संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Thursday, October 14, 2021

द्विवयस्केभ्यः कोवाक्सिनं - निर्देशः दत्तः।

नवदिल्ली> वर्षद्वयादारभ्य १८ वयोपर्यन्तेभ्यः बालकेभ्यः भारतबयोटेक् इत्यस्य कोविड्प्रतिरोधवाक्सिनं कोवाक्सिन् नामकम् आपत्कालीनोपयोगाय दातुं विषयकुशलसमित्या (Subject Expert Committee) निर्देशः कृतः। समित्याः निर्देशः अन्तिमानुज्ञायै भारतीय औषधनियन्त्रकमुख्याय [D C G I] समर्पितः। यदा डि सि जि ऐ इत्यस्य अङ्गीकारः लप्स्यते ततः आरभ्य राष्ट्रे द्विवयस्कानां कृते दातुमनुज्ञां लभ्यमानं प्रथमं वाक्सिनं भविष्यति कोवाक्सिनम्।

उपराष्ट्रपतेः अरुणाचलप्रदेशसन्दर्शनं विरुध्य चीनस्य आक्षेपः। सुदृढं प्रतिरोध्य भारतम्।
नवदिल्ली> उपराष्ट्रपतेः वेङ्कय्यनाय्डोः अरुणाचलप्रदेशसन्दर्शनं विरुध्य चीनस्य आक्षेपाय भारतेन सुदृढं प्रतिवचनं दत्तम्। सीमाविषये विलम्बं विना चीनस्य सकाशात् निर्णयम् आवश्यकमिति भारतेन प्रोक्तम्। सीमाविषयेषु अनैक्यानि वर्तमाने अस्मिन् सन्दर्भे भारतस्य उपराष्ट्रपतेः वेङकय्यनाय्डोः अरुणाचलप्रदेशसन्दर्शनं अनुचितम् इति चीनस्य विदेशकार्यवक्त्रा साहो लिजियानेन प्रोक्तमासीत्।

भारतं प्रतिरोध्य चीनस्य औद्योगिकवक्त्रुः सकाशात् जाताः परामर्शाः भारतेन शक्तियुक्तं प्रतिरुध्यते। अरुणाचलः भारतस्य भागः भवति। तत् अन्याधीनं कर्तुं न शक्यते। राष्ट्रे यथा अन्येषु राज्येषु उपराष्ट्रपतिः गच्छति तद्वत् अरुणाचले अपि गच्छति। अस्मिन् विषये चीना किमर्थं विरुध्यते इति न ज्ञातुं शक्यते इति भारतस्य विदेशकार्यवक्त्रा अरिन्दं बाग्चिना निगदितम्।

~ संप्रति वार्ता
Audio
श्रीमद्भगवद्गीता [02.35]
🍃भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्
।।2.35।।

♦️bhayaadraNaaduparataM maMsyante tvaaM mahaarathaaH|
yeShaaM cha tvaM bahumato bhuutvaa yaasyasi laaghavam||2.35||

2.35 The great charriot-warriors will think that thou hast withdrawn from the battle through fear; and thou wilt be lightly held by them who have thought much of thee.

।।2.35।। और जिनके लिए तुम बहुत माननीय हो उनके लिए अब तुम तुच्छता को प्राप्त होओगे वे महारथी लोग तुम्हें भय के कारण युद्ध से निवृत्त हुआ मानेंगे।।

#geeta
🍃अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्
।।2.36।।

♦️avaachyavaadaaMshcha bahuun vadiShyanti tavaahitaaH|
nindantastava saamarthyaM tato duHkhataraM nu kim||2.36||

2.36 Thy enemies also, cavilling at thy power, will speak many abusive words. What is more painful than this?

।।2.36।। तुम्हारे शत्रु तुम्हारे सार्मथ्य की निन्दा करते हुए बहुत से अकथनीय वचनों को कहेंगे फिर उससे अधिक दुख क्या होगा।।

#geeta
Audio
श्रीमद्भगवद्गीता [02.36]
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - दशमी शाम ०६:०२ तक तत्पश्चात एकादशी

⛅️ दिनांक - १५ अक्टूबर २०२१
⛅️ दिन - शुक्रवार
⛅️ शक संवत - १९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास -अश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - श्रवण सुबह ०९:१६ तक तत्पश्चात धनिष्ठा
⛅️ योग - शूल रात्रि १२:०४ तक तत्पश्चात गण्ड
⛅️ राहुकाल - सुबह १०:५७ से दोपहर १२:२४ तक
⛅️ सर्योदय - ०६:३५
⛅️ सर्यास्त - १८:१३
⛅️ दिशाशूल - पश्चिम दिशा में
विजयदशमी शुभाशया: |
*विवर्णवचनैर्मृत्युर्गूढोऽप्यन्तः प्रकाशते।*
*इन्धनान्तरसंस्थेश्च ज्वलत्यग्निः पयःकणैः॥*

= जैसे लकडी के भीतर रहे हुए जल की वजह से अग्नि भडभड (अस्पष्ट) आवाज करता हुआ प्रज्वलित होता है, वैसे ही इन्सान के भीतर रहा हुआ मृत्यु भी उसके (प्रलाप – खडखडाट) जैसे अस्पष्ट वचनों से प्रकाशित होता है। (मृत्यु नजदिक आने पर उसकी वाणी अस्पष्ट बन जाती है।)....
Golden Opportunity for Samskrit Teachers
(Speaking Skill Development Program)

𝐒𝐏𝐎𝐊𝐄𝐍 𝐒𝐀𝐌𝐒𝐊𝐑𝐈𝐓 𝐂𝐋𝐀𝐒𝐒𝐄𝐒

1. a) 10 days online classes (1.5 hours/day)
b) 30 days self-study video lessons
2. Fees Rs. 300/-
3. First batch starts from 18/10/21
4. For registration – https://adhyapanam.in/courses
5. Time : 7:30 PM to 9:00 PM - 1.5 hours/day
भवान् गच्छतु, मम किञ्चित् कार्यं अस्ति । = You proceed, I have some work.

वृथा भवान् चिन्तां करोति । = You just worry unnecessarily.

दैवेच्छा तदा आसीत्, किं कुर्मः ? = It was God's will. What shall we do ?

अहं अन्यद् उक्तवान्, भवान् अन्यद् गृहीतवान् । = I told you one thing. You understood it differently.

एतावद् अनृतं वदति इति न ज्ञातवान् । = I never expected that he would tell a lie.

प्रमादतः संवृत्तम्, न तु बुद्ध्या । = I did not do it purposely. It was just accidental.

एषः एकः शनिः । = This fellow is a bugbear.

भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यम् । = I cannot agree with all you say.

अहं गन्तुं न शक्नोमि । = I cannot go.

विषयस्य वर्धनं मास्तु । = Don't escalate the matter.

सर्वेऽपि पलायनशीलाः । = All these fellows take to their heels in the face of danger.

असम्बद्धं मा प्रलपतु । = Don't talk foolishly.

सर्वस्य अपि भवान् एव मूलम् । = You are the root cause of all these.

सुलभेन तस्य जाले पतितवान् । = He fell into his trap easily.

अस्माकं मिलनानन्तरं बहु कालः अतीतः । = It is a long time since we met.

इदानीं आगन्तुं न शक्यते । = I cannot come now.

भवान् अपि अङ्गीकरोति वा ? = Do you agree ?

भवान् अपि विश्वासं कृतवान् ? = Did you believe that ?

सः विश्वासयोग्यो वा ? = Is he trustworthy ?

किञ्चित् साहाय्यं करोति वा ? = Would you mind helping me a bit ?

समयः कथं अतिशीघ्रं अतीतः ! = How quickly the time passed !

युक्ते समये आगतवान् । = You have come at the right time.

एक निमेषं विलम्बः चेत् अहं गच्छामि स्म । = I would have left if you were late by a minute.

अहमपि भवता सह आगच्छामि वा ? = Shall I come with you ?

किञ्चित् कालं द्विचक्रिकां ददाति वा ? = Would you mind lending me your bicycle for a few minutes ?

इदानीं मया अपि अन्यत्र गन्तव्यम् । = I have to go somewhere now.

भवान् स्वकार्यं पश्यतु । = You mind your business.

शीघ्रं प्रत्यागच्छामि । = I'll be back in a short while.

आवश्यकं चेत् श्वः आनयामि । = If you want it, I shall bring it tomorow.

मास्तु इत्युक्तेऽपि सः न शृणोति । = I said no,but he doesn't listen to me.

#vakyabhyas
कश्चन पुरुषः केनचिद् बालकेन सह केशकर्तनाय नापितस्य आपणम् गतवान्। 


तत्र गत्वा आदौ तस्य केशान् अकर्तयत्।


अनन्तरं सः नापितम् अवदत् भोः! एषः मम पुत्रः! तस्यापि केशान् सम्यक् कर्तयतु। 

तावता अहं ताम्बूलं खादित्वा आगमिष्यामि इति। 


नापितः बालकस्यापि सम्यक् केशान् अकर्तयत्, किन्तु तावत् पर्यन्तं सः पुरुषः ताम्बूलं खादित्वा न आगच्छत्। 


नापितः तदा बालकम् अपृच्छत् किं भोः! तव पिता इदानीमपि किमर्थं न आगच्छति? 


बालकः तदा अवदत् महोदय! सः मम पिता नास्ति। अहं मार्गे क्रीडन् आसम्। सः मां दृष्ट्वा अवदत् भोः बालक! धनेन विना तव केशान् कर्तयिष्यसि चेद् मया सह आगच्छ इति। 


अतः अहं तेन सह आगतवान्। 

*-प्रदीपः!*

#hasya
https://youtu.be/-az7ifIyD0M
#NavratrispecialMusic

श्री कमलाम्बिके अवाव - रागं घण्टा - ताळं आदि
(अष्टमावरण कीर्तनम्)

पल्लवि
श्री कमलाम्बिके अवाव
शिवे कर धृत शुक शारिके

अनुपल्लवि
लोक पालिनि कपालिनि शूलिनि
लोक जननि भग मालिनि सकृद्-
(मध्यम काल साहित्यम्)
आलोकय मां सर्व सिद्धि-प्रदायिके
त्रिपुराम्बिके बालाम्बिके

चरणम्
सन्तप्त हेम सन्निभ देहे
सदाऽखण्डैक रस प्रवाहे
सन्ताप हर त्रिकोण गेहे
सकामेश्वरि शक्ति समूहे
सन्ततं मुक्ति घण्टा मणि -
घोषायमान कवाट द्वारे
अनन्त गुरु गुह विदिते
कराङ्गुलि नखोदय विष्णु दशावतारे
(मध्यम काल साहित्यम्)
अन्तःकरणेक्षु कार्मुक शब्दादि -
पञ्च तन्मात्र विशिखाऽत्यन्त -
राग पाश द्वेषाङ्कुश धर -
करेऽति रहस्य योगिनी परे

Meaning

pallavi
SrI kamalAmbikE - O Goddess Kamalamba!
ava-ava - Protect, protect (me)!
SivE - O auspicious one!
kara dhRta Suka SArikE - O one holding a parakeet as a talking bird or pet in your hand!

anupallavi
lOka pAlini - O protector of the world!
kapAlini - O one holding a skull,
SUlini - O one carrying a trident!
lOka janani - O mother of the worlds!
bhaga mAlini - O Goddess Bhagamalini,
AlOkaya mAM - Glance at me
sakRd - once (at least).
sarva siddhi-pradAyikE - O giver of all Siddhis!
tripura-ambikE - O mother Tripura!
bAlA-ambikE - O youthful goddess (bAlA tripurasundari)!

caraNam
santapta hEma sannibha dEhE - O one whose body shines like molten gold!
sadA-akhaNDaika rasa pravAhE - O one who is always a flood of infinite sheer bliss!
santApa hara trikONa gEhE - O one whose home is the triangle that dispels all sorrows!
sa-kAmESvari Sakti samUhE - O one in the company of the goddesses led by Kameshvari!
santataM mukti ghaNTA maNi-ghOshAyamAna kavATa dvArE - O one whose doors have jeweled bells that constantly proclaim liberation !
ananta guru guha viditE - O one understood by the infinite Guruguha,
kara-anguli nakha-udaya vishNu daSa-avatArE - O one from the nails of whose hands’ fingers, the ten incarnations of Vishnu have sprung forth,

antaH-karaNa-ikshu kArmuka Sabda-Adi-panca tanmAtra viSikhA - O one who has a sugarcane bow symbolising the mind and arrows that signify the five sense objects beginning with sound!

atyanta-rAga pASa dvEsha-ankuSa dhara-karE - O one holding in your hands a noose that signifies intense passion and a goad that signifies hate!

ati rahasya yOginI parE - O one who is attended to by very secret Yoginis!

Comments:
This Kriti is in the eighth(Sambodhana Prathama) Vibhakti
The names ‘SivA’,’bhaga mAlinI’’, ‘tripurAmbikA ‘ are found in Lalita Sahasranama
The names ‘karAnguli nakhOtpanna nArAyaNa daSAkrtih’, ‘trikONa gA’, ‘rAga svarUpa pASADhyA’, ‘krOdhAkArAnkuSOjjvala’ , mano rUpEKshu kOdanDA’ and ‘panca tanmAtra sAyakA’ are found in the Lalita Sahasranama, similar to the epithets in this kriti
This kRti refers to eighth AvaraNa – trikONa (triangle) of SrI cakra – sarva siddhi prada cakra – where Mother is called tripurAmbA as also ati-rahasya yOgini.
☝️The actual Kriti Starts at 4.20mts👈👈