संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Audio
श्रीमद्भगवद्गीता [01.13]
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - प्रतिपदा ०८ सितम्बर प्रातः ०४:३७ तक तत्पश्चात द्वितीया

⛅️ दिनांक - ०७ सितम्बर २०२१
⛅️ दिन - मंगलवार
⛅️ विक्रम संवत - २०७८
⛅️ शक संवत - १९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास-भाद्रपद
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - पूर्वाफाल्गुनी शाम ०५:०५ तक तत्पश्चात उत्तराफाल्गुनी
⛅️ योग - साध्य ०८ सितम्बर रात्रि ०२:२१ तक तत्पश्चात शुभ
⛅️ राहुकाल - शाम ०३:४३ से शाम ०५:१६ तक
⛅️ सर्योदय - ०६:२४
⛅️ सर्यास्त - १८:४८
⛅️ दिशाशूल - उत्तर दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Weather
Date : 7th September 2021 ; Tuesday

Please Join the voicechat on time.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
https://meet.google.com/vrz-snrx-ngaAt 11:15 am
संस्कृत कक्षा है
जो इंट्रेस्टिड हो आ जाए
संस्कृते जालवृतिः


भद्रं भद्रं कृतं मौनं कोकिलैः जलदागमे। दुर्दराः यत्र गायन्ति तत्र मौनं हि शोभनम् ॥

अन्वयः - जलदागमने कोकिलैः मौनं कृतं। भद्रं भद्रम्। यत्र दुर्दराः मण्डूकाः गायन्ति तत्र मौनं हि शोभनम् अस्ति॥

कुपितानां कोलाहलमध्ये नीतिबोधनं निरर्थकम् अस्ति। अनुरक्तानां क्रन्दनमध्ये काव्यवचनं अयोग्यं कार्यम्। भूरिवृष्टिमध्ये सस्येभ्यः जलसिञ्चनं फलहीनकार्यम्। यत्र किं शोभते तदेव करणीयम्।

अद्य पर्यन्तं मम संस्कृतस्य पठनविषयं केभ्यश्चनापि न सूचितवान् आसीत्। नूतनप्रयासस्य विषयम् आदौ एव न सूचनीयम्। क्रमशः वक्तव्यम्। अतः अद्यैव मातामहीं निवेदितवान् मम संस्कृताध्ययनस्य विषयम्। सा बहु नन्दिता जाता। तस्याः मुखे मयि गर्वं दृष्टवान्। तां आनन्दयितुम् एव मया सूचितम्। सा मम बाल्यकाले अनेकाभिः ऐतिहासिककथाभिः पौराणिककथाभिः च मम हृदये संस्कृतेः बीजानि वपितवती आसीत्।

मन्त्रोच्चारणं श्लोकानाम् अध्ययनं दिनचर्यायां प्रार्थनापद्धतिः च बोध्यन्ते स्म। इदानीं तानि बीजानि एव फलानि भूत्वा माम् रक्षति अनुगृह्णाति च।

अस्माकं पूर्वजानां आशाः साधयितुम् इच्छामि। साधयित्वा तेभ्यः तृप्तिं अनुभावयितुम् मम लक्ष्यम् अस्ति।
पितृपैतामहं राज्यं प्राप्तवान् स्वेन कर्मणा।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥

अन्याय के मार्ग पर चलने वाला राजा विरासत में मिले राज्य को उसी प्रकार से नष्ट कर देता है जैसे तेज हवा बादलों को छिन्न -भिन्न कर देती है।
Forwarded from kathaaH कथाः
ओ३म्

691. संस्कृत वाक्याभ्यासः

एकः सैनिकः मम मित्रम् अस्ति।
= एक सैनिक मेरा मित्र है।

अनेके सैनिकाः मम मित्राणि सन्ति।
= अनेक सैनिक मेरे मित्र हैं।

सर्वे सैनिकाः अस्माकं मित्राणि सन्ति।
= सभी सैनिक हमारे मित्र हैं।

अद्य अहं सैन्याधिकारिणः गृहं गतवान्।
= आज मैं सैन्य अधिकारी के घर गया।

सेनाधिकारी गृहे न आसीत्।
= सेनाधिकारी घर पर नहीं था।

तस्य भार्या गृहे आसीत्।
= उसकी पत्नी घर पे थी।

तस्य पुत्री दशमकक्षायाम् अस्ति।
= उसकी पुत्री दसवीं कक्षा में है।

अहं तां पुत्रीं संस्कृतं पाठयितुं गतवान्।
= मैं उस बेटी को पढ़ाने गया था।

सा सरलपद्धत्या संस्कृतं पठित्वा आनन्दम् अनुभूतवती।
=उसने सरल पद्धति से संस्कृत पढ़ कर आनंद अनुभव किया।

माता अपि उपविश्य संस्कृतं पठितवती।
= माँ ने भी बैठकर संस्कृत पढ़ी।

सा अवदत् – अहं विद्यार्थीकाले अपि एतादृशं सरलं संस्कृतं न पठितवती।
= वह बोली – मैंने विद्यार्थीकाल में भी इतनी सरल संस्कृत नहीं पढ़ी।

ओ३म्

692. संस्कृत वाक्याभ्यासः

प्रायः सर्वेषां गृहे कारयानम् अस्ति।
= प्रायः सबके घर कार है।

दुग्धम् आनेतुं कारयानेन गच्छन्ति।
= दूध लाने के लिये कार से जाते हैं।

शाकम् आनेतुं कारयानेन गच्छन्ति।
= सब्जी लाने के लिये कार से जाते हैं।

बालकेन सह उद्यानम् अपि कारयानेन गच्छन्ति।
= बच्चे के साथ बगीचे भी कार से जाते हैं।

सर्वे कारयानेन गमनागमनं कुर्वन्ति अतः मार्गे अन्तरायः भवति।
= सभी कार से आना-जाना करते हैं अतः मार्ग में रुकावट आती है।

आरक्षकः अन्तरायविमोचनं कारयति।
= पुलिस ट्राफिक जाम को दूर कराती है।

पादाभ्यां चलामः चेत् मार्गे अन्तरायः न भवति।
= पैदल चलते हैं तो मार्ग में जाम नहीं होता।

कार्यम् अपि शीघ्रं भवति।
= काम भी जल्दी होता है।

परमावश्यकं कार्यं करणाय कारयानेन गन्तव्यम्।
= परमावश्यक कार्य करने के लिये कार से जाना चाहिये।

दूरं गन्तुम् अपि कारयानं योग्यम् ।
= दूर जाने के लिये भी कार योग्य है।

अन्यथा द्विचक्रीयानेन गन्तव्यम् ।
= अन्यथा दुपहिये वाहन से जाना चाहिये।

ओ३म्

693. संस्कृत वाक्याभ्यासः

सर्वत्र भोजनालयाः दृश्यन्ते।
= सब जगह भोजनालय दिखते हैं।

अनेके जनाः गृहे भोजनं न कुर्वन्ति।
= अनेक लोग घर में भोजन नहीं करते हैं।

सायंकाले खाद्यशकटेषु सम्मर्दः भवति।
= शाम को खाने की लारियों पर भीड़ होती है।

विविधानि व्यंजनानि लभ्यन्ते।
= विविध व्यंजन मिलते हैं।

रात्रौ भोजनालयेषु अपि जनाः भोजनं कुर्वन्ति।
= रात में भोजनालयों में भी लोग भोजन करते हैं।

भोज्य-व्यंजनानां आवलिपत्रं दीयते।
= खाने के व्यंजनों का मेनू दिया जाता है।

आहारिकां दृष्ट्वा जनाः व्यजनस्य चिन्वन्ति।
= मेनू देखकर लोग व्यजन चुनते हैं।

भोजनस्य प्रतीक्षा करणीया भवति।
= भोजन की प्रतीक्षा करनी पड़ती है।

किञ्चित् काल अनन्तरं परिवेषकः स्थालिकां स्थापयति।
= थोड़ी देर बाद वेटर थाली रखता है।

अनन्तरं परिवेषकः भोजनम् आनयति।
= बाद में वेटर भोजन लाता है।

अनन्तरं जनाः भोजनं कुर्वन्ति।
= बाद में लोग भोजन करते हैं।

जनाः भोजनं कृत्वा भोजनस्य शुल्कं ददति।
= लोग भोजन करके भोजन का शुल्क देते हैं।


#vakyabhyas
आगामिनि काले विद्यालयीयपाठ्यक्रमे एते प्रश्नाः भवितुम् अर्हेयुः।

अतः छात्रैः एतेषां प्रश्नानाम् उत्तराणि नूनं स्मरणीयानि।


१) भारते विमुद्रीकरणं कदा अभवत्? 

उत्तरम् - २०१६ तमवर्षस्य नवमबरमासस्य ८ दिनाङ्के। 


२) पुलवामाक्रमणं कदा अभवत्? 

उत्तरम्- २०१९ तमवर्षस्य फेब्रुवारीमासस्य १४ तमे दिनाङ्के।


३) जम्मूकश्मीरराज्यात् ३७० इति अधिनियमः कदा अपसारितः अभवत्? 

उत्तरम् - २०१९ तमवर्षस्य अगस्तमासस्य ५ दिनाङ्के। 


४) राममन्दिरस्य न्यायः कदा अभवत्? 

उत्तरम्- २०१९ तमवर्षस्य नवम्बरमासस्य ९ दिनाङ्के। 


५) विश्वेऽस्मिन् सर्वप्रथमं कोरोणया सङ्क्रमितः रोगी कदा कुत्र च अदृश्यत? 

उत्तरम्- नवम्बरमासस्य १७ तमे दिनाङ्के १०१९ तमे वर्षे, चीनदेशे।


५) भारते सर्वप्रथमं कोरोणया सङ्क्रमितः रोगी कदा कुत्र च अदृश्यत?

उत्तरम् - जनवरीमासस्य ३० तमे दिनाङ्के २०२० तमे वर्षे, केरलराज्ये। 


६) भारते सर्वप्रथमम् आगमनिर्गमरोधस्य व्यापृतः कदा अभवत्? 

उत्तरम्- मार्चमासस्य २२ तमे दिनाङ्के २०२० तमे वर्षे। 


७) भारतचीनयोः मध्ये विवादः कदा अभवत्? 

उत्तरम्- जूनमासस्य १७ तमे दिनाङ्के, २०२० तमे वर्षे।


८) राममन्दिरस्य भूमिपूजनं कदा अभवत्? 

अगस्तमासस्य पञ्चमे दिनाङ्के, २०२० तमे वर्षे।

*- प्रदीपः!*
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/