संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Thursday, September 30, 2021
'लैफ्' संघटनाय समान्तरनोबेल् पुरस्कारः
स्टोक् होम्> स्वीडनस्थस्य मानवाधिकारसंघटनस्य "Right Livelihood" पुरस्कारः भारतस्थस्य पारिस्थितिकसंरक्षणसंघटनाय Legal Initiative for Forest & Environment (LIFE) नामकाय लब्धः। समान्तरनोबेल् इति कथ्यमानमिमं पुरस्कारम् अन्यैः त्रिभिः सन्नद्धप्रवर्तकैः सह अंशग्रहणं करोत्ययं संघटनम्।
महिलानां बालकानां च अधिकारसंरक्षणं, परिस्थितिसंरक्षणमित्यादिषु मण्डलेषु संघटनस्य योगदानं पुरस्कृत्य एवायं पुरस्कारः। नितियुक्ताभिः प्रक्रियाभिः भारतस्य परिस्थितिसंरक्षणाय प्रवर्तमानं लैफ् नामकमिदं संघटनं २००५ तमे एव स्थापितम्।
संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति डोः टि डि सुनीतिदेवी
पालक्काट्> संस्कृतम् अक्कादमिक आयोगस्य दायित्वे पालक्काट् जनपदस्तरीय संस्कृतमासाचरणसमापनसभा समायोजिता। संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति संस्कृतस्य विशेषाधिकारिणी डोः टि डि सुनीतिदेवीमहाभागा स्वीयोद्घाटन-भाषणेऽब्रवीत् । संस्कृतकथनेनैव संस्कृताध्ययनस्य अध्यापनस्य च आवश्यकतां समाजस्य पुरतः सगौरवं उपस्थापयितुं शक्नुमः इति पण्डितरत्नं डोः पि के माधवन् महाभागोऽवदत्। पालक्काट् डि डि इ श्री कृष्णन् महोदयः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। डि जि इ श्री जीवन् बाबू ऐ ए एस् महोदयः सन्देशमदात्। अक्कादमिक कौण्सिल् राज्यस्तरीय कार्यदर्शी एस् श्रीकुमार् महोदयः सन्देशमदात्।
संस्कृत-पटकथाकृत् डोः श्री महेष् बाबू एस् एन् महोदयः विशिष्टातिथिः आसीत् । जनार्दनमहाशयः जनपदस्तरीय प्रतियोगिता विजेतृणां घोषणां कृतवान्।
पालक्काट् डि इ ओ श्रीमति राजम्मा महाशया, ओट्टप्पालं डि इ ओ श्री षाजिमोन् महाशयः मण्णार्क्काट् डि इ ओ रघूनाथ महाशयः शिक्षकप्रतिनिधिः श्री पि पद्मनाभमहाशयः च आशंसाभाषणं कृतवन्तः। चन्दना पद्यं,वरद गानं, श्रीदेवन् सि अष्टपदीं च आलप्य मेलनस्य गरिमामवर्धयत्। एं वि नारायणन् कुट्टि महाशयः श्री एस् भास्करः महोदयः, श्रीमति स्मृती, श्री सैजु जोर्ज इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ उपजनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। उपजनपदस्तरीय शैक्षिकाधिकारिणः अपि भागं स्वीकृतवन्तः। ~ संप्रति वार्ता
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Simplicity
Date : 1st October 2021 ; Friday

Please Join the voicechat on time.
Please come prepared to discuss in Sanskrit - What according to you is simplicity and your role model, if any, if possible. We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्
।।2.7।।

♦️kaarpaNyadoShopahatasvabhaavaH
pRRichChaami tvaaM dharmasaMmuuDhachetaaH|
yachChreyaH syaannishchitaM bruuhi tanme
shiShyaste'haM shaadhi maaM tvaaM prapannam||2.7||

2.7 My heart is overpowered by the taint of pity; my mind is confused as to duty. I ask Thee: Tell me decisively what is good for me. I am Thy disciple. Instruct me who has taken refuge in Thee.

।।2.7।। करुणा के कलुष से अभिभूत और कर्तव्यपथ पर संभ्रमित हुआ मैं आपसे पूछता हूँ? कि मेरे लिये जो श्रेयष्कर हो? उसे आप निश्चय करके कहिये? क्योंकि मैं आपका शिष्य हूँ शरण में आये मुझको आप उपदेश दीजिये।।

#Geeta
Audio
श्रीमद्भगवद्गीता [02.07]
Audio
श्रीमद्भगवद्गीता [02.08]
🍃न हि प्रपश्यामि ममापनुद्या
द्यच्छोकमुच्छोषणमिन्द्रियाणाम्।
अवाप्य भूमावसपत्नमृद्धम्
राज्यं सुराणामपि चाधिपत्यम्
।।2.8।।

♦️
na hi prapashyaami mamaapanudyaa
dyachChokamuchChoShaNamindriyaaNaam|
avaapya bhuumaavasapatnamRRiddham
raajyaM suraaNaamapi chaadhipatyam||2.8||

2.8 I do not see that it would remove this sorrow that burns up my senses, even if I should attain prosperous and unrivalled dominion on earth or lordship over the gods.

।।2.8।। पृथ्वी पर निष्कण्टक समृद्ध राज्य को और देवताओं के स्वामित्व को प्राप्त होकर भी मैं उस उपाय को नहीं देखता हूँ? जो मेरी इन्द्रियों को सुखाने वाले इस शोक को दूर कर सके।।

#Geeta
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२३
🌥️ 🚩विक्रम संवत-२०७८
🚩तिथि - दशमी रात्रि ११:०३ तक तत्पश्चात एकादशी

दिनांक - ०१ अक्टूबर २०२१
दिन - शुक्रवार
शक संवत -१९४३
अयन - दक्षिणायन
ऋतु - शरद
मास -अश्विन
पक्ष - कृष्ण
नक्षत्र - पुष्य ०२ अक्टूबर रात्रि ०२:५८ तक तत्पश्चात अश्लेशा
योग - शिव शाम ०६:५९ तक तत्पश्चात सिद्ध
राहुकाल - सुबह १०:५९ से दोपहर १२:२८ तक
सूर्योदय - ०६:३०
सूर्यास्त -१८:२५
दिशाशूल - पश्चिम दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Simplicity
Date : 1st October 2021 ; Friday

Please Join the voicechat on time.
Please come prepared to discuss in Sanskrit - What according to you is simplicity and your role model, if any, if possible. We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
Some Simple Sentences - 1

Let’s begin with a few simple sentences that use straightforward verbs and subjects. In Sanskrit, the root form of a verb is called dhātu. For example, the root for the verb "to read" is path (पठ्).

The dhātu (धातु) takes different forms based on the number, tense, and person of the subject in a sentence, but it does not change based on gender.

Now, let’s see how the path dhātu (पठ् धातु) takes different forms in various cases.

If you want to ask, "Who is reading?" referring to a girl (feminine), you would say "kā pathati?" (का पठति?). Here, "kā" (का) means "who" in the feminine form, and the verb path (पठ्) becomes pathati (पठति).

If you want to ask the same question in a masculine form, it would be "kaha pathati?" (कः पठति). Here, "kaha" (कः) means "who" in the masculine form. Notice that the verb pathati (पठति) remains unchanged.

When you say, "You read," it would be "tvam pathasi?" (त्वं पठसि). Here, "tvam" (त्वं) means "you," and the verb path changes to pathasi (पठसि).

When you say, "I read," it would be "aham pathāmi?" (अहं पठामि). Here, "aham" (अहं) means "I," and the path dhātu (पठ् धातु) takes the form of pathāmi (पठामि).

To learn more about tenses, please navigate here.

Similarly, let’s create some more sentences using different dhātus.

- Seeta plays."Seetā krīḍati." (सीता क्रीडति)
- You play."tvam krīḍasi." (त्वं क्रीडसि)
- I play."aham krīdāmi." (अहं क्रीडामि)

- Alex says."Alexḥa vadati." (अलेक्षः वदति)
- You say."tvam vadasi." (त्वं वदसि)
- I say."aham vadāmi." (अहं वदामि)

- This person (he) sits."eṣaḥ upaviśati." (एषः उपविशति)
- You sit."tvam upaviśasi." (त्वम् उपविशसि)
- I sit."aham upaviśāmi." (अहम् उपविशामि)

Now you have the idea! You know how to construct very simple sentences using basic words. Feel free to experiment with your own words if you like. Good luck!

#sanskritlessons