।)

🌻---षष्ठी---
१३-रमायाः जनकः कः?
(लक्ष्मी जी के पिताजी कौन हैं?)
१४-रमायाः जनकः समुद्रदेवः।
(लक्ष्मी जी के पिताजी समुद्रदेव हैं।)
१५-रमायाः भ्राता कः?
(लक्ष्मी जी का भाई कौन है?)
१६-रमायाः भ्राता शङ्खः अस्ति।
(लक्ष्मी जी का भाई शंख है।)

🌱---सप्तमी---
१७-रमायां कः स्निह्यति?
(रमा से कौन प्रेम करता है?)
१८-रमायां भगवान् विष्णुः स्निह्यति।
(रमा से भगवान् विष्णु प्रेम करते हैं।)

🌳---सम्बोधनम्---
१९-हे रमे! अस्मासु भवत्कृपादृष्टिः भवतु।
(हे लक्ष्मी जी हम पर आपकी कृपादृष्टि हो।)
२०-हे रमे! कोऽपि दरिद्रः न भवेत्।
(हे लक्ष्मी जी कोई भी दरिद्र न हो।)
💐💐💐💐💐💐💐💐💐💐💐

जयतु संस्कृतम्।। जयतु भारतम्।।

#vakyabhyas


संस्कृतेन वृत्तिलाभः।( Sanskrit for Employment )

मार्गे गमनसमये देवेश: अनिलेन सह मिलति तयोः वार्तालापः।....

देवेश:- भो: अनिल भवान् कुत्र वेगेन गच्छन् अस्ति।

अनिल:- नमो नमः मित्र। किं वदामि बहु समस्याग्रस्तः अस्मि। मम PHD अभवत् परञ्च कुत्रापि उद्द्योग: न दृश्यते ।

देवेश:। अरे भवान् कस्मिन् विषये PHD कृतवान्।

अनिलः- संस्कृतविषये।

देवेश:। अहमपि संस्कृतेन आचार्यपदवीम् अधिगतवान् अस्मि। परञ्च अहम् उद्द्योगविषये कदापि न चिन्तयामि। 🤣

अनिलः- अरे तर्हि भवतः जीवनं कथं चलति।

देवेश:। पश्य अहम् अस्मि ब्राह्मणः। कर्मकांडम् अस्माकं कार्यम् तेन सम्यक् चलति मम जीवनम्। अहं तु वदामि भवान् अपि आगच्छ मया सह। पौरोहित्यं करिष्याव:।

अनिलः- अरे भवान् तु ब्राह्मणः अस्ति। भवान् तत् कर्तुं शक्नोति। अहं कथं करिष्यामि।

देवेश:। तर्हि भवतः कृते केवलं शिक्षकस्य उद्द्योग: लप्स्यते। तदपि रामभरोसे रामाश्रये अस्ति। 😏

( एतद्वार्तालापं कश्चन युवक: शृण्वन् आसीत्। सः आगत्य वदति)

युवक:। अरे कः वदति संस्कृतेन केवलं शिक्षकस्य उद्योग: एव प्राप्यते।

देवेश:। अहं वदामि। भवान् किं मत्तः अधिकं जानाति।

युवक:। भो: श्रीमन् कूपमण्डूक: मा भव।
पश्य। संस्कृतमाध्यमेन वयं शिक्षक:विश्वविद्यालये अधिवक्ता समाचारप्रवाचक:(news-reader) भारतीयदूतावासे अनुवादक: (translator) पुस्तकप्रकाशकः (publisher) लेखकः(writer) पुस्तकसमीक्षकः (critic) अपि भवितुं शक्नुमः।

अनिलः। अहं तु बाल्यकालात् एव प्रशासनिकक्षेत्रे (administrative field) गन्तुमिच्छामि।

युवक:। भवान् संस्कृतं पठित्वा केवलं NDA विहाय इतरासु सर्वासु प्रशासनिकसेवासु गन्तुम् अर्हति।

देवेश:। अहं तु श्रुतवान् वित्तकोषे कार्यलाभार्थम गणितम् अधिकं पठनीयं भवति।

युवक:- पश्य मित्र कापि भाषा उद्योगं न ददाति। अपितु उद्योगस्य कृते प्रतियोगिपरीक्षाया: सिद्धता करणीया भवति।

देवेश:। अहं तु कर्मकाण्डकार्यार्थं बहुवारं विदेशमपि गच्छामि भो: मम कृते तु एतदेव सम्यक्।

युवक:। पश्य मित्र पौरोहित्यकर्म आभूषणम् अस्ति संस्कृतस्य परञ्च संस्कृतेन केवलं कर्मकांडं पूजा-अर्चना भवति एवं सर्वत्र प्रचार: न करणीयः।

अनिलः। किं संस्कृतं पठित्वा विदेशेषु उद्द्योग: लभते।

युवक:। भवान् गूगलद्वारा यदा अन्वेषणं करिष्यति तदा पश्येत् यत् विदेशेषु अधुना संस्कृतज्ज्ञानां महती आवश्यकता वर्तते।

देवेश:। विदेशेषु अन्यत् किं कार्यम् अस्ति संस्कृतस्य।

युवक:। विदेशेषु ये भारतीयाः निवसन्ति ते अपि संस्कतं ज्ञातुम् इच्छन्ति। अधुना भारतेपि IIT कानपुर IIT मुम्बई IIM अहमदाबाद मध्ये अपि अभियन्तार: संस्कृतं पठन्ति शोधकार्यं कुर्वन्ति।

अनिल:। एतावान् अवसरः अस्ति संस्कृते 😳। अहं तु न जानामि स्म।

देवेश:। अरे महोदय भवान् एतद् सर्वं कथं जानाति।

युवक:। अहं संस्कृते आज्ञावलिसञ्चस्य (software) निर्माणं करोमि भो:

उभौ। ओहो आश्चर्मेतत्।संस्कृते एतस्यापि निर्माणं कर्तुं शक्यते किम्।

युवकः। अथ किम्। बहुवर्षेभ्यः पूर्वम् एकः नासाशास्त्रज्ञः उक्तवान् आसीत् यत् संस्कृतं सङ्गणकस्य कृते उपयुक्ततमा भाषा। वयं भारतीयाः तदा प्रारभ्य अद्य यावत् संस्कृतं सङ्गणकस्य कृते अत्त्युतमा इत्येव जपन्तः स्मः। संस्कृतं सङ्गणकक्षेत्रे उपयोक्तुं न केनापि प्रयत्नः कृतः। अतः यः मादृशः जनः सङ्गणकज्ञः तथा च संस्कृतमपि जानाति तस्य एतत् प्राप्तकार्यमेव यत् सः अनया दिशया प्रयत्नं कृत्वा सत्यमेव सङ्गणके संस्कृतं योजयेत्।

उभौ। तथापि संस्कृतं सङ्गणकभाषा भवेत् एतत् शक्यम् अस्ति किम्।

युवकः। किमर्थं न शक्यम् भवेत्। यदि चीनजपानदेशीयाः तेषां मातृभाषां सङ्गणके योजयन्ति तर्हि वयं किमर्थं न शक्ताः भवामः।

उभौ। एवं।

युवकः। किं तर्हि। अतः संस्कृतं पठत आधुनिकाः भवत।

#samvadah
सङ्क्षेपरामायणम्
(महर्षिवाल्मीकिप्रणीत-रामायण-बालकाण्ड-प्रथमसर्ग-रूपम्)
मूलश्लोकः-7
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणा:।
मुने वक्ष्याम्यहं बुद्ध्‌वा तैर्युक्त: श्रूयतां नर:।। 7।।

श्लोकान्वयः-
(हे) मुने ! त्वया ये बहव: दुर्लभा: गुणा:
कीर्तिता: तै: युक्त: नर: श्रूयताम्‌ । अहं बुद्ध्‌वा वक्ष्यामि।।7।।

हिन्दी-अनुवाद-
महर्षि नारद वाल्मीकि से बोले-हे वाल्मीकि !
आपने इस संसार में जिन दुर्लभ गुणों का संकीर्तन किया है (नाम गिनाया है) तथा जिनका संकीर्तन नही किया है
ऐसे गुणों से सम्पन्न मनुष्य का वर्णन करता हूँ, आप ध्यान से सुनिये।।7।।

English Meaning

मुने OSage Valmiki, बहव: many, दुर्लभा: च एव rare indeed are the ordinary people endowed with such qualities, ये गुणा: those qualities, त्वया by you, कीर्तिता: described, तै: with those qualities, युक्त: endowed with, नर: man, श्रूयताम् listen, अहम् I, बुद्ध्वा having ascertained, वक्ष्यामि shall tell you.

"O sage rare indeed are men endowed with the many qualities you have described. I ascertained one. Listen carefully.

#SankshepaRamayanam
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 20 minutes only
Time : 11:00 AM 🕚
Topic : Guests at Home
Date : 15th November 2021 ; Monday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Audio
श्रीमद्भगवद्गीता [03.25]
🍃सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।
कुर्याद्विद्वांस्तथासक्तश्िचकीर्षुर्लोकसंग्रहम्
।।3.25।।

♦️saktaaH karmaNyavidvaaMso yathaa kurvanti bhaarata|
kuryaadvidvaaMstathaasaktash्ichakiirShurlokasaMgraham||3.25||

3.25 As the ignorant men act from attachment to action, O Bharata (Arjuna), so should the wise act without attachment, wishing the welfare of the world.

।।3.25।। हे भारत कर्म में आसक्त हुए अज्ञानीजन जैसे कर्म करते हैं वैसे ही विद्वान् पुरुष अनासक्त होकर लोकसंग्रह (लोक कल्याण) की इच्छा से कर्म करे।।

#geeta
Audio
श्रीमद्भगवद्गीता [03.26]
🍃न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।
जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन्
।।3.26।।

♦️na buddhibhedaM janayedaj~naanaaM karmasa~Nginaam|
joShayetsarvakarmaaNi vidvaan yuktaH samaacharan||3.26||

3.26 Let no wise man unsettle the mind of ignorant people who are attached to action; he should engage them in all actions, himself fulfilling them with devotion.

।।3.26।। ज्ञानी पुरुष कर्मों में आसक्त अज्ञानियों की बुद्धि में भ्रम उत्पन्न न करे स्वयं (भक्ति से) युक्त होकर कर्मों का सम्यक् आचरण कर उनसे भी वैसा ही कराये।।

#geeta
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - द्वादशी पूर्ण रात्रि तक


⛅️ दिनांक - १५ नवंबर २०२१
⛅️ दिन - सोमवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - हेमंत
⛅️ मास - कार्तिक
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - उत्तर भाद्रपद शाम ०६:०९ तक तत्पश्चात रेवती
⛅️ योग - वज्र १६ नवंबर रात्रि ०१:३६ तक तत्पश्चात सिद्धि
⛅️ राहुकाल - सुबह ०८:१३ से सुबह ०९:३६ तक
⛅️ सर्योदय - ०६:५०
⛅️ सर्यास्त - १७:५५
⛅️ दिशाशूल - पूर्व दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 20 minutes only
Time : 11:00 AM 🕚
Topic : Guests at Home
Date : 15th November 2021 ; Monday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for