संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
कश्चन पुरुषः केनचिद् बालकेन सह केशकर्तनाय नापितस्य आपणम् गतवान्। 


तत्र गत्वा आदौ तस्य केशान् अकर्तयत्।


अनन्तरं सः नापितम् अवदत् भोः! एषः मम पुत्रः! तस्यापि केशान् सम्यक् कर्तयतु। 

तावता अहं ताम्बूलं खादित्वा आगमिष्यामि इति। 


नापितः बालकस्यापि सम्यक् केशान् अकर्तयत्, किन्तु तावत् पर्यन्तं सः पुरुषः ताम्बूलं खादित्वा न आगच्छत्। 


नापितः तदा बालकम् अपृच्छत् किं भोः! तव पिता इदानीमपि किमर्थं न आगच्छति? 


बालकः तदा अवदत् महोदय! सः मम पिता नास्ति। अहं मार्गे क्रीडन् आसम्। सः मां दृष्ट्वा अवदत् भोः बालक! धनेन विना तव केशान् कर्तयिष्यसि चेद् मया सह आगच्छ इति। 


अतः अहं तेन सह आगतवान्। 

*-प्रदीपः!*

#hasya
https://youtu.be/-az7ifIyD0M
#NavratrispecialMusic

श्री कमलाम्बिके अवाव - रागं घण्टा - ताळं आदि
(अष्टमावरण कीर्तनम्)

पल्लवि
श्री कमलाम्बिके अवाव
शिवे कर धृत शुक शारिके

अनुपल्लवि
लोक पालिनि कपालिनि शूलिनि
लोक जननि भग मालिनि सकृद्-
(मध्यम काल साहित्यम्)
आलोकय मां सर्व सिद्धि-प्रदायिके
त्रिपुराम्बिके बालाम्बिके

चरणम्
सन्तप्त हेम सन्निभ देहे
सदाऽखण्डैक रस प्रवाहे
सन्ताप हर त्रिकोण गेहे
सकामेश्वरि शक्ति समूहे
सन्ततं मुक्ति घण्टा मणि -
घोषायमान कवाट द्वारे
अनन्त गुरु गुह विदिते
कराङ्गुलि नखोदय विष्णु दशावतारे
(मध्यम काल साहित्यम्)
अन्तःकरणेक्षु कार्मुक शब्दादि -
पञ्च तन्मात्र विशिखाऽत्यन्त -
राग पाश द्वेषाङ्कुश धर -
करेऽति रहस्य योगिनी परे

Meaning

pallavi
SrI kamalAmbikE - O Goddess Kamalamba!
ava-ava - Protect, protect (me)!
SivE - O auspicious one!
kara dhRta Suka SArikE - O one holding a parakeet as a talking bird or pet in your hand!

anupallavi
lOka pAlini - O protector of the world!
kapAlini - O one holding a skull,
SUlini - O one carrying a trident!
lOka janani - O mother of the worlds!
bhaga mAlini - O Goddess Bhagamalini,
AlOkaya mAM - Glance at me
sakRd - once (at least).
sarva siddhi-pradAyikE - O giver of all Siddhis!
tripura-ambikE - O mother Tripura!
bAlA-ambikE - O youthful goddess (bAlA tripurasundari)!

caraNam
santapta hEma sannibha dEhE - O one whose body shines like molten gold!
sadA-akhaNDaika rasa pravAhE - O one who is always a flood of infinite sheer bliss!
santApa hara trikONa gEhE - O one whose home is the triangle that dispels all sorrows!
sa-kAmESvari Sakti samUhE - O one in the company of the goddesses led by Kameshvari!
santataM mukti ghaNTA maNi-ghOshAyamAna kavATa dvArE - O one whose doors have jeweled bells that constantly proclaim liberation !
ananta guru guha viditE - O one understood by the infinite Guruguha,
kara-anguli nakha-udaya vishNu daSa-avatArE - O one from the nails of whose hands’ fingers, the ten incarnations of Vishnu have sprung forth,

antaH-karaNa-ikshu kArmuka Sabda-Adi-panca tanmAtra viSikhA - O one who has a sugarcane bow symbolising the mind and arrows that signify the five sense objects beginning with sound!

atyanta-rAga pASa dvEsha-ankuSa dhara-karE - O one holding in your hands a noose that signifies intense passion and a goad that signifies hate!

ati rahasya yOginI parE - O one who is attended to by very secret Yoginis!

Comments:
This Kriti is in the eighth(Sambodhana Prathama) Vibhakti
The names ‘SivA’,’bhaga mAlinI’’, ‘tripurAmbikA ‘ are found in Lalita Sahasranama
The names ‘karAnguli nakhOtpanna nArAyaNa daSAkrtih’, ‘trikONa gA’, ‘rAga svarUpa pASADhyA’, ‘krOdhAkArAnkuSOjjvala’ , mano rUpEKshu kOdanDA’ and ‘panca tanmAtra sAyakA’ are found in the Lalita Sahasranama, similar to the epithets in this kriti
This kRti refers to eighth AvaraNa – trikONa (triangle) of SrI cakra – sarva siddhi prada cakra – where Mother is called tripurAmbA as also ati-rahasya yOgini.
☝️The actual Kriti Starts at 4.20mts👈👈
Live stream scheduled for
Friday, October 15, 2021

अद्य विश्वविद्यार्थिदिनम्। ए पि जे अब्दुल् कलामस्य नवतितमं जन्मवार्षिकदिनम्।
नवदिल्ली> ओक्टोबर्१५ विश्वविद्यार्थिदिनत्वेन आचरन्ति। भारतस्य पूर्वतनराष्ट्रपतेः डो. ए पि जे अब्दुल्कलामस्य जन्मदिनमेव विश्वविद्यार्थिदिनत्वेन आचरति। ऐक्यराष्ट्रसभया एव ओक्टोबर्१५ विश्वविद्यार्थिदिनत्वेन आचरितुं निश्चितः। २०१० आरभ्य विश्वे विद्यार्थिदिनं आचरितुम् आरब्धम्। अब्दुल् कलामस्य छात्रेषु स्नेहवात्सल्यं तथा शिक्षां प्रोत्साहयितुं तेन कृतं परिश्रमं च अस्मिन् दिने स्मरणीयमेव। राष्ट्रपतिपदे नियुक्तः अपि शिक्षकपदम् आसीत् तस्य इष्टतममं कर्मम्। अध्यापककर्मणा सः विश्वे स्मर्तव्यः इत्येवमासीत् तस्य अभिलाषः।

प्राणवायोः परिमाणं न्यूनी भविष्यति। भूमौ जीवनाशः भविष्यति।
भूनाशाय अल्पं बिल्यण् संवत्सराणि एव अवशिष्यते इति वदन्ति। भूमौ जीवसन्धारणाय प्राणवायुः अत्यन्तापेक्षितम् इति सुविदितम् । किन्तु भूमौ प्राणवायुः आकुञ्चति इत्येतत् आशङ्कां जनयति। वातावरणपरिवर्तनमेव भूमौ प्राणवायुदौर्लभ्यस्य प्रधानकारणम्। भाविनि काले प्राणवायुः पूर्णतया अप्रत्यक्षो भविष्यति इति अध्ययनानि सूचयन्ति। तदनन्तरं ग्रहोपरितले जलमपि नष्टं भविष्यति। सूर्यविकिरणेन समुद्राणि अपि २ बिल्यण् संवत्सरानन्तरम् अप्रत्यक्षो भविष्यति इति प्रतीक्षते।

पूर्वं भूमिः सस्यरहिता आसीत्। प्राणवायुरहिता मीथेयिन् (Methane) सम्पुष्टा आसीत् भूरियम्। तदानीन्तनकाले भूमौ सयनो नाम जीवाणूनां जीवसन्धारणाय प्राणवायोः आवश्यकता न आसीत्। ते प्राणवायुम् उत्पादयित्वा बहिर्गमयन्ति। क्रमेण तेषां नाशः अभवत्। प्राणवायोः सहायात् जीवसन्धारणं कुर्वतां जीविनां संख्या अवर्धत।

सीमालङ्घनम् अनुवर्तते चेत् आकस्मिकाक्रमणं करिष्ये -अमित् शाह।
नवदिल्ली> अवश्यं चेत् पुनरपि आकस्मिकाक्रमणं करिष्ये इति भारतस्य आभ्यन्तरमन्त्रिणा अमित् शाह महोदयेन पूर्वसूचना दत्ता। आक्रमणानि वयं न सहामहे। जम्मूकश्मीरे सामान्यजनान् लक्ष्यीकृत्य समीपकाले जातस्य आक्रमणस्य पश्चात् एव आसीत् अमित् शाहस्य पूर्वसूचना।

~ संप्रति वार्ता
🍃हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः
।।2.37।।

♦️hato vaa praapsyasi svargaM jitvaa vaa bhokShyase mahiim|
tasmaaduttiShTha kaunteya yuddhaaya kRRitanishchayaH||2.37||

2.37 Slain, thou wilt obtain heaven; victorious, thou wilt enjoy the earth; therefore, stand up, O son of Kunti, resolved to fight.

।।2.37।। युद्ध में मरकर तुम स्वर्ग प्राप्त करोगे या जीतकर पृथ्वी को भोगोगे इसलिये हे कौन्तेय युद्ध का निश्चय कर तुम खड़े हो जाओ।।

#geeta
Audio
श्रीमद्भगवद्गीता [02.37]
संस्कृतभारती संवादशाला


आगमनसमये अवधेयाः विषयाः

संस्कृतभारती संवादशाला काशी, पार्श्वनाथ विद्यापीठ आईटीआई रोड, करौदी, वाराणसी पिन कोड 221005. संवादशाला, काशी नवम्बर मास के 1 दिनाङ्क से प्रारम्भ हो रहा है। लौक डाउन के बाद सुरक्षा कारणों से 50% ही अर्थात् 30 छात्रों का ही पंजीकरण सम्भव है। छात्र अपने साथ मास्क एवं सेनिटाइजर साथ लावें।
संवादशाला में प्रवेश के लिए कोविड वैक्सीन की 2 खुराक अनिवार्य।
👉🏼पञ्जीकरणम्👈🏼


संवादशाला, देहली 1 दिसंबर दिनाङ्क (01-12-2021) से प्रारम्भ हो रहा है। लौक डाउन के बाद सुरक्षा कारणों से 50% ही अर्थात् 30 छात्रों का ही पंजीकरण सम्भव है। छात्र अपने साथ मास्क एवं सेनिटाइजर साथ लावें।
संवादशाला में प्रवेश के लिए कोविड वैक्सीन की 2 खुराक अनिवार्य।

👉🏼पञ्जीकरणम्👈🏼

क - वर्गं प्रति बहुमूल्यानि वस्तूनि न आनेतव्यानि यथा – आभूषणानि, सङ्गणकम् (लैपटाप) अत्यधिकं धनम् इत्यादीनि ।

ख - स्वस्य कृते भोजनपात्राणि (स्थालिका, चषकः, चमसः, कंसः) स्वयम् आनेतव्यानि ।

ग - शयनाय योगासनाय च एकम् आच्छादकम् (चादर) आनेतव्यम् ।

घ - ऑनलाईन पंजीकरणस्य पश्चात् आगमनस्य निश्चित-सूचनां 6386255401 दूरवाण्या ददातु, कदा केन यानेन च आगच्छति कृपया सूचयतु ।

ड - प्रशिक्षण-समये सर्वम् अपि संवादयन्त्रं यथा- दूरवाणी, टैब आदि प्रथमे दिने एव कार्यलये समर्पणीयं भवति । समापनदिने एव पुनः दास्यते । मध्ये अत्यन्तम् अनिवार्यं चेत् कार्यालये सम्पर्कः करणीयः ।

च - प्रशिक्षण-परिसरस्य सर्वे नियमाः पालनीयाः भवन्ति अन्यथा अनुशासनहीनतायां प्रतिप्रेषयितुं शक्यते ।


Fees:700,Abhyas Books:100,Sambhashana Sandesha 1 year Subscription:200,Total = 1000
संस्कृत संवादः । Sanskrit Samvadah pinned «संस्कृतभारती संवादशाला आगमनसमये अवधेयाः विषयाः संस्कृतभारती संवादशाला काशी, पार्श्वनाथ विद्यापीठ आईटीआई रोड, करौदी, वाराणसी पिन कोड 221005. संवादशाला, काशी नवम्बर मास के 1 दिनाङ्क से प्रारम्भ हो रहा है। लौक डाउन के बाद सुरक्षा कारणों से 50% ही अर्थात् 30…»
Audio
श्रीमद्भगवद्गीता [02.38]
🍃सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि
।।2.38।।

♦️sukhaduHkhe same kRRitvaa laabhaalaabhau jayaajayau|
tato yuddhaaya yujyasva naivaM paapamavaapsyasi||2.38||

2.38 Having made pleasure and pain, gain and loss, victory and defeat the same, engage thou in battle for the sake of battle; thus thou shalt not incur sin.

।।2.38।। सुखदुख लाभहानि और जयपराजय को समान करके युद्ध के लिये तैयार हो जाओ इस प्रकार तुमको पाप नहीं होगा।।

#geeta
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - एकादशी शाम ०५:५८ तक तत्पश्चात द्वादशी

⛅️ दिनांक - १६ अक्टूबर २०२१
⛅️ दिन - शनिवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास -अश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - धनिष्ठा सुबह ०९:२२ तक तत्पश्चात शतभिषा
⛅️ योग - गण्ड रात्रि १०:४२ तक तत्पश्चात बृद्धि
⛅️ राहुकाल - सुबह ०९:२९ से सुबह १०:५७ तक
⛅️ सर्योदय - ०६:३५
⛅️ सर्यास्त - १८:१३
⛅️ दिशाशूल - पूर्व दिशा में