संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Emotional Health
Date : 24th August 2021 ; Tuesday

Please Join the voicechat on time.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
https://www.firstshows.com/movie/pratikriti

Rent Sanskrit Movie Prakriti @ ₹60 for 48 hours
ओ३म्

650. संस्कृत वाक्याभ्यासः

अभ्यासं करोतु नोचेत् असफलः भविष्यति।
= अभ्यास करिये नहीं तो असफल हो जाएँगे।

पुत्र! ध्यानपूर्वकम् आरोह नोचेत् पतिष्यसि।
= पुत्र , ध्यान से चढ़ो नहीं तो गिर जाओगे।

आतपे मा भ्रम नोचेत् रुग्णः भविष्यसि।
= धूप में मत घूमो नहीं तो बीमार पड़ जाओगे।

माता अनुमतिं ददाति चेत् गच्छ नोचेत् मा गच्छ।
= माँ अनुमति देती है तो जाना नहीं तो नहीं जाना

फलानि प्रक्षाल्य खादतु नोचेत् रसायनम् अन्तः गमिष्यति।
= फल धो कर खाईये नहीं तो केमिकल अंदर चला जाएगा।

वेक्षेभ्यः जलं ददातु नोचेत् वृक्षाः शुष्काः भविष्यन्ति।
= वृक्षों को पानी दीजिये नहीं तो वृक्ष सूख जाएँगे।

मम भार्यां मा वदतु नोचेत् सा क्रोत्स्यति।
= मेरी पत्नी को मत कहियेगा नहीं तो वो गुस्सा करेगी।

तस्य अपराधस्य प्रमाणं देहि नोचेत् क्षमां याच।
= उसके अपराध का प्रमाण दो नहीं तो क्षमा माँगो।

प्रकाशं करोतु नोचेत् सः बालकः भेष्यति।
= प्रकाश करो नहीं तो वह बालक डरेगा। #vakyabhyas
चाणक्य नीति ⚔️

✒️ सप्तदशः अध्याय:

♦️श्लोक :- १९

व्यालाश्रयाऽपि विफलापि सकण्टकापि।
वक्राऽपि पंकिल - भवाऽपि दुरासदाऽपि।
गन्धेन बंधुरसि केतकि सर्वजन्तोर्
एको गुणः खलु निहन्ति समस्तदोषान्।।

भावार्थ : हे केतकी ! तुझसे साँप लिपटे रहते हैं, फल भी नहीं लगते, काँटे भी हैं और वक्रता भी है। इसके अतिरिक्त तेरा जन्म कीचड़ में होता है और तू सरलता से प्राप्त भी नहीं होती। इतना सब कुछ होने पर भी तेरे में जो गंध है, वह सब प्राणियों को मोह लेती है।।१९।।

आचार्य चाणक्य के अनुसार व्यक्ति में यदि एक भी श्रेष्ठ गुण हो तो उसमें सारे दोष सहज ही छुप जाते हैं।

#chanakya


चाणक्य नीति समाप्तः जातः
चाणक्य नीति समाप्त हुआ।
नमस्कारम् 🙏🏼
Glad to announce the starting of a whatsapp branch of संस्कृत संवादः
This branch will also take forward the same goals and enthusiasm of Sanskrit teaching and development.

Please Join this group if you are on whatsapp and give us a chance to serve संस्कृत better😇

Click to Join 👇🏼👇🏼👇🏼
https://chat.whatsapp.com/KWV4ivYdH6P5bOAKzgxVxb
संस्कृत संवादः । Sanskrit Samvadah pinned «नमस्कारम् 🙏🏼 Glad to announce the starting of a whatsapp branch of संस्कृत संवादः This branch will also take forward the same goals and enthusiasm of Sanskrit teaching and development. Please Join this group if you are on whatsapp and give us a chance to…»
Forwarded from Vatsala Dorairajan
*संस्कृतसप्ताह:*
19-25 ऑगस्ट 2021
🌼🌼🌼🌼🌼🌼🌼🌼


*24 August 2021, मङ्गलवासरे, 7.30 PM to 8.15 PM*

संस्कृतभारत्या: प्रवेश-इत्यादि परीक्षाणां विषये सर्वे किञ्चित् तु जानन्ति एव, परन्तु चतुर्थकक्षात: अष्टमकक्षापर्यन्तं ये छात्राः पठन्ति, तेषां कृते अपि एका परीक्षाशृङ्खला वर्तते । तत्र किं किं पाठयन्ति, के के लाभा: सन्ति इति ज्ञातुं अवश्यं अद्यतनस्य सत्रम् *सायं 7.30 वादने* आगच्छन्तु ।



In additionto correspondence courses for adults, Samskrita Bharati offers a 4 level certificate course for school students with supporting live classes by well trained teachers. Enrollment can be via school, or at individual level. Do join us today to know how you can enroll for this

Join today's zoom session to know more
*Time: Aug 24, 2021 7:30 PM to 8.15 PM*

Join Zoom Meeting
https://us02web.zoom.us/j/84603517495?pwd=Q214QlErdjNlSnBZYkxub1NhaHAwdz09

Meeting ID: 846 0351 7495
Passcode: 259495
Tuesday, August 24, 2021

काबूलः> अफ्गानस्य नियन्त्रणं स्वायत्तीकृतानन्तरं तालिबानस्य प्रथमनियमः प्रकाशितः।

सर्वकारीय-निजीय-विश्वविद्यालयेषु पुरुषमहिलाछात्राणाम् एकस्यां कक्ष्यायां मिलित्वा उपविश्य अध्ययनं तालिबानस्य पश्चिमहेरात् मण्डलस्य अधिकारिभिः निरोधितम् । अफ्गानिस्थानस्य खाम नामकैःवार्ताहरै : एव कार्यमिदं प्रतिवेदितम्। विश्वविद्यालयस्य अध्यापकैः तथा निजीयविद्यालयाघिकारिभिः च साकं होरात्रयं चर्चां कृत्वैव नियमाः प्रकाशिताः। बालिकाबालकौ सम्भूय विद्याभ्यासानुवर्तने किमपि नीतीकरणं नास्ति इति एतत्संबन्धि पत्रं प्रतिवेदयति ।

दुबाय्> ओमानराष्ट्रेण अङ्गीकृतवाक्सिनस्य मात्राद्वयं यैः स्वीकृतं तेभ्यः सेप्टम्बर् प्रथमदिनाङ्कादारभ्य प्रवेशः साध्य इति ओमानप्रशासनेन स्पष्टीकृतम्। ओमानं प्रतिनिवर्तयितुं क्लेशमनुभूयमानानां बहूनां प्रवासिनाम् आश्वासप्रदो भवत्ययं निर्णयः।

एप्रिल् मासस्य अन्ते आसीत् भारतीयानां प्रवेशनिरोधः ओमानेन विहितः। प्रारम्भे दशदिनपर्यन्तमासीत् प्रवेशनिरोधः। परन्तु भारते कोविड्बाधामानं वर्धितमित्यतः निरोधः दीर्घितः आसीत्। गतदिनेषु यू ए ई , कुवैट् राष्ट्रेद्वयेनापि प्रवेशनिरोधः निराकृतः अस्ति। ~ संप्रति वार्ता
ॐ नमो भगवते वासुदेवाय

🍃धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय
।।1.1।।

♦️dhRRitaraaShTra uvaacha
dharmakShetre kurukShetre samavetaa yuyutsavaH|
maamakaaH paaNDavaashchaiva kimakurvata sa~njaya||1.1||


Dhritarashtra Said:
O Sanjaya, assembled in the holy field of Kurukshetra and eager to fight, what did my people and the Paandavas do? ।।1.1।।

धृतराष्ट्र ने कहा --
हे संजय ! धर्मभूमि कुरुक्षेत्र में एकत्र हुए युद्ध के इच्छुक (युयुत्सव:) मेरे और पाण्डु के पुत्रों ने क्या किया?


#Geeta
Audio
श्रीमद्भगवद्गीता [01.01]