संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🌻दैनिक उपयोग में लिए जाने वाले अव्यय शब्द- ४
(Words which frequently used in day to day conversation ) 🌻

Sanskrit Hindi English
👇 👇 👇

१ च और And
२ अपि भी Also
३ वा या (प्रश्नवाचक) Or
४ किम् क्या What
५ प्रत्युत बल्कि Rather
६ यतः चूँकि Since
७ यत् कि That
८ यदि अगर If
९ तथापि फिर भी Still
१० हि क्योंकि Because
११ विना बिना Without
१२ इतः यहाँ से From Here
१३ ततः वहाँ से From There
१४ कुतः कहाँ से From Where
१५ कुतश्चित् कहीं से From Somewhere
१६ यतः जहाँ से From There (q)
१७ इतस्ततः इधर-उधर Here-There
१८ सर्वतः सब ओर से From All Sides
१९ उभयतः दोनों ओर से From Both Sides
२० अधः नीचे Below
२१ अग्रे आगे Ahead
२२ अन्त: भीतर Within
२३ अधुना अब Now
२४ तदा / तदानीम् तब Then
१५ आम् हाँ Yes

👉अपने मित्रों के साथ अवश्य शेयर करें


#sanskritlessons
संस्कृतछात्राणाम् अनुप्रयोगस्यूतः😍
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 20 minutes only
Time : 11:00 AM 🕚
Topic :The Science behind the tradition of Diwali firecrackers
Date : 28th October 2021 ; Thursday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Wednesday, October 27, 2021

मूलतो भारतीया अनीता आनन्दः कानडा देशस्य रक्षामन्त्रित्वेन नियुक्ता
मूलतो भारतीया अनीता आनन्दः कानडा देशस्य रक्षामन्त्रित्वेन नियुक्ता। तद्देशस्य प्रधानमन्त्रिणा जस्‍टिन ट्रुडे इत्यमुना लिबरल पार्टीति दलस्य पुनरेकवारं शासनावाप्तेः एकमासानन्तरं मन्त्रिमण्डले परिवर्तनं कृतम्।
सुश्री आनन्दः सुदीर्घकालं कानडा देशस्य रक्षामन्त्री पदासीनस्य मूलतो भारतीयस्य हरजीत-सज्‍जनस्य स्‍थानं प्राप्तवती। हरजीत-सज्जनेन सैन्‍यदुष्‍कर्मविषयस्य निराकरणम् आलक्ष्य आलोचना सम्मुखीक्रियते। कानाडा देशस्य
नूतने मन्त्रिमण्डले महिला सदस्‍यानां सन्तुलिता सहभागिता दृश्यते। सुश्री आनन्दः एकस्य समवायस्य अधिवक्‍त्रित्वेन अपि कार्यं कृतवती। निरस्तीकृते मन्त्रिमण्डले सम्मिलिताः मूलतो भारतीयाः हरजीत-सज्‍जनः अनीता आनन्दः बार्द‍िश-छग्‍गडः च गतमासे सम्पन्ने संसदीये निर्वाचने विजयं प्राप्तवन्तः।


शिशुभ्यः अपि द्विचक्रिकायां शिरस्त्राणम् निर्बन्धम्।
नवदिल्ली> द्वि चत्रिकायात्रायां शिशवः अपि निर्बन्धतया शिरस्त्राणं धार्यम् इति केन्द्रगतागत मन्त्रालयेन उक्तम्। नवमासायुः आरभ्य शिशवः शिरस्त्राणं धार्यं, वाहनचालकेन तत् अस्ति इति दृढीकरणं कुर्यात् इत्यस्ति मान्त्रालयस्य विज्ञप्तिः। शिशुः याने अस्ति चेत् यानस्य वेगमानः ४० किलो मिट्टर् इति परिमितः भवतु इत्यस्ति निर्देशः। शिशुः चतुर्वर्षेभ्यः ऊनः चेत् सुरक्षापट्टेन चालकेनसह बन्धनीयः इत्यपि निर्देशे अस्ति।

पर्यावरणव्यत्यये भारतस्य गतवर्षे ६.५ लक्षं कोटिरूप्यकाणां नष्टः।
नवदिल्ली> पर्यावरणव्यत्ययेन जातेषु प्रकृतिदुरन्तेषु गतसंवत्सरे भारतस्य ६.५लक्षं कोटिरूप्यकाणां [८७००कोटि डोलर्] नष्टः अभवदिति विश्व पर्यावरणसंघटनस्य [WMO] आवेदनपत्रे सूच्यते।
उष्णमण्डलचक्रवाताः, जलोपप्लवः, अनावृष्टिः इत्यादयः प्रकृतिदुष्प्रभावाः एष्यन् राष्ट्रेषु कथं बाधन्ते इति विव्रियमाणे आवेदनपत्रे एवायं वृत्तान्तः। स्कोट्लान्ट् मध्ये अस्मिन् मासे आयोज्यमाने संयुक्तराष्ट्रसंघटनस्य पर्यावरणशिखरसम्मेलने आवेदनपत्रमिदं चर्चिष्यतेति सूच्यते। प्रकृतिदुष्प्रभावैः अधिकतमः नष्टः चीनदेशे अभवत्। द्वितीयतृतीयस्थानयोः यथाक्रमं भारतं जापानं च वर्तेते।

तमिष़नाड् राज्ये प्रस्फोटकापणे अग्निबाधा - पञ्चजनाः मृताः।
चेन्नै> तमिष़नाड् राज्ये प्रस्फोटकापणे आपन्ने विस्फोटे पञ्चजनाः मृताः। नैके जनाः व्रणिताः च। तेषाम् अवस्था गुरुतरा इति प्रतिवेद्यते। कल्लाकुरिच्चि जनपदस्य शङ्कर पुरस्थे प्रस्फोटकापणे आसीत् दुर्घटना। अग्निं नियन्त्रणाधीनं कर्तुं श्रमः अनुवर्तते।

अन्तर्वाहिनीसंबन्धिविज्ञानानि रहसि अपहृतानि। त्रयः नाविकसेनाकर्मकराः निगृहीताः।
नवदिल्ली> अन्तर्वाहिनीनौकासंबन्धीनां अति गूढविज्ञानानां अपहरणप्रकरणे त्रयः जनाः निगृहीताः। नाविकसेनायां सेनाध्यक्षपदवीं अलङ्कृतः एकः कर्मकरः, सेवानिवृत्तौ द्वौ कर्मकरौ च निगृहीतौ। भारतीय नाविकसेनायाः जलमग्ननौकायाः (submarine) नवीकरणसंबन्धीनि अतिगूढविज्ञानानि सेवानिवृत्तेभ्यः कर्मकरेभ्यः अपहृत्य अदात् इत्येव प्रकरणम्। घटनायाम् उन्नतस्तरान्वेषणमपि प्रख्यापितम्। नौसेनायाः उपाध्यक्षेण सहोपाध्यक्षेण च सहितः पञ्चाङ्गसंघः विषयेऽस्मिन् विशदान्वेषणं करिष्यति।

~ संप्रति वार्ता
Audio
श्रीमद्भगवद्गीता [02.61]
🍃तानि सर्वाणि संयम्य युक्त आसीत मत्परः।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता
।।2.61।।

♦️taani sarvaaNi saMyamya yukta aasiita matparaH|
vashe hi yasyendriyaaNi tasya praj~naa pratiShThitaa||2.61||

2.61 Having restrained them all he should sit steadfast, intent on Me; his wisdom is steady whose senses are under control.

।।2.61।। उन सब इन्द्रियों को संयमित कर युक्त और मत्पर होवे। जिस पुरुष की इन्द्रियां वश में होती हैं उसकी प्रज्ञा प्रतिष्ठित होती है।।

#geeta
Audio
श्रीमद्भगवद्गीता [02.62]
🍃ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते।
सङ्गात् संजायते कामः कामात्क्रोधोऽभिजायते
।।2.62।।

♦️dhyaayato viShayaanpuMsaH sa~NgasteShuupajaayate|
sa~Ngaat saMjaayate kaamaH kaamaatkrodho'bhijaayate||2.62||

2.62 When a man thinks of the objects, attachment for them arises; from attachment desire is born; from desire anger arises.

।।2.62।। विषयों का चिन्तन करने वाले पुरुष की उसमें आसक्ति हो जाती है आसक्ति से इच्छा और इच्छा से क्रोध उत्पन्न होता है।।

#geeta
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - सप्तमी दोपहर १२:४९ तक तत्पश्चात अष्टमी

⛅️ दिनांक - २८ अक्टूबर २०२१
⛅️ दिन - गुरुवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - हेमंत
⛅️ मास - कार्तिक
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - पुनर्वसु सुबह ०९:४१ तक तत्पश्चात पुष्य
⛅️ योग - साध्द २९ अक्टूबर रात्रि ०२:२१ तक तत्पश्चात शुभ
⛅️ राहुकाल - दोपहर ०१:४८ से दोपहर ०३:१५
⛅️ सर्योदय - ०६:४०
⛅️ सर्यास्त - १८:०४
⛅️ दिशाशूल - दक्षिण दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 20 minutes only
Time : 11:00 AM 🕚
Topic :The Science behind the tradition of Diwali firecrackers
Date : 28th October 2021 ; Thursday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for