संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Audio
श्रीमद्भगवद्गीता [02.17]
🍃अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति
।।2.17।।

♦️avinaashi tu tadviddhi yena sarvamidaM tatam|
vinaashamavyayasyaasya na kashchit kartumarhati||2.17||

2.17 Know that to be indestructible, by Which all this is pervaded. None can cause the destruction of That, the Imperishable.

।।2.17।। उस वस्तु को तुम अविनाशी जानों? जिससे यह सम्पूर्ण जगत् व्याप्त है। इस अव्यय का नाश करने में कोई भी समर्थ नहीं है।।

#geeta
🍃अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत
।।2.18।।

♦️antavanta ime dehaa nityasyoktaaH shariiriNaH|
anaashino'prameyasya tasmaadyudhyasva bhaarata||2.18||

2.18 These bodies of the embodied Self, Which is eternal, indestructible and immeasurable, are said to have an end. Therefore fight, O Arjuna.

।।2.18।। इस नाशरहित अप्रमेय नित्य देही आत्मा के ये सब शरीर नाशवान् कहे गये हैं। इसलिये हे भारत तुम युद्ध करो।।

#geeta
Audio
श्रीमद्भगवद्गीता [02.18]
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - अमावस्या शाम ०४:३४ तक तत्पश्चात प्रतिपदा

⛅️ दिनांक - ०६ अक्टूबर २०२१
⛅️ दिन - बुधवार
⛅️ विक्रम संवत - २०७८
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास -अश्विन
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - हस्त रात्रि ११:२० तक तत्पश्चात चित्रा
⛅️ योग - ब्रह्म सुबह ०८:३३ तक तत्पश्चात इंद्र
⛅️ राहुकाल - दोपहर १२:२७ से दोपहर ०१:५५ तक
⛅️ सर्योदय - ०६:३२
⛅️ सर्यास्त - १८:२०
⛅️ दिशाशूल - उत्तर दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Live stream scheduled for
सुविचारः।
मार्गे सैकतानि भवन्ति चेदपि वयं उत्तमे पादरक्षे धृत्वा तस्मिन् मार्गे अटित्वा गन्तुं शक्नुमः।

परन्तु यदि पादरक्षयोः अन्तः एकमपि सैकतं स्यात् तर्हि उत्तमे मार्गेऽपि किञ्चिदपि अटित्वा गन्तुं न शक्नुमः।

अर्थात् वयं बहिः प्रत्याह्वानेन न, अपितु अन्तःस्थितायाः दुर्बलतायाः कारणात् पराजयं प्राप्नुमः।
-प्रदीपः!
ॐ श्री हनुमते नमः !! जयश्रीराम ॥

★भवान्(भवती) किं फलं खादति ?
= आप कौन फल खाते(खाती) हैं ?

★किं भवती(भवान्) स्वर्णक्षीरी उदुम्बरं च अखादत् ?
= क्या आपने मकोय और गूलर खाया था ?

१-बालकः रसालं खादति ।
२-अहं सेवं खादामि ।
३-वृष्टिकाले जम्बुफलं फलति ।

४-कदलीफलं रात्रौ कदाचित् अपि अखादनीयम् ।

५-मह्यम् आम्रलं , द्राक्षा , कर्कन्धुः , नारिकेलं , कदलीफलं च रोचन्ते ।

६-शैशवे अहं स्वर्णक्षीरीं खादामि स्म ।

#vakyabhyas
दुःखकरवार्ता।
रामानन्दसागरमहोदयेन रचिते जनप्रियरामायणधारावाहिके रावणस्य अभिनयं कुर्वतः अरविन्दत्रिवेदिमहोदयस्य अद्य निधनम् अभूत्।
तस्मै मृतकात्मने श्रद्धाञ्जलयः समर्प्यन्ते।

सः अत्यन्तं सरलः धार्मिकः चासीत्।
सः महात्मा निश्चयेन वैकुण्ठं गच्छेत्।
ईश्वरः तस्मै सद्गतिं दद्यात् तस्य चरणयोः स्थानं च दद्यात् इति वयं प्रार्थयामहे।
ॐ शान्तिः शान्तिः शान्तिः।💐🙏🏽
*-प्रदीपः!*