संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - द्वादशी शाम 05:09 तक तत्पश्चात त्रयोदशी

⛅️ दिनांक - 05 अगस्त 2021
⛅️ दिन - गुरुवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - आर्द्रा पूर्ण रात्रि तक
⛅️ योग - हर्षण 06 अगस्त रात्रि 01:14 तक तत्पश्चात वज्र
⛅️ राहुकाल - दोपहर 02:22 से शाम 04:00 तक
⛅️ सर्योदय - 06:15
⛅️ सर्यास्त - 19:14
⛅️ दिशाशूल - दक्षिण दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
writereaddata_Bulletins_Text_NSD_2021_Aug_NSD_Sanskrit_Sanskrit.pdf
42.5 KB
५/८ आकाशवाणी संस्कृत
Sanskrit-0655-0700
AIR Sanskrit News
चाणक्य नीति ⚔️

✒️ सप्तदशः अध्याय:

♦️श्लोक :- ०६

अशक्तस्तु भवेत्साधुर्ब्रह्मचारी च निर्धनः।
व्याधिष्ठो देवभक्तश्च वृद्धा नारी पतिव्रता।।

♦️भावार्थ - शक्तिहीन व्यक्ति सज्जन, निर्धन ब्रह्मचारी रोगी देवार्चन करने वाला और बूढ़ी स्त्री पतिव्रता बन जाती है।।६।।

आचार्य चाणक्य का भाव यह है कि व्यक्ति विवशता के कारण भी अपना स्वरुप बदल लेता है, वस्तुतः वह वैसा होता नहीं है। बलवान व्यक्ति को सज्जनता का व्यवहार करना चाहिए। प्रभु की भक्ति तो मनुष्य का स्वाभाविक कर्तव्य है परन्तु जब कोई रोगी होने पर भी प्रभु का नाम लेता है तो यह उसकी विवशता है। इसी प्रकार यदि सुन्दर रुपवती यौवन से भरपूर स्त्री पतिव्रता धर्म का पालन करती है तो यह उसकी विशेषता मानी जाएगी। वृद्धा स्त्री पतिव्रता होने के अलावा कर भी क्या सकती है? यह उसकी विवशता होती है, विशेषता नहीं।

#chanakya
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जुलै २००९
ओ३म्

582. संस्कृत वाक्याभ्यासः

कच्छ-विश्वविद्यालये अस्मि।
= कच्छ विश्वविद्यालय में हूँ।

भुजनगरे अस्ति कच्छ-विश्वविद्यालयः।
= भुजनगर में है कच्छ-विश्वविद्यालय।

विश्वविद्यालयस्य संस्कृतविभागेन संस्कृतसप्ताहस्य आयोजनं कृतम् अस्ति।
= विश्विद्यालय के संस्कृत विभाग द्वारा संस्कृत सप्ताह का आयोजन किया गया है।

सर्वं संस्कृतभाषायाम् एव प्रस्तूयते।
= सब कुछ संस्कृत भाषा में ही प्रस्तुत किया जा रहा है।

विश्वविद्यालये अधुना नाट्यागारः निर्माणाधीनः अस्ति।
= विश्वविद्यालय में नाट्यागारः निर्माणाधीन है।

तथापि अत्र छात्राः विविधानि नृत्यानि कुर्वन्ति।
= फिर भी छात्र विविध नृत्य कर रहे हैं।

संस्कृतकार्यकर्तारः अपि उत्साहेन कार्यरताः सन्ति।
= संस्कृत कार्यकर्ता भी उत्साह से कार्यरत हैं।

नाट्यागारे कार्यक्रमः चलति …..
= नाट्यागार में कार्यक्रम चल रहा है ….

बहिः वर्षा भवति।
= बाहर वर्षा हो रही है।

अधुनैव वर्षा आरब्धा।
= अभी अभी वर्षा शुरू हुई है।

ओ३म्

583. संस्कृत वाक्याभ्यासः

लोकयानचालकः यात्रीं पश्यति।
= बस चालक यात्री को देखता है।

सः यात्रीं वदति।
= वह यात्री से कहता है।

“ओह , भवतः भारः बहु अधिकः अस्ति।”
= आपका भार बहुत अधिक है।

“भवान् बहु स्थूलः”
= आप बहुत मोटे हैं

स्थूलः जनः – तर्हि किम् अभवत् ?
= तो क्या हो गया ?

यानचालकः – भवतः कृते स्थानं नास्ति।
= आपके लिये जगह नहीं है।

स्थूलः – तत्र पश्यतु , एकं स्थानम् अस्ति।
= वहाँ देखो , एक जगह है।

यानचालकः – भ्रातः ! सः आसन्दः भग्नः अस्ति।
= वो सीट टूटी हुई है।

स्थूलः – अहम् उत्थाय यात्रां करिष्यामि।
= मैं खड़े होकर यात्रा करूँगा।

यानचालकः – द्वयोः जनयोः भाटकं देयं भविष्यति।
= दो जनों का किराया देना होगा।

स्थूलः – दास्यामि।
= दूँगा ।

सः स्थूलः जनः उत्थाय यात्रां करोति।
= वह मोटा व्यक्ति खड़े होकर यात्रा करता है।

ओ३म्

584. संस्कृत वाक्याभ्यासः

सुषमा स्वराजं सर्वे जानन्ति।
= सुषमा स्वराज को सभी जानते हैं।

सा भारतस्य विदेशमंत्रिणी आसीत्।
= वो भारत की विदेशमंत्री थीं।

अटल बिहारी वाजपेयी महोदयस्य मंत्रिमण्डले सा सूचना प्रसारणमंत्रिणी अपि आसीत्।
= अटल बिहारी वाजपेयी जी के मंत्रिमंडल में वे सूचनाप्रसारण मंत्री थीं।

छात्रावस्थातः सा तेजस्विनी आसीत्।
= छात्रावस्था से वो तेजस्वी थीं।

तस्याः ओजस्वी व्याख्यानं श्रुत्वा सर्वे मुग्धाः भवन्ति स्म।
= उनके ओजस्वी व्याख्यान को सुनकर सभी मुग्ध हो जाते थे।

सा सतर्कं वदति स्म।
= वो तर्क सहित बोलती थीं।

सुषमा स्वराजः निर्भीका महिला आसीत्।
= सुषमा स्वराज जी निर्भीक महिला थीं।

सुषमास्वराजः संस्कृतानुरागिणी आसीत्।
= सुषमा स्वराज जी संस्कृतानुरागिणी थीं।

कांचीमठे सा संस्कृतभाषायां व्याख्यानं दत्तवती।
= कांचीमठ में उन्होंने संस्कृत में व्याख्यान दिया था।

बैंगकॉकनगरे विश्वसंस्कृतसम्मेलने अपि सा संस्कृतभाषायां व्याख्यानं दत्तवती।
= बैंगकॉक नगर में विश्वसंस्कृतसम्मेलन में भी उन्होंने संस्कृत भाषा में व्याख्यान दिया था।

ह्यः सुषमा भगिनी दिवंगता जाता।
= कल सुषमा बहन दिवंगत हो गईं।

तस्याः सुषमा सर्वदा अमरा एव विराजिष्यते।
= उनकी सुषमा (कांति) सर्वदा अमर ही रहेगी।

वयं तस्याः आत्मनः शांत्यर्थं प्रार्थयामहे।

ओ३म्

585. संस्कृत वाक्याभ्यासः

अद्य सर्वे राजतरंगिणी पुस्तकम् अवश्यमेव पठन्तु ।
= आज सभी राजतरंगिणी पुस्तक अवश्य पढ़ें।

राजतरंगिणी-पुस्तकं कल्हणेन लिखितम्।
= राजतरंगिणी पुस्तक कल्हण द्वारा लिखी गई।

कल्हण-कविना काव्यशैल्यां ग्रन्थः लिखितः ।
= कल्हण कवि द्वारा काव्यशैली में ग्रन्थ लिखा गया।

राजतरङ्गिण्यां कश्मीरस्य इतिहासः उल्लिखितः अस्ति।
= राजतरंगिणी में कश्मीर का इतिहास उल्लिखित है।

नवशतं वर्षेभ्यः पूर्वं लिखितं एतद् पुस्तकं काश्मीरस्य इतिहासं दर्शयति।
= नौ सौ वर्ष पहले लिखी यह पुस्तक काश्मीर का इतिहास बताती है।

पञ्चसहस्र वर्षेभ्यः पूर्वं सहदेवः काश्मीरे राज्यस्य स्थापनाम् अकरोत्।
= पाँच हजार वर्ष पहले सहदेव ने काश्मीर में राज्य की स्थापना की।

तदानीं वैदिकसंस्कृतिः सर्वत्र प्रवर्तमाना आसीत् ।
= तब वैदिक संस्कृति का सब जगह चलन था।

अनन्तरं तत्र बौद्ध संस्कृतिः प्रचलिता जाता।
= बाद में वहाँ बौद्ध संस्कृति प्रचलित हुई।

काश्मीरस्य रमणीये भूभागे अनेके पण्डिताः निवसन्ति स्म।
= काश्मीर के रमणीय भूभाग में अनेक पंडित रहते थे।

आततायीजनाः पण्डितान् पीड़ितवन्तः।
= आततायी लोगों ने पंडितों को पीड़ित किया।

अधुना आततायीजनाः दण्डं प्राप्स्यन्ति।
= अब आततायी लोग दण्ड पाएँगे।


#vakyabhyas
👇🏼 *प्राणिनां पक्षिणां च रवः* 👇🏼
मयूरस्य केका। मयूरः कायति।
गजस्य क्रोञ्चनम्। गजः क्रोञ्चति। 🐘
अश्वस्य ह्रेषा। अश्वः ह्रेषते। 🐎
सिंहस्य गर्जना। सिंहः गर्जति।
शुनकस्य भषणं/बुक्कनम्।
शुनकः भषति/बुक्कति।🐕
वराहस्य घुरणम्।वराहः घुरति।🐷
कोकिलस्य कूजनम्। कोकिलः कूजति।
व्याघ्रस्य गर्जनम्।व्याघ्रः गर्जति।🐯
वृषभस्य उन्नादः। वृषभः उन्नदति।🐂
धेनोः रम्भः। धेनुः रम्भति।🐮
शुकस्य रटनम्। शुकः रटति।
सर्पस्य फुत्कारः। सर्पः फुत्करोति।🐍
मण्डूकः रटरटायति।🐸
गर्दभस्य गर्दनम्। गर्दभः गर्दति।
रासभस्य रासनम्। रासभः रासते।🐮
उभावपि समानौ।
मधुकरस्य गुञ्जनम्। मधुकरः गुञ्जति।🐝
मशकस्य मशनम्। मशकः मशति।
सूक्तिसरित् -:
युक्तितर्कवचस्त्याज्यं दुर्जनेन बुधेन वा।
एको ददाति दुर्भाषां। द्वितीयस्तु पराजयम्।।(व्रजकिशोरः)  

सूक्तिसरित् -:
युक्तितर्कवचस्त्याज्यं दुर्जनेन बुधेन वा।
एको ददाति दुर्भाषां। द्वितीयस्तु पराजयम्।।(व्रजकिशोरः)  

सूक्तिसरित् -:
श्रुतं धनाज्जनो गर्वी नैतदाश्चर्यकारणम्।
ज्ञानेन तु महागर्वी भवतीति व्यथा न किम्।।
(व्रजकिशोरः)  

सूक्तिसरित् -:
श्रुतं धनाज्जनो गर्वी नैतदाश्चर्यकारणम्।
ज्ञानेन तु महागर्वी भवतीति व्यथा न किम्।।
(व्रजकिशोरः)  

सूक्तिसरित् -:

क्षमतारहितो लोको भवतु वा महागुणी।

मानं न लभते तद्वद् यथा संस्कृतशिक्षकः।। (व्रजकिशोरः)

सूक्तिसरित् - (३३४)

*************

नीतिरेव बुधैर्ग्राह्या नीतिः फलवती सदा।

वैकल्पिकमतं ग्राह्यं यदि नीत्या न सिध्यति।। (व्रजकिशोरत्रिपाठी)


सूक्तिसरित् -:

क्षमतारहितो लोको भवतु वा महागुणी।

मानं न लभते तद्वद् यथा संस्कृतशिक्षकः।। (व्रजकिशोरः)

सूक्तिसरित्

*****

नतिवाक्यं मुखे कृत्वा स्वास्थ्यं पृच्छन्ति कौशलात्।

ततो वदन्ति ते स्वार्थं फोनयन्त्रेण वञ्चकाः।।

              (व्रजकिशोरत्रिपाठी)

सूक्तिसरित् -:

विचार उत्तमो यस्य बान्धवा हितकारकाः।

मित्राण्यपि विपत्काले स एव भाग्यवान् भुवि।। (व्रजकिशोरः)

सूक्तिसरित् -:

कथनाय श्रमो नास्ति समयं नाप्यपेक्षते।

साधनाय श्रमोऽनल्पः समयं तदपक्षते।।  (व्रजकिशोरः)

सूक्तिसरित् -:

अभावोस्तीह कस्यापि जनस्य विभवस्य वा।

ज्ञानस्य वा हि कालस्य किन्तु शान्तेः समस्य हा।। (व्रजकिशोरः)

सूक्तिसरित् -:

सर्वाः परम्परा नो हि धर्मवाच्याः कदाचन।

सर्वाः शिला यथा नैव शालग्रामा न वा सुराः।। (व्रजकिशोरः)


सूक्तिसरित् -:
स्नेहश्रद्धादयो यस्मिन् गुणा न सन्ति मानवे।
ज्ञानी धनी बली वास्तु कोपि तं न हि पृच्छति।।(व्रजकिशोरः)


सूक्तिसरित् -:
युद्धाभावाद् यथा वीरो जलाभावाद् यथा लता।
खाद्याभावाद् यथा देहश्छात्राभावात् तथा मतिः।।
(व्रजकिशोरः)  

सूक्तिसरित् -:
सहायकोस्तु वा नो वा मन्येत न कदाऽक्षमः।
स्वयं विघ्नमतिक्रम्य लक्ष्यं गच्छेद् यथा नदी।। (व्रजकिशोरः)  

सूक्तिसरित् -:
कदा चिन्ता कदा लोभः कदा कामः कदा मदः।
कदा व्याधिरतो दुःखं तत्रानन्दी नरो भवेत् ।। (व्रजकिशोरः)

सहायकोस्तु वा नो वा मन्येत न कदाऽक्षमः।
स्वयं विघ्नमतिक्रम्य लक्ष्यं गच्छेद् यथा नदी।।(व्रजकिशोरः)

अहंकारस्य सिद्ध्यर्थं दुष्प्रतिज्ञां न वै कुरु।

तया स्वस्य क्षतिर्नूनं समाजस्य हितापि न।।(व्रजकिशोरः)


अशान्तिं साधयेदन्यो तद्दुःखं प्रतिकारयेत्।
स्वजनः कुरुते तां चेन् महादुःखं हि जायते।। (व्रजकिशोरः)  

न पण्डितो येन शमो न धार्यते
शमश्च नैवास्ति विना सुभाषया।
न भारती सा च सुसंस्कृतं विना
सुसंस्कृतं नैव विना विपश्चिता।  


सूक्तिसरित् -:
घनकर्मशरीरेषु शरीरं पश्य सर्वथा।
तदारोग्याद् भवेत् कर्म कर्मणो धनसंग्रहः।।(व्रजकिशोरः)


सूक्तिसरित् -:
अन्यायस्य विरोधं न कुर्वन्ति चाटुवादिनः।
लघुस्वार्थकृते मौनं भजन्ति कुक्कुरा यथा।। (व्रजकिशोरः)


जीवितसमये पित्रोः सेवा येन कृता न हि।

मरणात् श्राद्धकार्येण तीर्थेन किं फलं भवेत्।।(व्रजकिशोरत्रिपाठी)
Audio
AIR Sanskrit News (Evening)
Thursday, August 5, 2021

महिलानां 'वेल्टर् वेय्ट्' नामके मुष्टामुष्टिस्पर्धायां भारतस्य लव्लिना बोर्गो हेय्न् नामिका कांस्यपदकं प्राप्तवती। असमराज्यीया भवति २३ वयस्का लव् लिना।

ह्यः सम्पन्ने पूर्वान्त्यचक्रे तुर्कीराष्ट्रस्य विश्वविजेत्री तथा विश्वस्य प्रथमस्थानीया बुसेनास् सुरमेनेली नामिकया पराभूता तथापि कांस्यं दृढीकृतवती।

पुरुषाणां प्रेसक्षेपस्पर्धायां भारतक्रीडकः नीरजचोप्रा प्रथमस्तरादेव अन्त्यचक्रं प्राविशत्। प्रथमे योग्यतामण्डले एव श्रेष्ठक्षेपणं कृत्वा [८६.७५मीटर्] एव सः अन्त्यचक्रं प्रविष्टवान्।
~ संप्रति वार्ता
@samskrt_samvadah is starting संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Pilgrimage, Travel
Date : 6th August 2021 ; Friday

Please Join the voicechat on time.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - त्रयोदशी शाम 06:28 तक तत्पश्चात चतुर्दशी

⛅️ दिनांक - 06 अगस्त 2021
⛅️ दिन - शुक्रवार
⛅️ विक्रम संवत - 2078
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - आर्द्रा सुबह 06:38 तक तत्पश्चात पुनर्वसु
⛅️ योग - वज्र 07 अगस्त रात्रि 01:10 तक तत्पश्चात सिद्धि
⛅️ राहुकाल - सुबह 11:07 से दोपहर 12:44 तक
⛅️ सर्योदय - 06:15
⛅️ सर्यास्त - 19:13
⛅️ दिशाशूल - पश्चिम दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/