संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
@samskrt_samvadah is starting संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : The growth of Samskrit
Date : 18th October 2021 ; Monday

Please Join the voicechat on time.
Any idea and Suggestions as to help in the growth of Samskrit - will be the most welcome thought😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
5_6296101715800229393.pdf
756.6 KB
Central Sanskrit University, Sringeri campus - Admission Brochure.
Certificate courses, BA (Shastri) and MA (Acharya) course admission link
केवलम् एकस्मात् विदुषः ज्ञानार्जनं न कुर्यात, प्रत्युत अनेकेभ्यः विद्वद्भ्यः ज्ञानार्जनं कुर्यात।

कदापि अहंकारं न कुर्यात।
कदापि च कस्यापि दोषं न पश्येत, केवलं तेषां गुणान् पश्येत।
- श्रीश्रीरामकृष्णः परमहंसः।
एकाकी किमर्थम् ? परिवारसमेतः गतवान् = | Why alone ? I went with my family.

दिनत्रयं तत्र स्थितवान् । = I stayed there for three days.

मार्गमध्ये अपघातः अभवत् । = There was an accident on the road.

विशेषतया कोऽपि न व्रणितः ? = No one was seriously injured ?

वस्तूनि तावन्ति एव वा ? = Only so much luggage ?

बहुधा श्रान्तः अस्मि भोः । = Very tired, you know.

त्रिचक्रिका किमर्थम् ? = Why rickshaw ?

लोकयानेन गच्छामः । = Let's go by bus.

लोकयानेन = By bus

त्रिचक्रिकायाम् = In a rickshaw

सुखयानेन = By luxury bus

पादाभ्याम् = On foot

सामिसुखयानेन = By semi-luxury bus

संलपन्तः = talking

कः प्रतीक्षते भोः ? = Who waits for ?

त्रिचक्रिकायां एव गच्छामः । = Let's go by rickshaw only.

किमर्थं वृथा व्ययः इति ? = Why waste money unnecessarily ?

बहुकालतः प्रतीक्षां करोमि । = I have been waiting for long.

कदा प्रस्थितः ? = When did you start ?

काशीं रामेश्वरं सर्वं दृष्टवान् वा ? = Have you visited Kashi and Rameshvar ?

कियत् सुन्दरं अस्तीति जानाति वा ? = Do you know how nice it is ?

महद् अद्भुतम् । = Fantastic.


#vakyabhyas
@samskrt_samvadah is starting संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : The growth of Samskrit
Date : 18th October 2021 ; Monday

Please Join the voicechat on time.
Any idea and Suggestions as to help in the growth of Samskrit - will be the most welcome thought😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Sunday, October 17, 2021

केरलराज्यस्य चलनचित्रपुरस्कारः प्रख्यापितः - जयसूर्यः नटः, अन्ना बन् नटी, दि ग्रेट् इन्डियन् किच्चन् श्रेष्ठचित्रम्।
अनन्तपुरी > 'कप्पेला' इति चलच्चित्रे जेसी इति कथापात्रं श्रेष्ठरीत्या अवतारिता अभिनेत्री अन्नाबन् केरलराज्यस्य २०२० तमस्य श्रेष्ठनटीपुरस्कारार्हा विहिता। 'वेल्लम्' इति चलच्चित्रे मुरलिः इति कथापात्ररूपेण परिणमितः जयसूर्यः श्रेष्ठनटरूपेण चितः। दि ग्रेट् इन्डियन् किच्चन् भवति श्रेष्ठं चलच्चित्रम्।

अन्ये पुरस्काराः एवम् -

श्रेष्ठः निदेशकः - सिद्धार्थ शिवः [चित्रं 'एन्निवर्], जनप्रीतिभूतं चलच्चित्रं - 'अय्यप्पनुं कोशियुम्' , दृश्यकथाकारः - जियो बेबिः [चित्रं दि ग्रेट् इन्डियन् किच्चन् ]

काश्मीरे द्वौ लष्करभीकरौ सैन्येन निहतौ।
श्रीनगरम्> जम्मुकाश्मीरस्य पुल्वामायां पाम्पोर् प्रदेशे एकं कमान्डर् स्थानीयमभिव्याप्य द्वौ लष्कर् ई तोय्बा भीकरौ भारतसैन्येन निहतौ। सैन्येन अन्विष्यमाणेषु १० आतङ्कवादिषु अन्यतमः कमान्डर् उमर मुष्ताख् खान्डे नामकः भवति प्रतिद्वन्द्वे मृतयोः प्रमुखः। द्वितीयः न प्रत्यभिज्ञातः।

पूञ्च् प्रदेशे गतदिने संवृत्ते प्रतिद्वन्द्वे अदृष्टयोः द्वयोः सैनिकयोः मृतदेहौ काननान्तर्भागे दृष्टौ। अनेन साप्ताहिकद्वयाभ्यन्तरे वीरमृत्युभूतानां सैनिकानां संख्या नव अभवत्। निहताः भीकराश्च १३ अभवन्।


केरले अतिवृष्ट्या मृत् पातेन च नवजनाः मृताः २० जनाः अप्रत्यक्षाः च।
अनन्तपुरम्> दक्षिणकेरले मध्यकेरले च अतिवृष्टिः अनुवर्तते। कोट्टयं जनपदे कुट्टिक्कल् प्रदेशे महान् भूभ्रंशः अभवत्। नव जनाः मृताः। विंशति जनाः अप्रत्यक्षाः च। रक्षाप्रवर्तनानि अनुवर्तते। अति वृष्टिः वातः भूभ्रंशः जलोपप्लवः च रक्षाप्रवर्तनान् बाधन्ते।

~ संप्रति वार्ता
Audio
श्रीमद्भगवद्गीता [02.41]
🍃व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्
।।2.41।।

♦️vyavasaayaatmikaa buddhirekeha kurunandana|
bahushaakhaa hyanantaashcha buddhayo'vyavasaayinaam||2.41||

2.41 Here, O joy of the Kurus, there is but a single one-pointed determination; many-branched and endless are the thoughts of the irresolute.

।।2.41।। हे कुरुनन्दन इस (विषय) में निश्चयात्मक बुद्धि एक ही है? अज्ञानी पुरुषों की बुद्धियां (संकल्प) बहुत भेदों वाली और अनन्त होती हैं।।

#geeta
Audio
श्रीमद्भगवद्गीता [02.42]