संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
 July 27, 2021

 अर्जन्टीनेषु तटाकस्य वर्णः  पाटलः अभवत्। जनाः आशङ्काकुलाः जाताः।

   ट्रेल्यू /अर्जन्टीना> अर्जन्टीनेषु दक्षिणपाट्टगोणिया प्रविश्यस्थं एकं तटाकं पूर्णतया पाटलवर्णमभवत्। एतत् आपत्सूचना इति वैज्ञानिकाः अभिप्रयन्ति। गङ्गाटोपस्य (मत्स्यविशेषः -prawn) विदेशविक्रयणाय अपर्युषितार्थम् उपयुज्यमानस्य रासवस्तुनः प्रभावेनैव मलिनीकरणमिदं अभवत् इति वैज्ञानिकाः तथा परिस्थितिसंरक्षण-प्रवर्तकाः च वदन्ति। मत्स्यसंस्करणशालासु उपयुज्यमानस्य सोडियं सल्फैट्ट् नाम लवणस्य सान्निध्येनैव तटाकजलं पाटलायितमिति उह्यते। कोर्फो तटाकः तथा प्रदेशे विद्यमाना नि अन्यानि जलस्रोतांसि च  स्वस्य जलप्रवाहेन सम्पुष्टीक्रियते चुबट्ट् नदिना। अनया नद्या द्वारा सर्वत्र मालिन्यस्य प्लावनम् अभवत्। एतदेव अस्य तटाकस्य एतादृश्याः अवस्थायाः कारणत्वेन परिस्थितिसंरक्षकाः वदन्ति।

~ संप्रति वार्ता
May we know which time schedule will be convenient to you to participate in the oncoming program ' संलापशाला ' an online voice chat in Sanskrit in our channel?
Anonymous Poll
12%
9.00 to 9.30 am
47%
11.00 to 11.30 am
41%
4.30 to 5.00 pm
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - पंचमी 29 जुलाई रात्रि 02:48 तक तत्पश्चात षष्ठी


⛅️ दिनांक - 28 जुलाई 2021
⛅️ दिन - बुधवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - पूर्व भाद्रपद सुबह 10:45 तक तत्पश्चात उत्तर भाद्रपद
⛅️ योग - अतिगण्ड रात्रि 08:19 तक तत्पश्चात सुकर्मा
⛅️ राहुकाल - दोपहर 12:45 से दोपहर 02:24 तक
⛅️ सर्योदय - 06:12
⛅️ सर्यास्त - 19:18
⛅️ दिशाशूल - उत्तर दिशा में–
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
चाणक्य नीति ⚔️

✒️ षोडशः अध्याय

♦️श्लोक :- ८

परैरुक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत् ।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ।।८।।

♦️भावार्थ - जिसके गुणों की प्रशंसा दूसरे लोग करते हैं, वह अल्पगुणी होने पर भी गुणवान माना जाएगा । किंतु पूर्णगुणी होने पर भी जो स्वयं अपने गुणों की चर्चा करता है वह गुणहीन ही माना जाएगा , चाहे वह साक्षात इंद्र ही क्यों ना हो।



♦️श्लोक :- ९

विवेकिनमनुप्राप्तो गुणो याति मनोज्ञताम् । सुतरां रत्नमाभाति चामीकरनियोजितम्।। ।।९।।

♦️भावार्थ - यदि एक विवेक संपन्न व्यक्ति अच्छे गुणों का परिचय देता है तो उसके गुणों की आभा को रत्न जैसी मान्यता मिलती है। एक ऐसा रत्न जो प्रज्वलित है और सोने के अलंकर में मढ़ने पर और चमकता है।


♦️श्लोक :- १०

गुणं सर्वत्र तुल्योऽपि सीदत्येको निराश्रयः।
अनर्घ्यमपि मणिक्यं हेमाश्रयमपेक्षते।।१०।।

♦️भावार्थ -- गुणों से सर्वज्ञ ईश्वर के समान होता हुआ भी आश्रयहीन अकेला व्यक्ति दुख उठाता है। अत्यन्त मुल्यवान माणिक्य भी स्वर्ण में जड़े जाने की अपेक्षा रखता है।

#chanakya
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जुलै २०१५
ओ३म्

549. संस्कृत वाक्याभ्यासः

अद्य केशवः अनुपस्थितः आसीत्।
= आज केशव अनुपस्थित था।

किमर्थम् ?
= क्यों ?

अद्य केशवस्य मातुः स्वास्थ्यं सम्यक् नास्ति।
= आज केशव की माता जी का स्वास्थ्य ठीक नहीं है।

केशवः मातरं चिकित्सालयं नीतवान्।
= केशव माँ को चिकित्सालय ले गया था।

केशवः श्वः अपि न आगमिष्यति।
= केशव कल भी नहीं आएगा।

अद्य विशाखा अनुपस्थिता आसीत्।
= आज विशाखा अनुपस्थित थी।

किमर्थम् ? = क्यों / किसलिये ?

विशाखायाः भ्राता विदेशतः आगतवान् अस्ति।
= विशाखा का भाई विदेश से आया है।

विशाखा भ्रातुः स्वागतार्थं गृहे अस्ति।
= विशाखा भाई का स्वागत करने के लिये घर में है।

विशाखा परश्वः आगमिष्यति।
= विशाखा परसों आएगी।

ओ३म्

550. संस्कृत वाक्याभ्यासः

अधुना अमेरिकायाः ह्यूस्टन नगरे अस्मि।
= अभी अमेरिका के ह्यूस्टन शहर में हूँ।

भवान् / भवती कुत्र अस्ति ?
= आप कहाँ हैं ?

सर्वेषाम् उत्तरम् – अहमपि ह्यूस्टन नगरे अस्मि।
= सबका उत्तर – मैं भी ह्यूस्टन शहर में हूँ।

कथम् ? = कैसे ?

अहं दूरदर्शनेन अमेरिकायां चलमानं कार्यक्रमं पश्यामि।
= मैं दूरदर्शन द्वारा अमेरिका में चल रहे कार्यक्रम को देख रहा हूँ।

गुजरातस्य गरबा नृत्यं दृष्टवान्।
= गुजरात का गरबा देखा।

पंजाबस्य भाँगड़ा नृत्यं दृष्टवान्।
= पंजाब का भाँगड़ा देखा।

ओड़िसी नृत्यं दृष्टवान्।
= ओड़िसी नृत्य भी देखा।

शास्त्रीयं सङ्गीतं श्रुतवान्।
= शास्त्रीय संगीत सुना।

भारतीयपाश्चात्यसङ्करं नृत्यं दृष्टवान्।
= भारतीय पाश्चात्य मिलाजुला नृत्य देखा।

सर्वे भारतीयाः नरेन्द्र मोदी महोदयस्य प्रतीक्षां कुर्वन्तः सन्ति।
= सभी भारतीय नरेंद्र मोदी जी की प्रतीक्षा कर रहे हैं।

अहं सम्पूर्णं कार्यक्रमं द्राक्ष्यामि।
= मैं पूरा कार्यक्रम देखूँगा।

ओ३म्

551. संस्कृत वाक्याभ्यासः

पञ्च वर्षेभ्यः पूर्वं सः वृत्तिम् अलभत।
= पाँच वर्ष पहले उसने नौकरी पाई।

सः गृहनगरे वृत्तिं न अलभत।
= उसने गृहनगर में नौकरी नहीं पाई।

सः अन्यस्मिन् नगरे वृत्तिम् अलभत।
= उसने अन्य नगर में नौकरी पाई।

सः मासे एकवारं गृहम् आगच्छति।
= वो महीने में एक बार घर आता है।

तस्य अनुजा तं बहु स्मरति।
= उसकी छोटी बहन उसे बहुत याद करती है।

सा प्रतिदिनं तं दूरवाणीं करोति।
= वो प्रतिदिन उसे फोन करती है।

यदा भ्राता गृहम् आगच्छति तदा सा चित्रकलां दर्शयति।
= जब भैया घर आते हैं तब वह चित्रकला दिखाती है।

सा चित्रकलायां निपुणा अस्ति।
= वह चित्रकला में निपुण है।

अधुना तस्य स्थानांतरणं भविष्यति।
= अब उसका ट्रान्सफर होगा।

तस्य माता अपि स्थानान्तरणस्य प्रतीक्षां करोति।
= उसकी माँ भी उसके ट्रांसफर की प्रतीक्षा कर रही है।

तस्य अनुजा प्रतिदिनं प्रार्थनां करोति।
= उसकी छोटी बहन प्रतिदिन प्रार्थना करती है।

अनुजायाः प्रार्थना सफला भवेत्।
= छोटी बहन की प्रार्थना सफल हो।

ओ३म्

552. संस्कृत वाक्याभ्यासः

पत्नी – एतद् अपि क्षिपतु ।
= ये भी फेंक दीजिये

पतिः – अद्य पुनः ….
=आज फिर से ….

पत्नी – आम् , अद्य अनावश्यकानि पत्राणि क्षेपणीयानि सन्ति।
= हाँ , आज अनावश्यक पत्र फेंकने हैं


पतिः – कुत्र क्षिपाणि ? नगरपालिकायाः अवकरपात्रे खलु ?
= कहाँ फेंकूँ , नगरपालिका के कूड़ेदान में क्या ?

पत्नी – नैव , समुद्रे क्षिपतु ।
= नहीं , समुद्र में फेंकिये।

पतिः – किमर्थं समुद्रे ???
= समुद्र में क्यों ???

पत्नी – एतद् अवकरः नास्ति।
= ये कूड़ा नहीं है।

– सर्वेषां निमंत्रणपत्रिकाः सन्ति।
= सबकी निमंत्रणपत्रिकाएँ हैं।

सर्वे प्रेम्णा आहूतवन्तः ।
= सबने प्रेम से बुलाया था।

पतिः – एवं वा ? , अहं समुद्रे क्षिप्स्यामि।
= ऐसा क्या ? मैं समुद्र में फेंक दूँगा।

अहं समुद्रं प्रति गच्छामि।
= मैं समुद्र की ओर जाता हूँ।


#vakyabhyas
सुभाषितम्

जालस्थाने पठितुम् - https://gadimanoj.blog/2021/07/27/subhashitam_27-07-2021/

धर्माख्यानेश्मशाने च रोगिणां या मतिर्भवेत् ।
सा सर्वदैव तिष्ठेच्चेत् को न मुच्येत बन्धनात् ॥


धर्म-आख्याने श्माशाने च रोगिणां या मतिः भवेत् । सा सर्वदा एव तिष्ठेत् चेत् कः न मुच्येत बन्धनात् ॥

मम चिन्तनानि

का मतिः श्मशाने धर्माख्याने रोगाणां च भवति । विरक्ता मतिः ।

एवं सर्वेषाम् अनुभवं खलु । आध्यात्मिकपारायणात् भाषणात् पश्चात् वयं विरागभावम् अनुभवेम । यथा देशप्रेरकात्मकस्य चलच्चित्रस्य दर्शनानन्तरं अस्माकं प्रत्येकं रोम्नः देशभक्तिः उत्पद्यते ।

श्मशाने शवानां दर्शनेन मनसि लोकाय विरक्तिः प्रादुर्भवति । कोरोणाव्याधिना अनेकेषु कुटुम्बेषु जनाः मृताः पीडिताः च। किम् एतत् जीवनम् इति भावः सर्वेषां मनस्सु आगच्छति किल ।

परन्तु एवं मनसः स्थितिः क्षणाभ्यन्तरे निर्गच्छति । तात्कालिकमनोभाव: झटिति पुनः लोके लौकिकविषयेषु निमग्न: भवति ।

विरागस्य प्राधान्यं किम् अस्ति ।

तत्वबोधे प्रकरणग्रन्थे *जगद्गुरुणा आदिशङ्कराचार्येण* उक्तम् । मोक्षार्थं साधनचतुष्टयम् आवश्यकम् । एतस्मिन् विरागः अन्तर्भवति ।

साधनचतुष्टयं किम् । नित्यानित्यवस्तुविवेकः । इहामुत्रार्थफलभोगविरागः । शमादिषट्कसंपत्तिः । मुमुक्षुत्वं चेति ।।

अग्रे विरागः कः इति अपि स्पष्टीकरोति ।

विरागः कः । इहस्वर्गभोगेषु इच्छाराहित्यम् ।

तदर्थं विरागस्य आवश्यकता । परन्तु सुखसमयेषु विरागः भावः न उत्पद्यते । सामन्यतः कठिनकालेषु एव भगवच्चिन्तनं सरलतया भवति । सुखसमयेषु वयम् आनन्दस्य अनुभवन्तः तं परमेश्वरं विस्मरामः । प्रायः एषः मनसः स्वभावः । तदर्थं कुन्तीदेवी श्रीकृष्णं जीवने कठिनानि भवेयुः इति प्रार्थितवती येन तस्याः कृष्णस्य नित्यस्मरणं भवेत् इति ।
समाजदेशसेवाया महान् प्रेरकः स्वामी रामतीर्थः

लोकसेवायाः पवित्रभावना भारतीयसंस्कृतेः महती विशिष्टता वर्तते । भारतीयसंस्कृतेः विविधभावनाः प्रस्फुटिताः अवलोक्यन्ते । सेवाधर्मस्य सुरभ्या यस्य अन्तःरात्मा सुवासितः वर्तते, सः धन्यः ।
अस्मद्देशे मातृभूम्याः समाजस्य च सेवां कृतवतां महापुरुषाणां एका सुदीर्घशृङ्खला वर्तते । एतेषु महापुरुषेषु ब्रह्मज्ञानिनः, देशभक्तस्य, साधोः, युवागणितज्ञस्य स्वामिनः रामतीर्थपरमहंसस्य नाम इतिहासे चिरञ्जीवि वर्तते ।
पञ्जाबराज्यस्य गुंजरावालाजिलान्तर्गते मुरलीवालानामके ग्रामे २२ अक्टूबर, १८७३ ईशवीय-दिनाङ्के गोसाईंहीरानन्दस्य सुपुत्रत्वेन रामतीर्थस्य जन्म जातम् । सः मातृभूम्याः कृते एकः अमूल्यविभूतिरूपः आसीत् । सः स्वकीयस्य आकर्षक-दिव्यव्यक्तित्वस्य अप्रतिमगरिम्णः प्रभावेन भारतस्य गौरवम् उच्चशिखरे प्रापितवान् ।
उल्लेखनीयं यत् स्वामिरामतीर्थः तत्कालीन-पंजाबराजधान्याः एवं विद्यानगरी-लाहौरस्थितात् विश्वविद्यालयात् २० अप्रैल, १८९५ ई० दिनाङ्के गणितशास्त्रस्य एम०ए० (आनर्स) परीक्षायां प्रथमश्रेण्यां उत्तीर्णतां गत्वा स्वर्णपदकञ्च प्राप्य शिक्षाक्षेत्रस्य गौरवम् उन्नीतवान् । गणितशास्त्रे स्वामिनः विद्वत्ता विचित्रासीत् ; सः मिशन-महाविद्यालयस्य अध्यापकत्वेन नियुक्तः जातः ।
सः समस्तविश्वं प्रीणाति स्म चेदपि स्वमातृभूम्याः परमभक्तः आसीत् । भारतस्य हि सौभाग्यं यत् तस्य समस्तलेखेषु एवं व्याख्यानेषु देशस्य जातेश्च सेवार्थं वारं वारम् अनुरोधं कृतं दृश्यते । सः अकथयत् - " हे हिन्दवः ! यदि भवन्तः देशभक्ताः भवितुमिच्छेयुः तर्हि वीरपुरुषवत् शरीरं मनः वचः धनं सर्वस्वञ्च देशहिताय समर्पयन्तु, देशदशाम् अनुभवन्तु ; वयं हिन्दुस्तानस्य स्वतन्त्रतायै स्वस्ववृत्तिं परित्यज्य महत्कार्ये सङ्लग्नाः भवाम " इति । इयं १८९६ ख्रिष्टाब्दस्य घटनासीत् ।
स्वामिनः स्पष्टोक्तिः यत् यः भगवद्सेवादिभिः आत्मकल्याणं कर्तुं न समर्थः, सः देशसेवां कर्तुमपि न शक्नुयात् इति । इतिहासः साक्षी यत् भारतभूमितले साधुमहात्मनाम् अवतरणं विश्वकल्याणाय भवति इति । भारतीयसंस्कृतेः मूलभावना - " वसुधैव कुटुम्बकम् " इत्युद्देश्यस्योपरि आश्रितास्ति ।
स्वामिनः राष्ट्रनिष्ठा, निष्कामदेशसेवा एवं कार्यकुशलता सर्वथा अनुकरणीया वर्तते इति, शम् ।

-- नारदोपाध्यायः ।
।। श्रृङ्गाचलनायिकाष्टकम् ।।


नमोऽस्तु तुङ्गातटमध्यगायै 

नमोऽस्तु गङ्गाधरसोदरायै ।

नमोऽस्तु श्रृङ्गारविभूषितायै 

नमोऽस्तु श्रृङ्गाचलनायिकायै ।।1


नमोऽस्तु हेमाम्बुजसम्स्थितायै 

नमोऽस्तु वीणालसत्पाणिकायै ।

नमोऽस्तु वाण्यै कमलेक्षणायै 

नमोऽस्तु श्रृङ्गाचलनायिकायै ।।2


नमोऽस्तु विद्याधरपूजितायै

नमोऽस्तु विद्यासुसम्पत्प्रदायै ।

नमोऽस्तु मुद्राक्षमालाधरायै 

नमोऽस्तु श्रृङ्गाचलनायिकायै ।।3


नमोऽस्तु बृन्दामरसेवितायै

नमोऽस्तु मुक्ताभरणोज्वलायै ।

नमोऽस्तु रत्नासनसम्स्थितायै 

नमोऽस्तु श्रृङ्गाचलनायिकायै ।।4


नमोऽस्तु मन्त्रार्थसिद्धिप्रदायै 

नमोऽस्तु माङ्गल्यवरप्रदायै ।

नमोऽस्तु हम्सार्चितपादुकायै 

नमोऽस्तु श्रृङ्गाचलनायिकायै ।।5


नमोऽस्तु भक्तार्तिविनाशनायै 

नमोऽस्तु पद्मासनवल्लभायै ।

नमोऽस्तु कान्त्यै कनकप्रभायै 

नमोऽस्तु श्रृङ्गाचलनायिकायै ।।6


नमोऽस्तु शान्त्यै शरदिन्दुमुख्यै 

नमोऽस्तु ब्राह्म्यै भवभञ्जनायै ।

नमोऽस्तु देव्यै सुदयापरायै 

नमोऽस्तु श्रृङ्गाचलनायिकायै ।।7


नमोऽस्तु शुक्लाम्बरसम्वृतायै 

नमोऽस्तु मन्दारसुमप्रियायै ।

नमोऽस्तु चक्राङ्कितमध्यगायै 

नमोऽस्तु श्रृङ्गाचलनायिकायै ।।8
Audio
२८/७ सायंकाल आकाशवाणी
Pāninīya Pāthaśālā invites you to a scheduled Zoom meeting.

Topic: Abhyasa
Time: This is a regular meeting meet anytime

Join the Zoom meeting

Meeting ID: 879 9650 1401
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - षष्ठी 30 जुलाई प्रातः 03:54 तक तत्पश्चात सप्तमी

⛅️ दिनांक - 29 जुलाई 2021
⛅️ दिन - गुरुवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - उत्तर भाद्रपद दोपहर 12:03 तक तत्पश्चात रेवती
⛅️ योग - सुकर्मा रात्रि 08:03 तक तत्पश्चात धृति
⛅️ राहुकाल - दोपहर 02:24 से शाम 04:02 तक
⛅️ सर्योदय - 06:12
⛅️ सर्यास्त - 19:17
⛅️ दिशाशूल - दक्षिण दिशा में