संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : The growth of Samskrit
Date : 18th October 2021 ; Monday

Please Join the voicechat on time.
Any idea and Suggestions as to help in the growth of Samskrit - will be the most welcome thought😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
https://youtu.be/M44ddZgnqLE
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes Sanskrit news.
छात्राः (Students) 


अत्रैव कलाशालायां पठामि । = Studying in a college here.

सिद्धता कथम् अस्ति ? = How is your preparation ?

पाठ्यभागः एव न समाप्तः । = Portions have not been completed.

गणितश्रवणमात्रेण मम शिरोवेदना । = Mathematics is a head-ache to me.

गाढं अभ्यासः वा ? = Studying very hard ?

अद्य किमपि न पठितवान् एव । = Couldn't read much today.

मम अक्षराणि न सुन्दराणि । = My handwriting is not good.

एतां कादम्बरीं पठितवान् वा ? = Have you read this novel ?

बहु सम्यक् अस्ति । = It is very interesting.

बहु पूर्वमेव पठितवान् । = I read it long ago.

शीघ्रं पठित्वा ददामि भोः । = I'll return it early after reading.

अद्य उत्थाने विलम्बः सञ्जातः । = Got up a bit late today.

अहं गृहे एव त्यक्त्वा आगतवान् । = I have left it at home.

अद्य तु विरामः । = Today is a holiday, anyway.

भवतः वर्गशिक्षकः कः ? = Who is your class teacher ?

अद्य समवस्त्रेण गन्तव्यं वा ? = Do we have to go in our uniforms today ?

यावत् शालां गतवान् तावत् घंठा ताडिता । = The bell went by the time I reached school.

श्रीमन्, अन्तः आगच्छामि वा ? = May I come in, sir ?

श्रीमन्, विशेषकक्ष्यां स्वीकरोति वा ? = Are you going to take a special class,sir ?

लेखनीं एकवारं ददाति वा ? = May I borrow your pen ?

टिप्पणीं किञ्चित् ददाति वा ? = Would you kindly lend me your notes ?

ह्यः एव गिरीशः स्वीकृतवान् । = Girish borrowed it yesterday.

अहं तद्दिने वर्गं न आगतवान् आसम् । = I did not attend the class that day.

आगच्छतु भोः, क्रीडामः । = Come on, let's play.

पठनीयं बहु अस्ति भोः । = I have a lot to read, you know.

किं मम पठनीयं नास्ति वा ? = Do you think I don't have anything to read ?

पदवी अशीतितमे वर्षे समापिता वा ? = Did you take your degree in the year 1980 ?

सम्यक् न स्मरामि भोः । = I do not remember exactly.

#vakyabhyas
A Chemistry book, called रसरत्नसमुच्चय, compiled in संस्कृत by वाग्भट,a 5th century scholar, mentions an amazing shloka ↓↓↓

🍃श्रीरामपादुकान्यस्तं वंगं यद्रूप्यतां गतम् ।
तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत्
।। रस-५.२४ ।।

🆎 The tin, which gets converted into Silver by touching the paduka of Shree Ram, is called the artificial Silver which is the destroyer of every disease.

⚜️ वह टिन (एक पदार्थ) जो श्रीराम के पादुका के स्पर्श से चांदी बन गया हो ऐसे टिन को कृत्रिम चांदी कहते हैं जो कि सर्वरोगनाशक होता है।

#Celebrating_Sanskrit
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Cinema
Date : 19th October 2021 ; Tuesday

Please Join the voicechat on time.
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
संस्कृत भारती हडपसर भाग पुणे द्वारा आयोजित
*संस्कृत संभाषण वर्ग*
२२अक्टुबर ते १ नवम्बर २०२१,
प्रातकाल ७:०० -९::०० पर्यंत

🌸🌸🌸

Samskrita Bharati Pune - Hadapsar Bhaag has organized
*Samskrita Sambhashan Varg*
22nd October 2021 to 1st November 2021
7:00AM TO 9:00AM

Please read the following document carefully and fill up the registration form as per the instructions. Registrations open till the 21st October

https://forms.gle/rcC3sLD8FCUZKJyz6
संस्कृत संवादः । Sanskrit Samvadah pinned «संस्कृत भारती हडपसर भाग पुणे द्वारा आयोजित *संस्कृत संभाषण वर्ग* २२अक्टुबर ते १ नवम्बर २०२१, प्रातकाल ७:०० -९::०० पर्यंत 🌸🌸🌸 Samskrita Bharati Pune - Hadapsar Bhaag has organized *Samskrita Sambhashan Varg* 22nd October 2021 to 1st November 2021 7:00AM…»
Monday, October 18, 2021

चीनस्य बृहत्भित्त्याः बृहदाकारकम् ई - मालिन्यसञ्चयः। विश्वं दुर्घटे।
विश्वस्मिन् नूतन-वैद्युतकोपकरणानां विधानानां रूपकल्पनाः तथा आविष्काराः च वर्धन्ते। तदनुसृत्य पुनरुपयोगं कर्तुं क्षमताहीनानां वैद्युतक ई - मालिन्यानां (electronic waste) परिमाणमपि भूमौ क्रमातीतं वर्धयत् अस्ति इति वैज्ञानिकैः संसूच्यते। लोह-पलास्तिक-धातुप्रभृतीनां पुनरुपयोगक्षमताहीनानां वस्तूनाम् निर्मार्जनं महतीं समस्यां जनयति। सामान्यतया एतादृशानि वस्तूनि भूसमीकरणाय उपयुज्यते अथवा अग्निना भस्मीकुर्वन्ति। किन्तु मालिन्यस्य आधिक्यं मालिन्यसंस्करणं दुष्करं करोति। इ - मालिन्यानां पुनरुपयोगः तथा नूतनविभवानां न्यूनोपयोगः च अस्याः समस्यायाः परिहारः इति वैज्ञानिकाः अभिप्रयन्ति।

अफ्गानस्य विषये सुरक्षाकर्मकराणां मेलनम् आयोजयितुं सज्जमभवत् भारतम्।
पाकिस्थानः अपि भागं स्वीकरिष्यति।
नवदिल्ली> अफगानस्य विषये चर्चितुं विविधराष्ट्राणाम् उन्नतस्तर - सुरक्षाकर्मकराणां मेलनम् आयोजयितुं भारतं सज्जते। भारतं, रष्यः, चीनः, यु एस् प्रभृतयः राष्ट्राः मेलने भागं स्वीकरिष्यन्ति इति प्रतीक्षते। नवम्बर् मासस्य द्वितीये सप्ताहे एव मेलनं भविष्यति इति टैंस् आफ् इन्ट्या पत्रिकया प्रतिवेदितम्।

मेलने भागं गृहीतृन् अतिथीन् अधिकृत्य औद्योगिकस्थिरीकरणम् इदानीं न लब्धम्। मेलने तालिबानस्य आमन्त्रणपत्रिकासमर्पणसाध्यता नास्ति। किन्तु पाकिस्थानम् आमन्त्रयिष्यति इति सूचना अस्ति। पाकिस्थानस्य सुरक्षाकर्मकराय मोयिद् युसूहाय आमन्त्रणपत्रिकायाः प्रेषणं विलम्बायितम् इत्यपि प्रतिवेदनमस्ति।

~ संप्रति वार्ता
🍃कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति
।।2.43।।

♦️kaamaatmaanaH svargaparaa janmakarmaphalapradaam|
kriyaavisheShabahulaaM bhogaishvaryagatiM prati||2.43||

2.43 Full of desires, having heaven as their goal, (they utter speech which is directed to ends) leading to new births as the result of their works, and prescribe various methods abounding in specific actions, for the attainment of pleasure and power.

।।2.43।। कामनाओं से युक्त स्वर्ग को ही श्रेष्ठ मानने वाले लोग भोग और ऐश्वर्य को प्राप्त कराने वाली अनेक क्रियाओं को बताते हैं जो (वास्तव में) जन्मरूप कर्मफल को देने वाली होती हैं।।

#geeta
Audio
श्रीमद्भगवद्गीता [02.43]
Audio
श्रीमद्भगवद्गीता [02.44]
🍃भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते
।।2.44।।

♦️bhogaishvaryaprasaktaanaaM tayaapahRRitachetasaam|
vyavasaayaatmikaa buddhiH samaadhau na vidhiiyate||2.44||

2.44 For those who are attached to pleasure and power, whose minds are drawn away by such teaching, that determinate reason is not formed which is steadily bent on meditation and Samadhi (superconscious state).

।।2.44।।उस पुष्पित वाणीसे जिसका अन्तःकरण हर लिया गया है अर्थात् भोगोंकी तरफ खिंच गया है और जो भोग तथा ऐश्वर्यमें अत्यन्त आसक्त हैं उन मनुष्योंकी परमात्मामें निश्चयात्मिका बुद्धि नहीं होती।

#geeta
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - चतुर्दशी शाम ०७:०३ तक तत्पश्चात पूर्णिमा

⛅️ दिनांक - १९ अक्टूबर २०२१
⛅️ दिन - मंगलवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास -अश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - उत्तर भाद्रपद दोपहर १२:१३ तक तत्पश्चात रेवती
⛅️ योग - व्याघात रात्रि ०८:३९ तक तत्पश्चात हर्षण
⛅️ राहुकाल - शाम ०३:१७ से शाम ०४:४४ तक
⛅️ सर्योदय - ०६:३६
⛅️ सर्यास्त - १८:१०
⛅️ दिशाशूल - उत्तर दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/