संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Only one page is uploaded as the other page is advt in a language other than Sanskrit. Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Live stream scheduled for
https://t.me/samskrt_samvadah?voicechat

@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : SriKrishna Janmashtami Celebration
Date : 31st August 2021 ; Tuesday

Please Join the voicechat on time.
Please come prepared for a lively chat - Lord Baby Krishna visits our channel . Let us receive Him with Bhagawat Geetha slokams and Naiveidyams.
names-of-fruits in Sanskrit sweet-names in sanskrit Food items in Sanskrit We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Namaste,

Online classes for PRAVESHA, PARICHAYA, SIKSHA & KOVIDA Pareeksha of Samskrita Bharati will be starting from September.

For details please contact Kishore mahoday @ 9591916009

Dhanyavaadah.
Forwarded from kathaaH कथाः
सम्भाषणसन्देश: आगस्त् 2018
ओ३म्

669. संस्कृत वाक्याभ्यासः

नवसम्वत्सरे भवेत् नूतनं चिन्तनम् ।

नवसम्वत्सरे भवेत् नूतनम् अध्ययनम् ।

प्राप्नुवन्तु सर्वे नवउल्लासम् ।

प्राप्नुवन्तु सर्वे नवचैतन्यम् ।

हर्षमयं विषादरहितं भवतु सर्वेषां जीवनम्।

सुसंस्कारः सुविचारः भवेत् सर्वेषां लक्ष्यम् ।

नवसम्वत्सरस्य कोटिशः शुभाशयाः।

ओ३म्

670. संस्कृत वाक्याभ्यासः

कच्छ जनपदे वर्षा न अभवत्।
= कच्छ जिले में वर्षा नहीं हुई।

सर्वत्र जलं कुञ्चति।
सब जगह पानी कम हो रहा है।

सरोवरेषु जलं नास्ति।
= डैमों में जल नहीं है।

तड़ागेषु जलं नास्ति।
= तालाबों में पानी नहीं है।

कूपेषु अपि जलं कुञ्चति।
= कुओं में भी पानी कम हो रहा है।

तथापि केचन जनाः जलस्य अपव्ययं कुर्वन्ति।
= फिर भी कुछ लोग जल का अपव्यय करते हैं।

व्यर्थमेव जलं प्रवाहयन्ति।
= व्यर्थ में जल बहाते हैं।

जलं तु संरक्षणीयम् ।
= जल की तो रक्षा करनी चाहिये।

आषाढ़मासे वर्षा भविष्यति इति वयम् आशास्महे।
= आषाढ़ महीने में वर्षा होगी ऐसी हम आशा करते हैं।

सर्वे सरोवराः जलमग्नाः भवन्तु।
= सभी सरोवर जल से भर जाएँ।

ओ३म्

671. संस्कृत वाक्याभ्यासः

विनयः विद्यालययानं चालयति।
= विनय स्कूल बस चलाता है।

याने पञ्चविंशतिः छात्राः उपवेष्टुं शक्नुवन्ति।
= बस में पच्चीस छात्र बैठ सकते हैं।

विनयः छात्रैः सह संस्कृते वार्तालापं करोति।
= विनय छात्रों के साथ संस्कृत में बात करता है।

“आगच्छ … दीपक !”

“लोकेश ! हस्तम् अन्तः कुरु”

“तव हस्तः वातायनात् बहिः अस्ति”

का अपि माता पृच्छति तर्हि सः संस्कृते एव उत्तरं ददाति।
= कोई भी माँ पूछती है तो वह संस्कृत में उत्तर देता है।

“आं भगिनि ! मध्याह्ने आनेष्यामि”

“आं मम याने जलम् अस्ति।”

यदा सः विद्यालयं प्राप्नोति तदा….
= जब वह विद्यालय पहुँचता है तब ….

“विद्यालयः आगतः”

“अवतरन्तु सर्वे”

ओ३म्

672. संस्कृत वाक्याभ्यासः

सपादअष्टवादने गृहात् निर्गन्तव्यम् आसीत्।
= सवा आठ बजे घर से निकलना था।

पञ्चदश निमेषाणां विलम्बः अभवत्।
= पंद्रह मिनट की देरी हो गई।

अहं सार्ध अष्टवादने गृहात् निर्गतवान् ।
= मैं साढ़े आठ बजे घर से निकला।

पूर्वनिर्धारितं स्थानं समये न प्राप्तवान्।
= पहले से निश्चित स्थान पर समय पर नहीं पहुँचा।

अतः यानं तु गतम्।
= अतः वाहन तो गया।

अहं किं करवाणि ?
= मैं क्या करूँ ?

ओह … मम मित्राणि तु अत्रैव सन्ति।
= ओह … मेरे मित्र तो यहीं हैं।

तर्हि यानं कुत्र अस्ति ?
= तो फिर वाहन कहाँ है ?

मम एकेन मित्रेण सूचितं – “यानम् ईंधनं पूरयितुं गतम्।”
= मेरे एक मित्र ने सूचित किया – “वाहन ईंधन भराने गया है।”

चिन्ता मास्तु।
= चिंता मत करिये।

भवन्तं विना वयं न गमिष्यामः।
= आपके बिना हम नहीं जाएंगे।


#vakyabhyas
संस्कृतं व्यावहारिकी भाषा भवेत्
(उद्देश्यम्--व्यावहारिक-शब्दावली-वर्धनम्)

😛😛😛😛😛😛😛😛😛

टिकिट-निरीक्षकः---- तात (ताऊ) ! टिकटं दर्शय ।

वयोवृद्धः यात्री--- मम पार्श्वे टिकटं नास्ति ।

निरीक्षकः---- टिकटं कुत्र गतम् ?

यात्री ---- मया न क्रीतम् ।

निरीक्षकः---- किमर्थं न क्रीतम् ? भवान् अर्थदण्डात् बिभेति न ? (क्या आपको जुर्माने से डर नहीं लगता? )

यात्री--- न बिभेमि । यतो हि यदि टिकट-निरीक्षकः को$पि भद्रजनः भविष्यति तर्हि मां क्षमिष्यते ( अगर टिकट-चेकर कोई सज्जन होगा तो मुझे छोड़ देगा )

यदि च टिकट-निरीक्षकः को$पि दुष्टः, मूर्खः, धूर्तः, गर्दभ-पुत्रः, परान्नपुष्टः (दूसरों की कमाई खानेवाला / हरामखोर) कुक्कुरः भविष्यति तर्हि तस्मै तु दण्डः देयः एव भविष्यति ।

अधुना त्वमेव विचारय त्वं कीदृशः असि।

टिकट निरीक्षकः--- अहो ! तात ! अहं तादृशः नास्मि । त्वं निश्चिन्तीभूय सानन्दः भव । (अरे ताऊ, मैं ऐसा नहीं हूं । बेफिक्र होकर ऐश कर ) अत्र उष्णता वर्तते, वातायनसमीपे उपविश (यहां गर्मी है, खिड़की के पास बैठ जा )

एतत् कथयित्वा टिकट-निरीक्षकः अग्रे गतवान् ।----KSG

🤣🤣🤣🤣🤣🤣🤣🤣🤣

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Online Sanskrit Classes
Date : 1st September 2021 ; Wednesday

Please Join the voicechat on time. Pls come prepared to share your experience of learning Sanskrit through online classes, if possible
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Tuesday, August 31, 2021
भारतीयसभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्ययनेन।
पालक्काट्> केरल-संसकृताद्ध्यापक-फेडरेषन् संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय संस्कृत-दिनाचरणम् समायोजितम्। भारतीय सभ्यतायाः प्रत्यभिज्ञानं संस्कृताध्यनेन स्वायत्तीकर्तुं शक्यते इति उत्तराखण्डराज्यस्थ केन्द्रीय-संस्कृत-विश्वविद्यालयस्य वैदिकविभागस्य प्राध्यापकः डॉ. अमन्दमिश्रमहोदयः स्वीयोद्घाटनभाषणे अब्रवीत्। संस्कृतम् संस्कृतेनैव पठनस्य पाठनस्य च आवश्यकताम् अधिकृत्य केरल-सर्वकारीय महाविद्यालयीय ज्योतिषविभागस्थ प्राध्यापकः डोः सुधीष् ओ एस् महाभागोवदत्। पालक्काट् डयट् संस्थायाः प्राचार्यः श्री के एन् सोमराज महाशयः विशिष्ठातिथि रूपेणोपस्थितः। श्री अनिल् कोन्नेलिक्कल् महोदयेन विरचितं मञ्जुभाषिणीति गीतम् आलप्य मेलने प्रकाशितम्। केरल-संसकृताद्ध्यापक -फेडरेषन् संस्थायाः प्रान्तीयाध्यक्षः श्री पि पद्मनाभः महाशयः, प्रान्तीयोपाध्यक्षः श्री के के राजेष् महोदयः, जनपदाध्यक्षः श्री एस् भास्करः, बि प्रमोद, श्रीमति रजिता, श्रीमति सि आर् सुजाता, श्रीमति पि राखी इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ जनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। जनपद स्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।
पारालिम्पिक्स् मध्ये भारतस्य अभिमानदिनम्।
सुवर्णद्वयं समेत्य पञ्च पदकानि।
टोक्यो> ओलिम्पिक्स् महोत्सवस्यानन्तरं टोक्यो नगरे प्रचाल्यमाने पारालिम्पिक्स् नामके अङ्गपरिमितानाम् 'ओलिम्पिक्स्' महोत्सवे भारतस्य अत्युज्वलं प्रकटनम्। शूलक्षेपणे गुलिकाप्रक्षेपे च भारतेन सुवर्णपदकं प्राप्तम्। एतत्समेत्य पञ्च पदकानि भारतेन प्राप्तानि।
पुरुषाणां शूलक्षेपणे एफ् ६६ विभागे हरियाणे पानीपत प्रदेशीयः सुमित् आन्टिलः सुवर्णपदकं प्राप्तवान्। महिलानां १० मीटर् 'एयर् रैफिल्' स्पर्धायां राजस्थनीया अवनी लेख्रा अपि भारताय सुवर्णं प्राप्तवती। पुरुषाणां शूलक्षेपणस्य एफ् ४६ विभागे देवेन्द्रजजारियः रजतपदकं, सुन्दरसिंह गुर्जरः कांस्यं च सम्प्राप्तवन्तौ।
अफगान् प्रकरणे नरेन्द्रमोदिनः वाचः स्वागतार्हाः - कपिलसिबिलः।
नवदेहली> अफ्गानिस्थानस्य समस्यायां मोदिनः वाचं स्वागतीकरोति इति काँग्रस् दलस्य वरिष्ठनेता कपिल सिबिल: अवदत्। पीडितान् जनान् साहाय्यः करणीयः इति राष्ट्रस्य लोकतान्त्रिकमर्यादा भवति इति सः अवदत्। साहाय्यः सर्वधर्मानुद्दिश्य भवितव्यम्। " यः कोपि भातनागरिकः विश्वस्मिन् यत्र कुत्रापि लग्ने सति आराष्ट्रं तस्य साहाय्यतायैः तेन सह स्थास्यते" इति शनिवासरे मोदिना उक्तमासीत्। दुरितबाधितः हैन्दवः वा अफगानिजना: वा भवतु तस्य साहायता अस्माभिः करणीयः इति भारतस्य लोकतान्त्रिक-उत्तरदायित्वं भवति इति मोदिना उक्तं यत् तत् अहं स्वीकरोमि इति कपिल सिबिलः अवदत् ।
असङ्ख्यं प्रतिरोधाः आसन्नपि अफ्गानिस्थानतः भारतीयाः सर्वाः ततः आनीता: इति अमृतसरसि नवीकृतं 'जालियन् वालाबाग्' स्मृतिमण्डपं राष्ट्राय समर्पणं कृत्वा मोदिना उक्तम् । 'ओपरेषन् देवी' इति रक्षायोजनया शतशः जनाः एवं भारतं नीताः सन्ति इति च महोदयः अवदत्। ~ संप्रति वार्ता
🍃अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते
।।1.7।।

♦️asmaakaM tu vishiShTaa ye taannibodha dvijottama|
naayakaa mama sainyasya saMj~naarthaM taanbraviimi te||1.7||

1.7. "Know also, O best among the twice-born! the names of those who are the most distinguished amongst ourselves, the leaders of my army; these I name to thee for thy information.

।।1.7।।हे द्विजोत्तम हमारे पक्ष में भी जो विशिष्ट योद्धागण हैं उनको आप जान लीजिये आपकी जानकारी के लिये अपनी सेना के नायकों के नाम मैं आपको बताता हूँ।


#Geeta
Audio
श्रीमद्भगवद्गीता [01.07]
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - दशमी 02 सितम्बर प्रातः 06:21 तक तत्पश्चात एकादशी

⛅️ दिनांक - 01 सितम्बर 2021
⛅️ दिन - बुधवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - भाद्रपद
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - मॄगशिरा दोपहर 12:35 तक तत्पश्चात आर्द्रा
⛅️ योग - वज्र सुबह 09:40 तक तत्पश्चात सिद्धि
⛅️ राहुकाल - दोपहर 12:38 से दोपहर 02:13 तक
⛅️ सर्योदय - 06:23
⛅️ सर्यास्त - 18:53
⛅️ दिशाशूल - उत्तर दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/