संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Wednesday, September 22, 2021
भारतप्रधानमन्त्री अद्य यू एस् प्रतिष्ठति।
नवदिल्ली> राष्ट्रसुरक्षा, आतङ्कवादः, तालिबानसर्वकारः इत्यादिविषयेषु जो बैडनं प्रति चर्चितुं यू एन् सामान्यसभाम् अभिसम्बोधयितुं च भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अद्य अमेरिक्कां गच्छति। अमेरिक्कायाः राष्ट्रपतिनं जो बैडनं प्रति मोदिनः साक्षादभिमुखं शुक्रवासरे भविष्यति।
भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः गतदिने अमेरिक्कां सम्प्राप्तवान्। वाणिज्य-निक्षेप- प्रतिरोधादयः विषयाः अपि अभिमुखेषु चर्चिष्यन्ते इति विदेशकार्यसचिवः हर्षवर्धन श्रृङ्लः वार्ताहरसम्मेलने निगदितवान्।
वाषिङ्टणे बैडनं प्रति चर्चायाः अनन्तरं 'क्वाड्' राष्ट्रनेतृभिः सह चर्चा अपि भविष्यति।
जम्मूकश्मीरे सैनिकानाम् उदग्रगानं भग्नमभवत्।
प्रतिकूलं वातावरणमेव अपघातस्य कारणम्।
श्रीनगरम्> भारतीयस्थलसेनायाः उदग्रयानं जम्मूकश्मीरे भग्नमभवत्। उदंपूर जिल्लायां शिवगडदारे एव घटनेयं प्रवृत्ता। उदग्रयाने द्वौ सैनिकौ आस्ताम्। हिमपातेन जातः दृष्टिभङ्गः एव अपघातस्य कारणमिति आरक्षिदलेन आवेदितम्। अपघातस्थानम् आगताः रक्षाप्रवर्तकाः व्रणितौ सैनिकौ तत्र अपश्यताम् इति उदंपुरस्य सामान्य- उपारक्षकाधिकारिणा (D l G) सुलैमान् चौधरिणा आवेदितम्। वैमानिकः उपवैमानिकश्च उदग्रयाने आस्ताम्। आगस्त् मासे सेनायाः अन्यत् उदग्रयानमपि भूतले पतित्वा भग्नमासीत्। प्रतिकूल वातावरणेन उत वैमानिकेन आपत्कालीनावतरणाय परिश्रममाणावसरे वा अपघातः सञ्जातः इति स्पष्टता नास्ति इति सुलैमान् चौधरिणा प्रोक्तम्। ~ संप्रति वार्ता
Audio
श्रीमद्भगवद्गीता [01.38]
🍃यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्
।।1.38।।

♦️
yadyapyete na pashyanti lobhopahatachetasaH|
kulakShayakRRitaM doShaM mitradrohe cha paatakam||1.38||

1.38. Though they, with intelligence overpowered by greed, see no evil in the destruction of families, and no sin in hostility to friends,

।।1.38।।यद्यपि लोभ से भ्रष्टचित्त हुये ये लोग कुलनाशकृत दोष और मित्र द्रोह में पाप नहीं देखते हैं।

#Geeta
Audio
श्रीमद्भगवद्गीता [01.39]
🍃कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन
।।1.39।।

♦️kathaM na j~neyamasmaabhiH paapaadasmaannivartitum|
kulakShayakRRitaM doShaM prapashyadbhirjanaardana||1.39||

1.39. Why should not we who clearly see evil in the destruction of families, learn to turn away from this sin, O Janardana (Krishna)?

।।1.39।।परन्तु हे जनार्दन कुलक्षय से होने वाले दोष को जानने वाले हम लोगों को इस पाप से विरत होने के लिए क्यों नहीं सोचना चाहिये।

#Geeta
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - द्वितीया सुबह ०६:५३ तक तत्पश्चात तृतीया

⛅️ दिनांक - २३ सितम्बर २०२१
⛅️ दिन - गुरुवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास -अश्विन
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - रेवती सुबह ०६:४४ तक तत्पश्चात अश्विनी
⛅️ योग - ध्रुव दोपहर ०१:४९ तक तत्पश्चात व्याघात
⛅️ राहुकाल - दोपहर ०२:०२ से शाम ०३:३२ तक
⛅️ सर्योदय - ०६:२८
⛅️ सर्यास्त - १८:३२
⛅️ दिशाशूल - दक्षिण दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Sanskrit Exams
Date : 23rd September 2021 ; Thursday
Please Join the voicechat on time.
Please come prepared to discuss about Sanskrit exams, preparation, difficulties faced during exams,results etc . if possible. We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for