संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
VID-20210923-WA0006.mp4
4.1 MB
कर्नाटकराज्ये बिजापूर्ग्रामे ३r गारमेंट इति नाम्ना एकम् आपणम् अस्ति। अस्मिन् आपणे ३९ कर्मान्तिका: सन्ति। एते सर्वे नित्यं प्रतिदिनं परस्परं कार्यं कुर्वन्त: संस्कृतेन एव संभाषणं कुर्वन्ति। एते संस्कृतेन केवलं‌ संभाषणं न कुर्वन्ति अपि च सम्बोधयितुमपि समर्थ:। अस्माकम् सशक्तभाषाया: अभिवृद्ध्याम् एते एतादृषनिर्णयं स्वीकृतवन्त: इति मुदावः विषयः🙏😍🙏😍🙏
रेलयानेन यात्रा


कश्चन पुरुषः रेलयानेन यात्रां कर्तुम् इष्टवान्। 

सः गुवाहाटीनगरस्य रेलस्थानकं गतवान्।


तत्र गत्वा सः रेलयानस्य एकां कक्षां प्रविष्टवान्, परन्तु सा कक्षा जनैः पूर्णा आसीत्। 

तस्य कृते रिक्त आसन्दः नासीत्। 


तदानीं सः एकम् उपायं विचिन्त्य सर्पः सर्पः इति कृत्वा चित्कारम् अकरोत्। 


सर्पः कक्षां प्रविष्टवान् इति मत्वा कक्षायां स्थिताः सर्वे अवतीर्य अन्यां कक्षां गतवन्तः। 


क्षणाभ्यन्तरे कक्षा रिक्ता अभवत्। 

तदा सः उपरि स्थितम् आसन्दम् आरुह्य सुखेन शयनं कृतवान्। 


प्रातःकाले चायविक्रेता कक्षां प्रविश्य चायं चायम् इति यदा रटति स्म तदा तस्य निद्राभङ्गः अभवत्। स च तम् अपृच्छत् भोः! एतस्य स्थानस्य किं नाम इति!


सः चायविक्रेता अवदत् गुवाहाटीनगरम् इति। 


सः पुरुषः तदा प्रत्यवदत् भोः! ह्यः रात्रौ अहं गुवाहाटीनगरम् आगत्य रेलयानम् आरुढवान्। किम् इदानीं पर्यन्तं गुवाहाटीनगरम् एव अस्ति? 


चायविक्रेता अवदत् महोदय! ह्यः रात्रौ एतां कक्षां सर्पः प्रविष्टः इति कारणतः एतां कक्षाम् अनीत्वा हि रेलयानं गतम्। 


सः पुरुषः तदा अचिन्तयत् यद् अहम् अधिकं चातुर्यम् अदर्शयम् इति कारणतः मम इयं दशा अभवत्। 

तदा सः विलापम् अकरोत्। 

*-प्रदीपः!*

#hasya
महा गण पतिम् मनसा - रागं नाट - ताळं - चतुश्र एकम्

पल्लवि
महा गण पतिं मनसा स्मरामि
(मध्यम काल साहित्यम्)
वसिष्ठ वाम देवादि वन्दित

समष्टि चरणम्
महा देव सुतं गुरु गुह नुतं
मार कोटि प्रकाशं शान्तं
(मध्यम काल साहित्यम्)
महा काव्य नाटकादि प्रियं
मूषिक वाहन मोदक प्रियम् Meaning
Pallavi:
manasA – With (my) heart
smarAmi – I think (of)
mahA gaNa patiM – Lord Mahaganapati
vasishTha vAma dEvAdi vinutam – he who is praised by the sages vasishTha, vAmadEva etc

samashTi caraNam
mahA dEva sutaM - the son of Shiva(the great god)
guru guha nutaM – the one who is praised by Guruguha,
mAra kOTi prakASaM – the one resplendent as a crore Manmathas
SAntaM – the tranquil one
mahA kAvya nATakAdi priyaM - the one fond of great works of poetry & drama
mUshika vAhana mOdaka priyam - the one who loves mOdakas(steamed sweets) and rides a mUshika (rodent)

Comments
This Kriti is in the second Vibhakti
#SanskritCarnaticMusicKritisLyrics
भारतं लक्ष्यीकुर्वन् उन्मादकापराधिसंघः।

अहम्मदाबादः> उन्मादकवस्तुनां वितरणाय देशान्तरं नयनाय च अपराधिसंघः भारतमुपज्यते इति केन्द्रसर्वकारस्य दक्षविभागेन निवेदितम्। तस्यान्तिमोदाहरणं भवति गतसप्ताहे गुज्रालराज्यस्य मुन्द्रा महानौकापत्तने २१,०००कोटि रूप्यकाणां उन्मादकवस्तुग्रहणमिति सूच्यते। 

  परम्परया पाकिस्थानेन सह प्रातिवेशिकभूतानां जम्मु काश्मीरः , पञ्चाबः,राजस्थानं इत्येतानि राज्यानि द्वारा आसीत् उन्मादकवस्तूनामानयनम्। इदानीं गुजरात मुम्बई तीरप्रदेशा अपि उपयुज्यन्ते। गतषण्मासाभ्यन्तरे विविधविमाननिलयेभ्यः महानौकास्थानेभ्यश्च ८६ किलोपरिमितं 'हेरयोन्' नामकमुन्मादकं निगृहीतम्। विदेशीयाः समेत्य २० जनाः निगृहीताश्च।

~संप्रति वार्ताः
Audio
श्रीमद्भगवद्गीता [01.42]
🍃सङ्करो नरकायैव कुलघ्नानां कुलस्य च।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः
।।1.42।।

♦️sa~Nkaro narakaayaiva kulaghnaanaaM kulasya cha|
patanti pitaro hyeShaaM luptapiNDodakakriyaaH||1.42||

1.42. Confusion of castes leads to hell the slayers of the family, for their forefathers fall, deprived of the offerings of rice-ball and water (libations).

।।1.42।।वह वर्णसंकर कुलघातियों को और कुल को नरक में ले जाने का कारण बनता है। पिण्ड और जलदान की क्रिया से वंचित इनके पितर भी नरक में गिर जाते हैं।

#Geeta
🍃दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः
।।1.43।।

♦️doShairetaiH kulaghnaanaaM varNasa~NkarakaarakaiH|
utsaadyante jaatidharmaaH kuladharmaashcha shaashvataaH||1.43||

1.43. By these evil deeds of the destroyers of the family, which cause confusion of castes, the eternal religious rites of the caste and the family are destroyed.

।।1.43।।इन वर्णसंकर कारक दोषों से कुलघाती दोषों से सनातन कुलधर्म और जातिधर्म नष्ट हो जाते हैं।

#Geeta
Audio
श्रीमद्भगवद्गीता [01.43]
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - चतुर्थी सुबह १०:३६ तक तत्पश्चात पंचमी

⛅️ दिनांक २५ सितम्बर २०२१
⛅️ दिन - शनिवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास -अश्विन
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - भरणी सुबह ११:३३ तक तत्पश्चात कृत्तिका
⛅️ योग - हर्षण दोपहर ०२:५१ तक तत्पश्चात वज्र
⛅️ राहुकाल - सुबह ०९:२९ से सुबह ११:००तक
⛅️ सर्योदय - ०६:२९
⛅️ सर्यास्त - १८:३०
⛅️ दिशाशूल - पूर्व दिशा में