संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Wednesday, October 13, 2021

भारतसेनायाः प्रतिक्रिया - काश्मीरे पञ्चभीकराः व्यापादिताः।
श्रीनगरम्> जम्मु काश्मीरे पञ्च भीकराः भारतसेनया व्यापादिताः। सोमवासरे पूञ्च् प्रदेशे भीकरैः सह प्रतिद्वन्द्वे ५ भारतीयसैनिकाः वीरमृत्युं प्राप्ताः आसन्। तस्य प्रत्युत्तररूपेण आसीत् सेनायाः प्रत्याक्रमणम्।
काश्मीरस्य तुलरानं, इमां साहबप्रदेशेषु सोमवासरस्य रात्रौ सेनया अन्वेषणमारब्धम्। तदा 'लश्कर ई तोय्बा'याः उपसंघटनस्य 'टि आर् एफ्'नामकस्य त्रयः भीकराः हताः। कुजवासरे फिरीपोरप्रदेशे कृते अन्वेषणे अपरौ द्वौ निहतौ।


सैनिकस्तरचर्चासु निर्णयः न जातः। युद्धं संवृत्तं चेत् भारतं पराभवं प्राप्नोति इत्येवं प्रकोपयित्वा चीनस्य वार्तामाध्यमाः।
बीजिङ्> युद्धम् आरभते चेत् भारतं पराजयं प्राप्स्यति इति ग्लोबल् टैम्स् नाम चीनस्य कम्युणिस्ट् मुखपत्रे सूचयति। सीमाविषये चर्चा: पराजिताः। पराजयस्य कारणं चीनः इति भारतस्य विमर्शनानन्तरमेव चीनस्य प्रकोपनम्। त्रयोदशतम उभयचर्चानन्तरं चीनस्योपरि दोषारोपं कृत्वा भारतेन प्रस्तावना प्रकाशिता आसीत्। भारतेन दत्तानि निर्देशानि अङ्गीकर्तुं चीनः सन्नद्धः न आसीत्। चर्चायाः पराजयकारणं चीनः एव इति भारतेन आरोपितम् आसीत्।


वृष्टिः क्रमरहिता वर्तते। प्रतिशतं ७५ जनान् वातावणपरिवर्तनं बाधते।
विश्वस्मिन् प्रतिशतं ८५ जनाः वातावरणव्यत्ययस्य प्रभावाः अनुभवन्ति इति अध्ययनानि सूचयन्ति। विषये अस्मिन् अयुताधिकानि वैज्ञानिक-अध्ययनानि निरूपयित्वा कृतं प्रतिवेदनमेव आशङ्कां जनयति। inter govern panel on climate change इति समितेः अध्ययन फलमेतत्। १९५१ तः आरभ्य २०१८ पर्यन्त-संवत्सरेषु प्रकाशितानि लक्षशानि अध्ययनानि निरूपयित्वा एव एतादृशनिगमनेषु प्राप्ताः। वातावरण परिवर्तनानि सर्वान् भूखण्डान् बाधन्ते इत्यस्मिन् कार्ये प्रमाणानि सन्ति इति अध्ययन रचयितृणा माक्स् कल्लगेन AFP प्रति प्रोक्तम्।

~ संप्रति वार्ता
Audio
श्रीमद्भगवद्गीता [02.33]
🍃अथ चैत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि
।।2.33।।

♦️atha chaittvamimaM dharmyaM saMgraamaM na kariShyasi|
tataH svadharmaM kiirtiM cha hitvaa paapamavaapsyasi||2.33||

2.33 But if thou wilt not fight this righteous war, then having abandoned thine own duty and fame, thou shalt incur sin.

।।2.33।। और यदि तुम इस धर्मयुद्ध को स्वीकार नहीं करोगे तो स्वधर्म और कीर्ति को खोकर पाप को प्राप्त करोगे।।

#geeta
🍃अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते
।।2.34।।

♦️akiirtiM chaapi bhuutaani kathayiShyanti te'vyayaam|
saMbhaavitasya chaakiirtirmaraNaadatirichyate||2.34||

2.34 People, too, will recount thy everlasting dishonour; and to one who has been honoured, dishonour is worse than death.

।।2.34।। और सब लोग तुम्हारी बहुत काल तक रहने वाली अपकीर्ति को भी कहते रहेंगे और सम्मानित पुरुष के लिए अपकीर्ति मरण से भी अधिक होती है।।

#geeta
Audio
श्रीमद्भगवद्गीता [02.34]
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - नवमी शाम १८:५१ तक तत्पश्चात दशमी

⛅️ दिनांक -१४ अक्टूबर २०२१
⛅️ दिन - गुरुवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास -अश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - उत्तराषाढा सुबह ०९:३४ तक
⛅️ योग - धृति रात्रि २५:४३ तक
⛅️ राहुकाल - दोपहर १३:०२ से दोपहर १४:२९ तक
⛅️ सर्योदय - ०५:४८
⛅️ सर्यास्त - १७:२१
⛅️ दिशाशूल - पश्चिम दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
सः इदानीमपि बालः । = He is still a boy.

भवतः अनुजायाः कति वर्षाणि ? = How old is your younger sister ?

भवान् मा ददातु, मा स्वीकरोतु । = Neither give, nor take anything.

अन्यं कमपि न पृच्छतु । = Don't ask anyone except me.

तर्हि सर्वं दायित्वं भवतः एव । = In that case the entire responsibility is yours.

सर्वत्र अग्रे सरति । = He takes the initiative in everything.

भवन्तं गृहे एव पश्यामि । = I will see you in your house.

सः निष्ठावान् । = He is very orthodox.

यावदहं प्रत्यागच्छामि, तावद् प्रतीक्षां करोतु । = Wait till I come.

द्वयोः एकः आगच्छतु । = Either of the two come.

तस्य कृते विषयः निवेदितः वा ? = Have you informed him about the news?

तस्य कृते सः अत्यन्तं प्रीतिपात्रम् । = He is closely related to him.

भवता एतद् न कर्तव्यम् । = You should not do this.

यदि सः स्यात्। = Had he been here...

अवश्यं आगन्तव्यं, न विस्मर्तव्यम् । = Don't forget, please do come.

कियत् कालं तिष्ठति ? = How long will you be here?

एषा वार्ता मम कर्णमपि आगता । = I have heard of this news.

सः स्तोकात् मुक्तः । = He escaped narrowly.

भवन्तं द्रष्टुं सः पुनः आगच्छति किल ? = He is going to come back to see you. Isn't he ?

अहं किमर्थम् असत्यं वदामि ? = Why should I tell a lie ?

भवान् अपि एवं वदति वा ? = Of all the people are you going to say this ?

भवान् एवं कर्तुं अर्हति वा ? = Can you do this ?


#vakyabhyas
https://youtu.be/Pp0Kcx-DYZY
#NavratrispecialMusic
श्री कमलाम्बिकायां भक्तिं - रागं सहान - ताळं त्रिपुट
(सप्तमावरण कीर्तनम्)

पल्लवि
श्री कमलाम्बिकायां भक्तिं करोमि
श्रित कल्प वाटिकायां चण्डिकायां जगदम्बिकायाम्

अनुपल्लवि
राका चन्द्र वदनायां राजीव नयनायां
पाकारि नुत चरणायां आकाशादि किरणायाम्
(मध्यम काल साहित्यम्)
ह्रींकार विपिन हरिण्यां ह्रींकार सु-शरीरिण्यां
ह्रींकार तरु मञ्जर्यां ह्रींकारेश्वर्यां गौर्याम्

चरणम्
शरीर त्रय विलक्षण सुख-तर स्वात्मानुभोगिन्यां
विरिञ्चि हरीशान हरि-हय वेदित रहस्य योगिन्याम्
परादि वाग्देवता रूप वशिन्यादि विभागिन्यां
चरात्मक सर्व रोग हर निरामय राज योगिन्याम्

(मध्यम काल साहित्यम्)
कर धृत वीणा वादिन्यां कमला नगर विनोदिन्यां
सुर नर मुनि जन मोदिन्यां गुरु गुह वर प्रसादिन्याम्

Meaning

Pallavi
bhaktiM karOmi - I practice devotion
SrI kamalAmbikAyAM - unto Goddess Kamalamba,
Srita kalpa vATikAyAM - the garden of wish-fufillling celestial trees, to those who have sought refuge,
caNDikAyAM - the fierce one (to evildoers),
jagat-ambikAyAm - the mother of the universe,

anupallavi
rAkA candra vadanAyAM - the one whose face is like the full moon,
rAjIva nayanAyAM - the lotus-eyed one,
pAka-ari nuta caraNAyAM - the one whose feet are worshipped by Indra (slayer of the demon Paka),
AkASa-Adi kiraNAyAm - the one who has radiated out as the (five elements) ether etc.,
hrIMkAra vipina hariNyAM - the doe (roaming) in the forest of the Hreem mantra,
hrIMkAra su-SarIriNyAM - the personification of the Hreem mantra,
hrIMkAra taru manjaryAM - the flower-bunch in tree of the Hreem mantra,
hrIMkAra-ISvaryAM - the deity of the Hreem mantra,
gauryAm - the fair one,

caraNam
SarIra traya vilakshaNa sukha-tara svAtma-anubhOginyAM - the one who enjoys the great bliss of the self, that differs from the three bodies (gross, subtle and causal),

virinci hari-ISAna hari-haya vEdita rahasya yOginyAm - the secret deity who is understood only by Brahma, Vishnu, Shiva and Indra,

parA-Adi vAg-dEvatA rUpa vaSini-Adi vibhAginyAM - the one who has apportioned herself as the eight Vakdevatas led by Vashini who embody the four kinds of speech beginning with Para,

cara-Atmaka sarva rOga hara nirAmaya rAja yOginyAm - the goddess of the healing Rajayoga which removes all maladies that afflict moving creatures

kara dhRta vINA vAdinyAM - the one playing the Veena held in her hands,
kamalA nagara vinOdinyAM - the one who enjoys residing in Kamala Nagara (Tiruvarur),
sura nara muni jana mOdinyAM - the one who gladdens the gods, humans and Rishis,
guru guha vara prasAdinyAm - the one who favours Guruguha with boons.

Comments:
This Kriti is in the seventh Vibhakti
The names ‘caNDikA, and ’gaurI’ are found in Lalita Sahasranama
The names “rAkEndu vadanA’ and ‘rAjIva lOcanA’ are found in the Lalita Sahasranama, similar to the epithets in this kriti
The names ‘hrIMkAra araNya hariNI’ and ‘hrIMkAra taru manjarI’ and hrIM SarIriNI’ are found in the Lalita Trishati
This kRti refers to seventh AvaraNa – eight triangles of SrI cakra – sarva rOga hara cakra – where Mother is called tripurA siddhA as also rahasya yOgini. There are eight vAgdEvatAs in this cakra beginning with vaSinI.
☝️The actual Kriti Starts at 3.40mts👈👈