संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
हरिःॐ। भौमवासर-सुप्रभातम्।

आकाशवाण्या अद्यतनप्रातःकालवार्ताः।

जयतु संस्कृतम्॥
हरिःॐ। २०२१-०१-१२ मङ्गलवासरः।

https://youtu.be/APROvhS3DuE

जयतु संस्कृतम्॥
विश्वोत्पत्तिः प्रेम्णः सञ्जाता । तस्य वास्तव्यं प्रेमभावनायां वर्तते, तस्य पर्यवसानमपि प्रेम्णि एव भवेत्।

*स्वामीविवेकानन्दजयन्त्याः देशीययुवजनदिवसस्य च शुभाशयाः*
*सम्यक् कृतं इति संस्कृतम्।*💐💐🚩🚩
माँ दुर्गा की दस महाविद्याएं हैं। इनमें देवी काली प्रथम हैं। महाभागवत के अनुसार महाकाली ही मुख्य हैं और उन्हीं के उग्र और सौम्य दो रूप हैं। यही अन्य रूप धारण करने वाली दस महाविद्याएं हैं।

बृहन्नीलतन्त्र में उल्लेखित है कि रक्त और कृष्ण भेद से देवी काली ही दो रूपों में विघटित हुई थीं। कृष्णा का नाम 'दक्षिणा' और रक्त वर्णा का नाम 'सुंदरी' रखा गया।
कालिकापुराण में एक पौराणिक कथा का उल्लेख मिलता है। इस कथा के अनुसार, एक बार हिमालय पर मतंग मुनि के आश्रम में जाकर देवताओं ने महामाया की स्तुति की। स्तुति से प्रसन्न होकर मां ने दर्शन दिए। और देवताओं से पूछा कि, आप किसकी स्तुति कर रहे हैं। उसी समय देवी के शरीर से काले पहाड़ के समान वर्णवाली एक और दिव्य नारी का अवतरण हुआ।
उस महातेजस्वनी ने स्‍वयं ही देवताओं के प्रश्न का उत्तर देते हुए कहा, ये लोग मेरी ही स्तुति कर रहे हैं। मां का यह स्वरूप काजल के समान काला था। इसीलिए उनका नाम देवी काली रखा गया।
उपासना में सम्प्रदायगत भेद
देवी काली की उपासना में सम्प्रदायगत भेद हैं। प्राय: देवी काली के दो रूपों की उपासना का प्रचलन है। शक्ति साधना के दो पीठों में काली की उपासना श्याम-पीठ पर की जाती है।
भक्तिमार्ग में किसी भी रूप में महामाया की उपासना फलदायक है। लेकिन सिद्धि के लिए उनकी उपासना वीरभाव से की जाती है। देवी काली की साधना के समय अहं, ममता और भेद बुद्धि का नाश हो जाता है। और देवी काली का श्रीविग्रह भक्त के समक्ष प्रकट होता है।
उस समय देवी काली की छबि का वर्णन नहीं किया जा सकता। लेकिन वह कुछ काजल के समान काली, शव पर बैठी हुईं। मुंडमाला धारण किए हुए दिखाई देती हैं। जिन्होंने मां काली के इस स्वरूप को देखा है। उन्होंने पौराणिक ग्रंथों वर्णन किया है। इस तरह मां की पूजा करने से समस्त पापों का अंत होता है। और अंत में भक्त को मां की अमिट कृपा प्राप्त होती है।
.
सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्। सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् - ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् - ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति - "उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।"

🙏🌹 सुप्रभातम् 🌹🙏
ॐ सुरभारत्यै नमः॥ जयश्रीकृष्ण 🙏🌹

अद् (खाना)
अत्ति अत्तः अदन्ति
अत्सि अत्थः अत्थ
अद्मि अद्वः अद्मः
[२-अदादिगण]

(वाक्यप्रयोगः)

१-सः फलम् अत्ति ।=वह फल खाता है।
२-एषः रोटिकाः अत्ति।=यह रोटियाँ खाता है।
३-रामः आम्रम् अत्ति।=राम आम खाता है।
४-भवान् किम् अत्ति?=आप क्या खाते हैं?
५-एषः बालकः कदलीफलम् अत्ति ।
=यह बच्चा केला खाता है।

६-सा फलम् अत्ति ।=वह फल खाती है।
२-एषा रोटिकाः अत्ति।=यह रोटियाँ खाती है।
३-रमा आम्रम् अत्ति।=रमा आम खाती है।
४-भवती किम् अत्ति?=आप क्या खाती हैं?
५-एषा बालिका कदलीफलम् अत्ति ।
=यह बच्ची केला खाती है।


६-तौ-एतौ(पु)गुडम् अत्तः।=वो-ये गुड़ खाते हैं।
७-ते-एते(स्त्री)गुडम् अत्तः।=वो-ये गुड़ खाती हैं।
८-भवन्तौ मिष्टान्नम् अत्तः।=आप दोनों गुड़ खाते हैं।
९-भवत्यौ गुडम् अत्तः।=आप दोनों गुड़ खाती हैं।


१०-ते/ताः एते/एताः भवन्तः/भवत्यः सर्वे/सर्वाः आहारम् अदन्ति।
=वे ,.ये ,.आप , सभी भोजन खाते हैं।

११- त्वं किम् अत्सि ? = तुम क्या खाते हो ?
१२-युवां गुडं न अत्थः?=तुम दोनों गुड़ नहीं खाते हो?
१३-यूयम् अधुना अत्थ?=तुम सब अब खा रहे हो?

१४-अहं दृढबीजम् अद्मि।=मैं अमरूद खाता हूँ।
१५-आवां पक्वालुम् अद्वः।=हम दोनों पक्वालु खाते हैं।
१६-वयं निशायां न अद्मः।=हम रात में नहीं खाते हैं।

जयतु संस्कृतम्॥ जयतु भारतम्॥

#vakyabhyas
Forwarded from Learn Samskrit Online
संस्कृताध्यापकानां संस्कृतच्छात्राणां च संस्कृतेन अभिव्यक्तेः अभ्यासः कथं कारणीयः इत्येव समस्यायाः मूलम् अस्ति।
संभाषणम् अभिव्यक्तिः इति द्वयोः पदयोः मध्ये मया कश्चन भेदः कल्प्यते । अद्य ते द्वे पदे संस्कृतशिक्षणे साङ्केतिके पारिभाषिके पदे इति उपस्थापयामि । संभाषणम् इति पदं भाषाभ्यासमार्गे प्रारम्भिकसोपानं प्रकाशयति । अभिव्यक्तिः इति पदं स्वतन्त्रतया सहजतया सरलतया शुद्धतया सुन्दरतया च भाषणेन लेखनेन च भाषाप्रयोगस्य सामर्थ्यस्य सम्पादनं यावत् मार्गं प्रकाशयति ।
संस्कृतेन अभिव्यक्तिः इति एषः विषयः अस्माकं सर्वेषां चर्चाविषयः भवेत्, कार्यविषयः भवेत्, आद्यताविषयः भवेत् च । शास्त्रशिक्षणेन सह, काव्यशिक्षणेन सह, सिद्धान्तशिक्षणेन सह च अभिव्यक्तिशिक्षणाय अपि अस्माभिः सर्वैः कश्चन समयः कल्पनीयः एव । एतत् कार्यम् एतदर्थमेव विद्यमानानां केषाञ्चित् कार्यम् इति स्थितिः न भवेत् । विद्यालयशिक्षकैः तु विशेषतया एतद्विषये चिन्तनीयम् । छात्रैः तु स्वस्य भविष्यतः उज्ज्वलतायै एतद्विषये चिन्तनीयमेव, नान्या गतिः ।
यदा 1948 तमे वर्षे इस्रायिलदेशः यदा स्वतन्त्रः जातः तदा विश्वस्य सर्वेभ्यः देशेभ्यः येहूदीयाः मातृभूमौ वासाय इस्रायिलम् आगताः । तदा ते सर्वे हिब्रूभाषां न जानन्ति स्म । पूर्वतनदेशभाषां जानन्ति स्म । अतः तेषां लक्षशः जनानां हिब्रूशिक्षणस्य अभियानं प्राचलत् । तदा तदानीन्तनः इस्रायिलस्य प्रधानमन्त्री अपि हिब्रूपाठनाय प्रतिदिनं घण्टां यावत् समयं दत्तवान् इति वदन्ति । अर्थात् सः हिब्रूपाठनकार्याय तावत् महत्त्वं दत्तवान् । तद्वत् संस्कृतक्षेत्रस्य प्रधानमन्त्रितुल्याः प्राध्यापकाः अपि अभिव्यक्तिप्रशिक्षणाय समयं दद्युः, विविधान् नवप्रयोगान् कुर्युः, तेन च संस्कृतशिक्षणक्षेत्रे वेगेन प्रचलतः ह्रासस्य गतिरोधं कुर्युः इति मम निवेदनम् ।
आरभ्यताम् अभिव्यक्तेः अभ्यासाय आभारतम् अभिनवम् अभियानम् !
When do dental न् become cerebral ण् ?

Rule 1:

When the letter न् is preceded by the letters ऋ,ष् and र् and followed by
vowels (अ to औ), then dental न् changes to cerebral ण्. These letters (ऋ,ष्,र्,) are called निमित्तम्s.

Example:

विष्+नुः = विष्णुः - How?
When you separate the gunitas it is
व् +इ +ष् +न् +उ , here ष् precedes न् .  So नुः became णुः।

Rule 2:

Sometimes there  will be an intervening letter between the निमित्तम्s 
(ऋ,ष्,र्,) and the नकारम्।
If those letters are
1. Vowels ( अ toऔ)
2. Gutturals or क वर्ग (क ख ग घ ङ)
3. Labials or प वर्ग ( प फ ब भ म)
4. any one of ह, य and व,
5. Or anuswara,
then dental न् changes to cerebral ण्.

The above categories of letters are called अव्यवधायकवर्णाः and the consonants other than these are called व्यवधायकवर्णाः.

Example:

Is it कृष्नः or कृष्णः?
क् +ऋ +ष् +न् +अ.  Here  न् is preceded by ष् . So कृष्णः is right.

Take another example,

Is it रामेन or रामेण?
र् +आ+ म् +ए +न् +अ

Here आ+ म् +ए are between निमित्तम् and न्, but they are 2 vowels and one from
प वर्ग , that is,  अव्यवधायकवर्णाः.
So dental न् changed to cerebral ण्.



Or Remember this way


If the intervening letters are anyone from च वर्ग, ट वर्ग, त वर्ग, or one of the 3 letters स्, ल् and श्, then dental न् does not change to cerebral ण्.

To remember this,  there is a formula -
ऋषिर् वनमयं चटत सलेशम्।

ऋषिर् - when in the same word, न् is preceded by ऋ, ष्, or र् 

वनमयं - and intervened by a vowel or व्, न्,म् य् and अनुस्वारम्,  then
णकारं भवति।

चटत सलेशम् - provided, the intervening letters be not anyone from च वर्ग, ट वर्ग, त वर्ग (चटत), or one of the 3 letters स्, ल् and श्.(सलेशम्)

Some examples follow:

क्षत्रियानाम् or क्षत्रियाणाम्?

क् +ष् +अ + त्+ र् +इ+ य्+ आ+ न् +आ+ म्

All intervening letters are अव्यवधायकवर्णाs, so there,  णकारं भवति.
So is in
पत्रा+नि = पत्राणि।
रामाय+न= रामायण।

But in नरान् , पुष्यन्ति, अर्जुनेन etc,  णत्वं न भवति।

Because in नरान्, though न् is there, there is no vowel following. So तत्र णकारं न भवति ।

In पुष्यन्ति,  न् is followed by ति which is a व्यवधायक वर्णः , so
णत्वं न भवति।

In अर्जुनेन, the intervening letter is from च वर्ग, so णत्वं न भवति।

Hope it is clear.


Courtesy: पृष्ठ १४-१५, A Sanskrit Manual for High Schools – Part I, R. Antoine, Xavier Publications, Calcutta.

#Sanskritlessons
सुविचार - 12/01/2021

@PrashasakSamitiOfficial
Forwarded from Deleted Account
Save time. Download Inshorts, India's highest rated news app, to read news in 60 words.
https://shrts.in/h9vb
अष्टाध्यायी सहजबोध धातुपाठ

स्मृ चिन्तायाम् याद करना- स्मरति, ध्यै चिन्तायाम् ध्यान करना ध्यायति, चित संचेतने विचार करना , चिन्तन करना- चेतयते;
पूङ् पवने पवित्र करना, साफ करना- पवते; दैप् शोधने साफ करना- दायति; मुडि मार्जने साफ करना, झुकाना- मुण्डते; शुध शौचे शुद्ध होना, पवित्र होना- शुद्धति; पुण कर्मणिशुभे पवित्र होना, धर्मकार्य करना- पुणाति; पूञ् पवने पवित्र करना, प्रारम्भ करना- पुनाति/पुनीते; मृजू शौचालङ्कारयो: स्वचछ करना, धोना- मार्जति/ मार्दयति/ ते; शुन्ध शौचकर्मणि शुद्ध होना, शुद्ध करना- शुन्धति/शुन्धयति/ ते;
सा एकवारं वदति ।
= वह एक बार बोलती है।
She speaks once.

सः न श्रृणोति ।
= वह नहीं सुनता है ।
He doesn't listen

सा द्वितीयवारं वदति।
= वह दूसरी बार बोलती है।
She speaks for the second time.

सः न श्रृणोति।
= वह नहीं सुनता है।
He doesn't listen.

सा तृतीयवारं वदति।
= वह तीसरी बार बोलती है।
She speaks for the third time.

सः न श्रृणोति।
= वह नहीं सुनता है ।
He doesn't listen

सः किमर्थं न श्रृणोति ?
= वह क्यों नहीं सुनता है ?
Why doesn't he listen?

यतोहि तस्य कर्णे वाग्मिन् अस्ति ।
= उसके कान में स्पीकर लगा है।
He has a speaker in his ear.

सः वाग्मिनेन गीतं श्रृणोति।
= वह स्पीकर से गाना सुन रहा है।
He is listening to the song from the speaker.

सः बहु उच्चै: श्रृणोति।
= वह बहुत जोर से सुन रहा है ।

सा समीपम् आगत्य वदति ....
= वह पास आकर बोलती है ...
He is listening very loudly.

गीतश्रवणं त्यजतु ।
= गाने सुनना छोड़ो ।
Stop listening to songs

अस्माकं गृहम् आगतम् ।
= अपना घर आ गया ।
Arrived at home

अवतरतु ।
= उतरिये।
Get off.

#vakyabhyas
हितोपदेशः - HITOPADESHAH

मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः।। 272/025

अर्थः:

सेवक या सेवा करने वाला मौन रहने से मूर्ख, प्रवचन कला में समर्थ होने से उन्मत्त या बातुनी, क्षमाशील होने से डरपोक, अधिक सहन न करने पर कुलहीन, बहुत पास रहने पर चिपकू, तथा बहुत दूर रहने पर गर्व से भरा हुआ कहलाता है। इसीलिए सेवा का धर्म बहुत ही गहरा रहस्य है जो योगियों से भी नहीं जाना जाता।

MEANING:

A servant or person serving may be perceived as a fool if he is always silent, a madman if he is overly talkative, a coward if he is forgiving, lowborn if he does not tolerate blame, a clinger if he is too close, and arrogant if he remains distant. Hence, the duty of service is a very deep and mysterious dharma, even beyond the understanding of yogis.

ॐ नमो भगवते हयास्याय।

©Sanju GN #Subhashitam
🚩🚩श्रीमद्भगवद्गीता अध्याय 6 श्लोक 26
Bhagvad Gita Chapter 6 Verse 26
🚩🚩

Follow @geetashloak

🕉️🕉️🌺🌺If you like our work then share us.🌺🌺🕉️🕉️
and support us.

Hindi Commentary :------------

इस प्रकार मन को आत्मा में स्थित करने में लगा हुआ योगी स्वाभाविक दोष के कारण जो अत्यन्त चञ्चल है तथा इसीलिये जो अस्थिर है ऐसा मन जिस जिस शब्दादि विषय के निमित्त से विचलित होता है बाहर जाता है उस उस शब्दादि विषय रूप निमित्त से ( इस मन को ) रोककर एवं उस उस विषय रूप निमित्त को यथार्थ तत्त्वनिरूपण द्वारा आभास मात्र दिखाकर वैराग्य की भावना से इस मन का ( बारम्बार ) आत्मा में ही निरोध करे अर्थात् इसे आत्मा के ही वशीभूत किया करे। इस प्रकार योगाभ्यास के बल से योगी का मन आत्मा में ही शान्त हो जाता है।
______

https://www.instagram.com/p/CJ-qjNzABVJ/?igshid=mym98kg5jxav