संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : World Sanskritday Celebration @samskrt_samvadah on 22nd August2021
Date : 20th August 2021 ; Friday
Pls share your ideas on how best we can celebrate the day meant for Sanskrit.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
गतदिवसे हिमाचलप्रदेशे संस्कृतसप्ताहस्य शुभारम्भ: हर्षोल्ल्लासेन मानित:। अस्मिन्नावसरे प्रदेशस्य शिक्षामन्त्रिणा गोविंदठाकुरेण सर्वेभ्यः शुभकामना: प्रदत्ताः।
गतदिवसे हिमाचल- संस्कृत- अकादमी, समग्र- शिक्षा- अभियानम् हिमाचल-प्रदेश: हिमाचल- राजकीय- संस्कृत- शिक्षक- परिषद् चेत्येतेषां संयुक्तोपक्रमे आयोज्यमानस्य संस्कृतसप्ताहस्य माङ्गलिक: शुभारम्भ: अकादम्या: सचिवेन डॉ केशवानंदकौशलेन कृतम्, समग्र-शिक्षा-अभियानम् इत्यस्य शिक्षण-प्रशिक्षण प्रभारी डॉ मंजुला शर्मा महोदयया विशिष्टातिथि- उद्बोधने कार्यक्रमस्य प्रशंसा कृता। कार्यक्रमे मालिनीशर्मा द्वारा संस्कृतस्वागतगीतम्, डॉ अमनदीपशर्मा द्वारा सरस्वती वन्दना, शिवकुमार शर्मा द्वारा च भारतजनताऽहम् इति गीतम् प्रस्तुतम्।
भारतदेशस्य प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना संस्कृतसप्ताहस्योपलक्ष्ये सर्वेभ्य: लिखितशुभकामना: प्रदत्ता: । प्रधानमन्त्रिणा कथितं यत् "एष: आनन्दस्य विषय: अस्ति अद्य तन्त्रज्ञानस्य माध्यमेन संस्कृतम् अधिकाधिकान् जनान् सहजतया प्राप्नुवत् अस्ति। विश्वे सर्वत्र संस्कृतभाषां प्रति जनानाम् अनुराग: नितरां वर्धते।
पँजाबप्रान्ते विद्यालयशिक्षायाम् संस्कृतस्य संभावना इति विषये एकदिवसीयाया: अन्तर्जाल- संगोष्ठ्याः आयोजनम् जातम्। कार्यक्रमेऽस्मिन् श्रीमान् देशराजशर्मा मुख्यातिथि:, श्रीमान् दिनेशकामतमहोदयश्च मुख्यवक्तारूपेण उपस्थित: आसीत्।
हिमाचल-प्रदेश-कर्मचारी-चयन-आयोग-हमीरपुर-द्वारा उद्घोषितम् यत् अगस्त मासस्य विंशतिः दिनाङ्के निर्धारिता टीजीटी (आर्ट्स) इत्यस्य पञ्चदश-अङ्कानां मूल्यांकन-प्रक्रिया, जूनियर ऑफिस असिस्टेंट इत्यस्य च टंकण-परीक्षा यथासमयम् एव भविष्यति। आयोगस्य सचिव-डॉ जितेंद्र-कंवर-महोदयेन कथितं यत्- सोशलमीडियामध्ये भ्रामक- सूचनानां अभ्यार्थिनः अनुपालनं मा कुर्युः।
हिमाचलप्रदेशे अग्रिमे मासे छात्राणां कृते मेलिष्यन्ति स्यूतकानि। एतानि स्यूतकानि शिक्षाविभागपक्षत: प्रदास्यन्ते।
मुख्यमंत्री-जयराम-ठाकुरेण हिमाचलप्रदेशस्य "चम्बा" जनपदस्य जनजातीय-क्षेत्रं "पाङ्गी-घाटी" इत्यस्य पर्यटन-स्थलानां मानचित्रस्य विमोचनं कृतम्, अस्य मानचित्रस्य निर्माणं सेवा-संस्थया कृतम्। अनेन "पाङ्गी" इत्यस्मिन् स्थले पर्यटकानां वृद्धि: भविष्यति। अवसरेऽस्मिन् लोकसभा- सांसद- सुरेशकश्यप:, विधानसभाया: अध्यक्षः हंसराज:, विधायक: जियालाल- कपूरसहितम् अन्ये गणमान्याः उपस्थिताः आसन्।
हरियाणा विधानसभायाः मानसून-सत्रम् "अगस्त"मासस्य विंशतिः दिनाङ्कतः प्रारभ्यते। सत्रेऽस्मिन् विपक्ष: आक्रामकतायाः सङ्केतम् दत्तवान्। एवं प्रतीयते यत् सत्रेऽस्मिन् विपक्षस्य पार्श्वे पेगासस, कृषकाणां-आन्दोलनम्, अपराधः, बेरोजगारी इत्यादयः प्रमुखाः विषयाः सन्ति येन कोलाहलं भविष्यति।
"मशरूम" इत्यस्य उत्पादने हिमाचलप्रदेशः आभारतं पञ्चमं स्थानम् प्राप्तवान्। प्राप्त सूचनानुसारं कोविड काले "मशरूम" इत्यस्य उत्पादने व्यापारे च वृद्धिः जाता। "मशरूम" इत्यस्य उत्पादने "ओडिशा" इति राज्यं भारते प्रथमं स्थानम् अलभत।
द्विवर्षात् अष्टादश- आयुवर्गाणां कृते भारते सितम्बरमासे स्वदेशी कोरोना वैक्सीन इत्यस्य निर्माणं पूर्णं भवितुं शक्नोति इति उक्तं आई-सी-एम-आर निदेशकः प्रिया अब्राहम महोदयया। ध्यातव्यमस्ति यत् अधुना अष्टादशवर्षात् अधिक- आयुवर्गाणां कृते एव कोराना टीकाकरणं प्राचल्यमानः अस्ति ।
पर्यटनविभागस्य निदेशकेन श्रीअमितकश्यपमहाभागेन विशेषवार्तायां कथितं यत् हिमाचलप्रदेशे पर्यटनविकासाय पञ्च 'नूतन-टूरिस्ट-सर्किट' इति स्थापयिष्यन्ते। इतोऽपि तेनोक्तं प्रदेशे पर्यटनस्य अनेका: सम्भावना: सन्ति।
जम्मू कश्मीरे राजौरी-जिलायां गतदिवसे सुरक्षाबलस्य आंतकीजनैः सह समाघातः। समाघातेन एकः आंतकीजनः मृतः, अपि च सेनायाः जेसीओ वीरगतिं प्राप्तः । ~ हिमसंस्कृतवार्ताः
Live stream scheduled for
Sanskrit Degree from Indra Gandhi National Open University, NewDelhi
MA Sanskrit at IGNOU
Eligibility: Bachelor's Degree or a higher degree from a recognised University.
Fee Structure: Rs.13,200/- for the full programme to be paid year wise Rs. 6,600/- Fee to be paid in the first year is Rs. 6800/- including a registration fee of Rs. 200.
MA Sanskrit course details here
BA Sanskrit at IGNOU
Eligibility 10+2 or its equivalent
Fee Structure: Rs.9,900/- for full programme to be paid year wise @ Rs. 3,300/- per year. Fee to be paid in 1st year is Rs.3,500/- including a registration fee of Rs.200/-
BA Sanskrit Course Details here
To Register
To Register for courses click here
Last date to apply: 31st August 2021
#SanskritEducation
Forwarded from kathaaH कथाः
सम्भाषणसन्देश: आगस्त् 2010
ओ३म्

638. संस्कृत वाक्याभ्यासः

एका भगिनी लोकयाने यात्रां कुर्वती अस्ति।
= एक बहन बस में यात्रा कर रही है।

तस्याः अङ्के लघ्वी बालिका अस्ति।
= उसकी गोदी में छोटी बच्ची है।

सा बालिका यानात् बहिः हस्तं निष्कासयति।
= वह बालिका बस से हाथ बाहर निकालती है।

वातायनात् बहिः बालिकायाः हस्तं दृष्ट्वा यानचालकः उच्चैः वदति।
= खिड़की से बाहर बालिका का हाथ देखकर ड्राइवर जोर से बोलता है।

कस्य/कस्याः हस्तः बहिः अस्ति ?
= किसका हाथ बाहर है ?

हस्तम् अन्तः करोतु।
= हाथ अंदर करिये।

एकः यात्री चालकं सूचयति।
= एक यात्री ने ड्राइवर को सूचित किया।

“बालिकायाः हस्तः बहिः अस्ति”
= बालिका का हाथ बाहर है।

चालकः बालिकायाः मातरं निवेदयति।
= ड्राइवर बालिका की माँ से निवेदन करता है।

ओ भगिनि ! बालिकायाः हस्तम् अन्तः करोतु।
= ओ बहन , बालिका का हाथ अंदर करिये।

सा भगिनी बालिकायाः हस्तम् अन्तः नयति।
= वह बहन बालिका का हाथ अंदर लेती है।

ओ३म्

639. संस्कृत वाक्याभ्यासः

महाराणा प्रतापः राजपूतवंशस्य वीरः नृपः आसीत्।
= महाराणा प्रताप राजपूत वंश के वीर राजा थे।

पञ्चशतं वर्षेभ्यः पूर्वं मुगलराजा अकबरेण सह तेन युद्धं कृतम्।
= पाँच सौ वर्ष पहले मुगल राजा अकबर के साथ उन्होंने युद्ध किया।

अनेकवारं मुगलराजानः महाराणा प्रतापेन पराजिताः अभवन्।
= अनेक बार मुगल राजा महाराणा प्रताप से पराजित हुए।

कुम्भलगढ़े महाराणाप्रतापस्य जन्म अभवत्।
= कुम्भलगढ़ में महाराणा प्रताप का जन्म हुआ।

तस्य मातुः नाम राज्ञी जयवंत कँवर आसीत्।
= उनकी माँ का नाम रानी जयवंत कँवर था।

महाराणा उदयसिंहः तस्य पिता आसीत्।
= महाराणा उदयसिंह उनके पिता थे।

हल्दीघाटीयुद्धं बहु सुप्रसिद्धम् अस्ति।
= हल्दी की घाटी का युद्ध बहुत प्रसिद्ध है।

महाराणाप्रतापस्य अश्वः चेतकः अपि बहु बलिष्ठः आसीत्।
= महाराणा प्रताप का घोड़ा चेतक भी बहुत बलवान था।

चेतकेन प्राणदानं कृत्वा महाराणाप्रतापस्य रक्षा कृता।
= चेतक ने प्राणदान करके महाराणा प्रताप की रक्षा की।

अद्य महाराणाप्रतापस्य जयन्तिः अस्ति।
= आज महाराणा प्रताप की जन्मजयंति है।

वयं तं महावीरं वन्दामहे।

ओ३म्

640. संस्कृत वाक्याभ्यासः

अधुना उपनेत्रमयं जगत् अभवत्।
= अब चश्मेवाली दुनिया हो गई है।

सर्वे उपनेत्रं धारयन्ति।
= सभी चश्मा पहनते हैं।

अहमपि उपनेत्रं धारयामि।
= मैं भी चश्मा पहनता हूँ।

बाल्यकालात् एव उपनेत्रम् आवश्यकं जातम्।
= बचपन से ही चश्मा आवश्यक हो गया है।

बाल्यात् प्रभृतिः एव दृष्टिः क्षीणा भवति।
= बचपन से ही दृष्टि कमजोर हो जाती है।

उद्याने ये बालकाः क्रीडन्ति तेषां नेत्रयोः उपनेत्रं वयं पश्यामः।
= बगीचे में जो बच्चे खेलते हैं उनकी आँखों में भी हम चश्मा देखते हैं।

कारणं किम् ?
= क्या कारण है ?

सर्वे चलभाषस्य उपयोगम् अधिकं कुर्वन्ति।
= सभी मोबाइल का उपयोग अधिक करते हैं।

पौष्टिकं भोजनं न खादन्ति।
= पौष्टिक भोजन नहीं खाते हैं।

जनाः गोदुग्धं न पिबन्ति।
= लोग गाय का दूध नहीं पीते हैं

सूर्यनमस्कारं न कुर्वन्ति।
= सूर्यनमस्कार नहीं करते हैं।

हरितानि शाकानि न खादन्ति।
= हरी सब्जियाँ नहीं खाते हैं।

शीतलेन जलेन स्नानं न कुर्वन्ति।
= ठंडे पानी से नहीं नहाते हैं।

अद्य एकः वृद्धः जनः एतानि कारणानि उक्तवान्।
= आज एक वृद्ध जन ने ये कारण बताए। #vakyabhyas
Namaste

TOPIC : *Samskrita Sambhashana Varga: (Spoken Samskritam Course)* (Level 1)

Duration: *22-Aug-2021 to 02-Sept-2021*

We have arranged batches at three different time slots of Samskrita Sambhashana Varga.

*Please click on the  google link to register yourself.*

https://forms.gle/Q8RxZTzZiMHEgSZCA

For any queries, please email to sbsamskritavarga@gmail.com

Dhanyavada:

⚛️ Jayatu Samskritam Jayatu Manukulam ⚛️
Namaste

TOPIC :  *Abhyasa Varga:*

 Eligibility : Those who have attended online sambhashna varga : (level 1) can attend this level 2 class.

Date: *20-Aug-2021 to 27-Aug-2021*

*Three batches are arranged.Please click on the  google link to  register yourself.*

https://forms.gle/2b5oPjEVGb8NjeuE8

For any queries, please email to
sbabhyasavarga@gmail.com

Dhanyavada:

⚛️Jayatu Samskritam Jayatu Manukulam⚛️
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : World Sanskritday Celebration @samskrt_samvadah on 22nd August2021
Date : 21st August 2021 ; Saturday
on 22nd August @ संलापशाला You can chat in Samskrit, sing Sanskrit songs, recite slokas/Subhashitams, narrate Katha in Sanskrit, share your favourite recipes in Sanskrit. These are only suggestions and any novel idea is most welcome.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Friday, August 20, 2021
काश्मीरे सेनाधिकारी वीरमृत्युं प्राप्तवान्।
जम्मू> जम्मुकाश्मीरस्य रजौरि प्रदेशे भीकरान् विरुध्य कृते भुषुण्डिप्रयोगे 'राष्ट्रिय रैफिल्' सेनायाः 'जूनियर् कम्मीषन्ड्' अधिकारी सुबेदार् रामसिंहः भीकरैः सह कृते प्रतिद्वन्द्वे वीरमृत्युं प्राप्तवान्। उत्तराखण्ड राज्यीयः सः ४६ वयस्कः आसीत्। सैन्यस्य प्रत्याक्रमणे एकः भीकरः अपि हतः। ~ संप्रति वार्ता