संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃सीदन्ति मम गात्राणि मुखं च परिशुष्यति।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते
।।1.29।।

♦️siidanti mama gaatraaNi mukhaM cha parishuShyati|
vepathushcha shariire me romaharShashcha jaayate||1.29||

1.29. My limbs fail and my mouth is parched, my body ivers and my hair stands on end.

मेरे अंग शिथिल हुये जाते हैं मुख भी सूख रहा है और मेरे शरीर में कम्प तथा रोमांच हो रहा है।।

#Geeta
Audio
श्रीमद्भगवद्गीता [01.29]
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - द्वादशी सुबह ०६:५४ तक तत्पश्चात त्रयोदशी

⛅️ दिनांक - १८ सितम्बर २०२१
⛅️ दिन - शनिवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास-भाद्रपद
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - धनिष्ठा १९ सितम्बर रात्रि ०३:२१ तक तत्पश्चात शतभिषा
⛅️ योग - सुकर्मा शाम ०६:२५ तक तत्पश्चात धृति
⛅️ राहुकाल - सुबह ०९:३० से सुबह ११:०१ तक
⛅️ सर्योदय - ०६:२७
⛅️ सर्यास्त - १८:३७
⛅️ दिशाशूल - पूर्व दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
ओ३म्

724. संस्कृत वाक्याभ्यासः

प्रातः यदा अहं कार्यालयं प्राप्तवान् ..
= प्रातः जब मैं कार्यालय पहुँचा ….

तदा दृष्टवान् – कार्यालये स्वच्छता न अभवत्।
= तब देखा – कार्यालय में स्वच्छता नहीं हुई थी।

स्वच्छता-कर्मचारी अवकाशे अस्ति।
= सफाई कर्मचारी छुट्टी पर है।

अहम् एकां सेविकाम् आहूतवान्।
= मैंने एक सेविका को बुलाया ।

सा कार्यालये स्वच्छतां कृतवती।
= उसने कार्यालय में स्वच्छता की।

अनन्तरं ज्ञातवान् अद्य द्वौ लिपिकौ अपि अवकाशे स्तः।
= बाद में मुझे पता चला कि दो क्लर्क भी छुट्टी पर हैं।

तयोः कार्यं कः करिष्यति ?
= उन दोनों का काम कौन करेगा ?

एका भगिनी अवदत् ” अहं करिष्यामि “
= एक बहन ने आकर कहा ” मैं करूँगी”

सा भगिनी भोजनावकाश-पर्यन्तं बहुविधं कार्यं कृतवती।
= उसने भोजनावकाश तक बहुत से काम कर दिये।

अनेकानि कार्याणि तया कृतानि।
= उसके द्वारा बहुत से काम किये गए।

अद्यतनं दिनं सुखेन सम्पन्नं भविष्यति।
= आज का दिन सुख से पूरा हो जाएगा।

ओ३म्

725. संस्कृत वाक्याभ्यासः

सा प्रातः शीघ्रमेव उत्तिष्ठति।
= वह सुबह शीघ्र उठती है।

सर्वान् जागरयति।
= सबको जगाती है।

परिवारस्य सर्वे जनाः शीघ्रमेव स्नानं कुर्वन्ति।
= परिवार के सभी लोग जल्दी से स्नान करते हैं।

सर्वे शीघ्रमेव सिद्धाः भवन्ति।
= सब शीघ्र ही तैयार होते हैं।

सर्वे पीतानि वस्त्राणि धारयन्ति।
= सभी पीले वस्त्र पहनते हैं।

सर्वे यज्ञस्य व्यवस्थां कुर्वन्ति।
= सभी यज्ञ की तैयारी करते हैं।

सर्वे मन्त्रपाठं कुर्वन्ति।
= सब मंत्रपाठ करते हैं।

वसन्तपञ्चमीम् अनुलक्ष्य यजुर्वेदस्य मन्त्राणां पाठं कुर्वन्ति।
= वसन्तपंचमी के अनुलक्ष्य में यजुर्वेद के मन्त्रों का पाठ करते हैं।

ओं वसन्तेन ऋतुना देवा वसवस्त्रिवृता स्तुताः ।
रथन्तरेण तेजसा हविरिन्र्दे वयो दधुः ।।

इत्यादीनां मन्त्राणां पाठं कुर्वन्ति।
= इत्यादि मन्त्रों का पाठ करते हैं।

अनन्तरं सर्वे केसरयुक्तं दुग्धं पिबन्ति।
= बाद में सब केसरयुक्त दूध पीते हैं।

सर्वेभ्यः वसन्तपञ्चम्याः शुभकामनाः।

ओ३म्

726. संस्कृत वाक्याभ्यासः

तस्य गृहे ढोलवादनं भवति।
= उसके घर ढोल बज रहा है।

किमर्थं ढोलवादनं भवति ?
= क्यों ढोल बज रहा है ?

तस्य पुत्रस्य विवाहः अस्ति।
= उसके पुत्र का विवाह है।

अधुना हरिद्रालेपनं भवति।
= अभी हल्दीलेपन हो रहा है।

महिलाः आगत्य वरस्य शरीरे हरिद्रां लिम्पन्ति।
= महिलाएँ आकर वर के शरीर पर हल्दी लगा रही हैं।

वरस्य चरणयोः हरिद्रां लिम्पन्ति।
= वर के पैरों में हल्दी लगाती हैं।

वरस्य हस्तयोः हरिद्रां लिम्पन्ति।
= वर के हाथों में हल्दी लगाती हैं।

वरस्य मुखे हरिद्रां लिम्पन्ति।
= वर के मुँह पर हल्दी लगाती हैं।

सर्वाः महिलाः लोकगीतम् अपि गायन्ति।
= सभी महिलाएँ लोकगीत भी गा रही हैं।

अनन्तरं मेंधिकालेपनं भविष्यति।
= बाद में मेहंदी लगाई जाएगी।


#vakyabhyas
Saturday, September 18, 2021
स्वास्थ्य-राजनैतिक प्रवर्ततकाः रहसि वक्सिनस्य तृतीयमात्रां स्वीकुर्वन्ति।
मुम्बै> मुम्बैनगरे स्वास्थ्यप्रवर्तकाः राजनैतिक-प्रवर्तकाः तेषां कार्यकर्तारः च विविध आतुरालयात् वाक्सिनस्य तृतीयमात्रां स्वीकुर्वन्ति इति प्रतिवेदनम्। डैम्स् ओफ् इन्ट्या पत्रिकया एव विषयमिदम् प्रतिवेदितम्। केचन कोविन् जालपुटे (web site) पञ्चीकरणं विना तथा अन्ये केचन विभिन्नदूरवाणीसंख्यामुपयुज्य पञ्चीकरणं कृत्वा च तृतीयमात्रां स्वीकुर्वन्ति इति ज्ञायते। ते जनाः शरीरस्थस्य आन्टिबोडि अंशस्य स्थितिं परीक्ष्यनन्तरमेव तृतीयमात्रां स्वीकुर्वन्ति इति आवेदने सूचयन्ति। भारते वाक्सिनस्य मात्राद्वयं दातुमेव सर्वकारेण निश्चितः। तृतीयमात्रादानम् अधिकृत्य निर्णयः समीपकाले न भविष्यति इति सर्वकारेण पूर्वं सूचितमासीत्। अस्मिन् सन्दर्भे एव केचन रहसि तृतीयमात्रां स्वीकुर्वन्ति।
दिवसेनैकेन २.५० कोटि मात्रामितं वाक्सिनं प्रदाय भारतं प्रथमस्थानमवाप्तम्।
नवदिल्ली> कोविड् वाक्सिनीकरणे नूतनाङ्गीकारेण सह भारतराष्ट्रम् । इदंप्रथमतया राष्ट्रे प्रतिदिन-वाक्सिनीकरणं सार्धद्विकोटिः अतीतम्। ह्यः सायंकाले २.२ कोटिः अतीतम्। विगतायां रात्रर्यां सार्धद्विकोटिः अधिगता च। नरेन्द्रमोदिनः एकसप्ततितमे जन्मदिनोत्सवदिने अस्मिन् वाक्सिनीकरणे विश्वस्मिन् प्रथमपदं प्राप्तुमेव सर्वकारेण संलक्षितम्। दिवसेनैकेन अधिकवाक्सिनं दत्तेषु राष्ट्रेषु प्रथमस्थानम् चीनाराष्ट्रस्य आसीत्। जून् मासस्य२४ तमे दिनाङ्के चीनाराष्ट्रे दिवसेनैकेन २.५४ कोटि मात्रामितं वक्सिनं प्रदत्तम् आसीत्।
विख्यातः भौतिकशास्त्रज्ञः ताणु पद्मनाभः दिवंगतः।
पूणे> विश्वप्रसिद्धः भौतिकशास्त्रज्ञः प्रोफ ताणु पद्मनाभः हृदयाघातेन पूणैय्यां स्वभवने दिवंगतः। ६४ वयस्कः सः केरलीयः अस्ति।
तापगतिगमाधारीकृत्य सामान्यापेक्षिकता सिद्धान्तं विपुलीकृत्य भौतिकशास्त्राय सुप्रधानं योगदानं कृतवानयम् नक्षत्र भौतिक प्रपञ्चविज्ञानीयशाखासु कृतहस्तः पण्डितः आसीत्।
भारतस्य पद्मश्रीपुरस्कारेण समादृतोऽयं केरलसर्वकारस्य परमोन्नतशास्त्रपुरस्कारेण 'केरलशास्त्रपुरस्कारेण' अधुनातनकाले सम्मानितवान्। आसीत्।
केरले +1 परीक्षायै सर्वोच्चन्यायालयस्य अनुज्ञा।
नवदिल्ली> केरले +1 परीक्षा विद्यालयेषु साक्षात् समायोजयितुं सर्वोच्चन्यायालयेन अनुज्ञा लब्धा। परीक्षासंचालनाय केरलसर्वकारेण समर्पितं विशदीकरणं तृप्तिकरमिति न्याय. ए एम् खान्विल्करस्य आध्यक्षे वर्तमानेन नीतिपीठेन स्पष्टीकृतम्।
+1 परीक्षायाः समयक्रमः पुनःक्रमीकरिष्यते इति केरलशिक्षामन्त्रिणा वि. शिवन्कुट्टिवर्येणोक्तम्। अस्मिन् मासे २३ वा २४ दिनाङ्के आरब्धुं पर्यालोचना वर्तते। प्रश्नपत्रिकायाः वितरणमद्यैव आरप्स्यते।

~ संप्रति वार्ता
Audio
श्रीमद्भगवद्गीता [01.30]
🍃गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः
।।1.30।।

♦️gaaNDiivaM sraMsate hastaattvakchaiva paridahyate|
na cha shaknomyavasthaatuM bhramatiiva cha me manaH||1.30||

1.30. The (bow) Gandiva slips from my hand, and also my skins burns all over; I am unable even to stand and my mind is reeling, as it were.

।।1.30।।मेरे हाथ से गाण्डीव (धनुष) गिर रहा है और त्वचा जल रही है। मेरा मन भ्रमित सा हो रहा है और मैं खड़े रहने में असमर्थ हूँ।

#Geeta
Audio
श्रीमद्भगवद्गीता [01.31]
🍃निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे
।।1.31।।

♦️nimittaani cha pashyaami vipariitaani keshava|
na cha shreyo'nupashyaami hatvaa svajanamaahave||1.31||

1.31. And I see adverse omens, O Kesava. I do not see any good in killing my kinsmen in battle.

।।1.31।।हे केशव मैं शकुनों को भी विपरीत ही देख रहा हूँ और युद्ध में (आहवे) अपने स्वजनों को मारकर कोई कल्याण भी नहीं देखता हूँ।

#Geeta
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२३
🌥️ 🚩विक्रम संवत-२०७८
🚩तिथि - चतुर्दशी २० सितम्बर प्रातः ०५:२८ तक तत्पश्चात पूर्णिमा

🌥️ दिनांक - १९ सितम्बर २०२१
दिन - रविवार
शक संवत -१९४३
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - शतभिषा २० सितम्बर रात्रि ०३:२८ तक तत्पश्चात पूर्व भाद्रपद
योग - धृति शाम ०४:४४ तक तत्पश्चात शूल
राहुकाल - शाम ०५:०६ से शाम ०६:३८ तक
सूर्योदय - ०६:२७
सूर्यास्त - १८:३६
दिशाशूल - पश्चिम दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/