संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Today's Newspaper. Only one page is uploaded as the other page is advt in a language other than Sanskrit
सुभाषितम् २१-०७-२०२१

को अतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशस्तु विदुषां कः परः प्रियवादिनाम् ॥

समर्थानां अतिभारः कः अस्ति ? व्यवसायिनां दूरं किं अस्ति ? पण्डितानां विदुषां कः विदेशः अस्ति ? प्रियवादिनां परः कः अस्ति ?

समर्थः आत्मविश्वासी तदर्थं किमपि अतिभारं न भवति । व्यवसायी स्वकर्मणा स्वप्रयत्नेन च क्लिष्टकार्याणि साधयति । पण्डितस्य बलं ज्ञानं । राजा स्वराज्ये पूज्यते विद्वान् सर्वत्र पूज्यते इति अन्यसुभाषितं कथयति । प्रियवादी तत्वज्ञानं आश्रित्य सम्भाषणं करोति न तु परान् आनन्दयितुं । ते जानन्ति सर्वं केशवं प्रतिगच्छति इति । तस्य दृष्ट्या मदीयः परः इति भेदः नास्ति । सः समानदृष्ट्या आचरति ।

लोके बहवः समर्थाः व्ययसायिनः पण्डिताः प्रियवादिनः च सन्ति । जनाः अन्यान् विस्मरन्ति परन्तु एतान् हृदये मनसि सदैव स्मरन्ति । एते मार्गदर्शकाः भारतदेशे अनेकेषु स्थलेषु वर्तन्ते । परन्तु अद्यतनवार्तापत्रिकायाः न प्राप्यते । सामान्यतः शुभवार्ताः विरलाः।

अमेरिकाकेनडादेशयोः संस्कृतभारत्याः कार्यकर्तारः छात्राः च Youtube मध्ये प्रतिमासं शुभवार्ताः २-३ द्वित्रिचलच्चित्राणि स्थापयन्ति। एतैः दर्शनैः अस्माकं ज्ञानार्जनं आत्मोद्धारकं च भवेत् । एताः शुभवार्ताः अपूर्वं मनुष्यत्वं प्रकटीकुर्वन्ति ।

Playlist: https://youtube.com/playlist?list=PLofrqGxIuL6RJAXDLX2Y35js8MNJYH-GT

षड्त्रिम्शत्तमं शुभवार्ताचलच्चित्रम् -
https://youtu.be/5tE3aqoP1Cw
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जुलै २०१५
ओ३म्

522. संस्कृत वाक्याभ्यासः

सः भोपालं गन्तुम् इच्छति।
= वह भोपाल जाना चाहता है।

सः यात्रापरामर्शदातारं दूरवाणीं करोति।
= वह ट्रैवेल एडवाइज़र को फोन करता है।

परामर्शकेन्द्रे एका युवतिः दूरवाणीम् उन्नयति।
= एडवाइज़र केन्द्र में एक युवती फोन उठाती है।

सा प्रश्नान् पृच्छति।
= वह प्रश्न पूछती है।

“भवतः नाम किम् ?”
= आपका नाम क्या ?

“कुतः वदति भवान् ?”
= आप कहाँ से बोल रहे हो ?

“भवान् कुत्र गन्तुम् इच्छति?”
= आप कहाँ जाना चाहते हैं ?

“रेलयानेन गन्तुम् इच्छति वा विमानेन ?”
= रेल से जाना चाहते हैं या विमान से ?

“कति जनाः भोपालं गमिष्यन्ति ?”
= कितने लोग भोपाल जाएँगे ?

“भोपाले पथिकालये स्थातुम् इच्छति वा ?”
= भोपाल में होटल में ठहरना चाहते हैं क्या ?

“कति दिनानि भवान् तत्र स्थास्यति ?”
= आप कितने दिन वहाँ ठहरेंगे ?

“भवतः चलभाषक्रमांकं वदतु।”
= आपका मोबाइल नंबर बोलिये।

“अस्तु , महोदय ! भवतः विमानचिटिका सिद्धा जाता।”
= ठीक है महोदय ! आपकी विमान टिकट तैयार है।

‘भवतः निवासव्यवस्था अपि अभवत्।”
= आपकी निवास की व्यवस्था भी हो गई।

“भवान् चलतन्त्रेण धनं दातुं शक्नोति।”
= आप ऑनलाइन भुगतान कर सकते हैं।

ओ३म्

523. संस्कृत वाक्याभ्यासः

प्रातः स्नानं कृत्वा सः बहिः गतवान्।
= प्रातः नहाकर वह बाहर गया।

गृहात् बहिः यत्र यत्र अवकरम् आसीत् तद् सर्वं अवकरपात्रे स्थापितवान्।
= घर के बाहर जहाँ जहाँ कूड़ा था वो सब कूड़ेदान में डाल दिया।

तं दृष्ट्वा अन्ये अपि जनाः स्वच्छतां कृतवन्तः।
= उसको देखकर अन्य लोगों ने भी स्वच्छता की।

सम्पूर्णा वीथिः स्वच्छा जाता।
= सारी गली साफ हो गई।

अनन्तरं सः बालकान् आहूतवान्।
= बाद में उसने बच्चों को बुलाया।

वीथ्याः सर्वे जनाः अपि आगतवन्तः।
= गली के सभी लोग आए।

सर्वे ध्वजारोहणं कृतवन्तः।
= सबने ध्वजारोहण किया।

अनन्तरं सर्वेषां गृहे ये सेवकाः , सेविकाश्च कार्यं कुर्वन्ति तेभ्यः कम्बलवितरणं कृतम्।
= बाद में सबके घरों में जो सेवक , सेविकाएँ काम करती हैं उनको कम्बल बाँटे।

सेवकानां बालकेभ्यः विद्यालयस्यस्यूतं दत्तवन्तः।
= सेवकों के बच्चों को स्कूल बैग दी।

सर्वे मिलित्वा “वन्देमातरम्” गीतं गीतवन्तः।
= सबने मिलकर वन्देमातरम गीत गाया।

गणतंत्रदिनस्य सर्वेभ्यः मङ्गलकामनाः।

ओ३म्

524. संस्कृत वाक्याभ्यासः

परह्यः जखौ गतवान् आसम्।
= परसों जखौ गया था।

जखौ समुद्रतीरे अस्ति।
= जखौ समुद्र के किनारे है।

अनतिदूरे एव कराँची अस्ति।
= कुछ ही दूरी पर कराँची है।

जखौ मध्ये मत्स्यग्रहणकार्यम् अधिकं भवति।
= जखौ में मछली पकड़ने का काम अधिक होता है।

अनेके धीवराः तत्र आसन्।
= अनेक मछुआरे वहाँ थे।

केचन धीवराः नौकायाम् आसन्।
= कुछ मछुआरे नाव में थे।

केचन धीवराः जालं नीत्वा गच्छन्ति स्म।
= कुछ मछुआरे जाल लेकर जा रहे थे।

समुद्रतटे बहु सिक्ता अस्ति।
= समुद्र के किनारे बहुत रेती है।

तत्र लघुमीनाः आसन् , बहु विशालाः मीनाः अपि आसन्।
= वहाँ छोटी मछलियाँ थी, बहुत बड़ी मछलियाँ भी थीं।

अहं तत्र तारामत्स्यं दृष्टवान्।
= मैंने वहाँ तारा मछली देखी।

एकः सर्पसदृशः मत्स्यः अपि आसीत्।
= एक साँप जैसी भी मछली थी।

समुद्रजले अपि अहं गतवान्।
= समुद्र के जल में भी मैं गया।

ओ३म्

525. संस्कृत वाक्याभ्यासः

तस्य गृहस्य तलं बहु चिक्कणम् अस्ति।
= उसके घर का फर्श बहुत चिकना है।

सर्वे ध्यानपूर्वकं चलन्ति।
= सब ध्यान से चलते हैं।

तले यदा जलं पतति तदा जलं न दृश्यते।
= फर्श पर जब पानी गिरता है तब पानी नहीं दिखता है।

तलस्य वर्णः अपि श्वेतः अस्ति।
= फर्श का रंग भी सफेद है।

ह्यः सः प्रकोष्ठात् पाकशालां गच्छति स्म।
= कल वह कमरे से रसोईघर जा रहा था।

प्रकोष्ठस्य तले जलं पतितम् आसीत्।
= कमरे के फर्श पर पानी गिरा था।

सः अनवधानेन चलितवान्।
= वह ध्यान बिना के चला।

सः प्रकोष्ठे पतितवान्।
= वह कमरे में गिर गया।

तस्य पादः वक्रः जातः।
= उसका पैर मुड़ गया।

तस्य पादे वितनम् अभवत्।
= उसके पैर में मोच लग गई।

तस्य भार्या शीघ्रम् आगत्य शामकं लिम्पति।
= उसकी पत्नी शीघ्र आकर बाम लगाती है।

पट्टं बध्नाति।
= पट्टा बाँधती है।

अधुना सः विश्रामं करोति।
= अभी वह विश्राम कर रहा है।


#vakyabhyas
ll वन्दे मातरम् ll

किञ्चित् हसामः l

मित्रद्वयं जल्पनं कुर्वन्तौ आस्ताम् l

प्रथमम् – मम भार्या बहुः कोपिष्ठा अस्ति l क्षुद्रतम कारणेन सा क्रोधिता भवति l

द्वितियम् – मम भार्या अपि कोपिष्ठा आसीत् l किन्तु अधुना सा शान्ता अभवन् l

प्रथमम् – किं कृतवान् भो ?

द्वितियम् – किं नहि रे भो ! अहं ताम् एकवारं अकथयम् यत् वृद्धावस्थे स्त्रियः बहुः क्रोधिता भवन्ति इति l🔚

😁😆😂🤣😆😁😂

#hasya


अधुना मम हास्यकणिकाः समाप्ताः जाताः। यदि तव पार्श्वे अथ‌ हास्यकणिकाः सन्ति तर्हि मह्यं संस्कृतसंवादस्यगणे वा प्रेषयतु🔚😩
Sanskrit-1820-1830
AIR Sanskrit News(Evening)
नवदिल्ली> २००८ जि ओ २० नाम छिन्नग्रहः जूलाय् मासस्य चतुर्विशतितमे दिनाङ्के भूसमीपेन गमिष्यति इति अमेरिक्कादेशस्य नासा संस्थया आवेदितम्। एतस्य छिन्नग्रहस्य एकस्य क्रीडाक्षेत्रस्य वा अथवा ताज्महलस्य त्रिगुणीकृतमितः वा तुल्यः बृहदाकारः भवति। होरायां १८००० किलोमीट्टर् वेगेन एषः भूसमीपमागच्छति इति नासा संस्थया आवेदितम्। अप्पोलो क्लास् विभागे अन्तर्गतं भवति छिन्नग्रहोऽयम्। अस्य सञ्चारपथमधिकृत्य आशङ्कायाः आवश्यकता नास्ति इति नासा संस्थया आवेदितम्। भूमेः अतिनिकटम् आगमिष्यति तथापि ०.०४ आस्ट्रोणमिक् एककं (३,७१८.२३२ मैल्) दूरे एव छिन्नग्रहः भविष्यति। भूमेः २,३८,६०६ मैल् परिमिते दूरे एव चन्द्रस्य स्थानम्।
~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - त्रयोदशी दोपहर 01:32 तक तत्पश्चात चतुर्दशी

⛅️ दिनांक - 22 जुलाई 2021
⛅️ दिन - गुरुवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - मूल शाम 04:25 तक तत्पश्चात पूर्वाषाढा
⛅️ योग - इन्द्र दोपहर 12:46 तक तत्पश्चात वैधृति
⛅️ राहुकाल - दोपहर 02:24 से शाम 04:03 तक
⛅️ सर्योदय - 06:09
⛅️ सर्यास्त - 19:20
⛅️ दिशाशूल - दक्षिण दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
ओ३म्

526. संस्कृत वाक्याभ्यासः

समाचारपत्रम् आगतम् ।
= समाचारपत्र आ गया।

सः समाचारपत्रं हस्ते गृहीत्वा पठति।
= वह समाचारपत्र हाथ में लेकर पढ़ता है।

सः प्रथमं पृष्ठं त्यजति।
= वह पहला पेज छोड़ देता है।

द्वितीयं पृष्ठं पश्यति।
= दूसरा पृष्ठ देखता है।

तृतीयं पृष्ठं केवलं पश्यति।
= तीसरा पृष्ठ को केवल देखता है।

चतुर्थं पृष्ठं केवलम् अवलोकयति।
= चौथा पृष्ठ केवल देखता है।

पञ्चमं पृष्ठं दृष्ट्वा शीघ्रमेव परिवर्तयति।
= पाँचवाँ पृष्ठ शीघ्र ही बदल देता है।

षष्ठे पृष्ठे सम्पादकीयं पठति।
= छठे पृष्ठ पर संपादकीय पढ़ता है।

सप्तमे पृष्ठे संस्कृतिविषये लेखं पठति।
= सातवें पृष्ठ पर संस्कृति के विषय पर लेख पढ़ता है।

अष्टमे पृष्ठे सः सामाजिकसंस्थानां चित्राणि पश्यति।
= आठवें पृष्ठ पर सामाजिकसंस्थाओं के चित्र देखता है।

नवमे पृष्ठे क्रीड़ाजगतः चित्राणि पश्यति।
= नवें पृष्ठ पर क्रीड़ा जगत के चित्र देखता है।

दशमे ( अन्तिमे) पृष्ठे सः दुर्घटनायाः चित्राणि पश्यति।
= दसवें ( अन्तिम) पृष्ठ पर वह दुर्घटना के चित्र देखता है।

शीघ्रमेव समाचारपत्रम् उत्पीठिकायां स्थापयति।
= जल्दी से वह समाचारपत्र टेबल पर रख देता है।

ओ३म्

527. संस्कृत वाक्याभ्यासः

पतिः गृहम् आगच्छति।
= पति घर आता है।

स्ववस्त्राणि अवतार्य प्रक्षालनार्थं स्थापयति।
= अपने कपड़े उतारकर धोने के लिये रख देता है।

सः उरूकस्य कोशं न पश्यति।
= वह पैंट की जेब नहीं देखता है।

तस्य भार्या प्रक्षालनयन्त्रे वस्त्राणि स्थापयति।
= उसकी पत्नी वाशिंग मशीन में कपड़े डाल देती है।

सा प्रक्षालनयन्त्रं चालयति।
= वह वाशिंग मशीन चलाती है।

यदा सा शुष्कीकर्तुं वस्त्राणि लम्बयति तदा द्विसहस्रस्य रूप्यकम् अधः पतति।
= जब वह सुखाने के लिये कपड़े लटकाती है तब दो हजार की नोट नीचे गिरती है।

कोशात् यदा द्विसहस्रस्य रूप्यकम् अधः पतति तदा सा चकिता भवति।
= जेब से जब दो हजार की नोट नीचे गिरती है तब वह चकित हो जाती है।

सा पतिम् आह्वयति।
= वह पति को बुलाती है।

“किमर्थं प्रमादं करोति?”
= लापरवाही क्यों करते हैं ?

“भवतः उरूकस्य कोशे पुनः पश्यतु।”
= आपकी पेंट की जेब में फिर से देखिये।

“कदाचित् इतोsपि धनं स्यात्”
= शायद और भी धन होगा।

पतिः कोशं पुनः पश्यति।
= पति फिर से जेब देखता है।

ओ३म्

528. संस्कृत वाक्याभ्यासः

राजेशः संस्कृतकार्यकर्ता अस्ति।
= राजेश संस्कृतकार्यकर्ता है।

सः वित्तकोषे वृत्तिं प्राप्तवान्।
= उसको बैंक में नौकरी मिली।

तस्य मित्रं तस्मै अभिनन्दति।
= उसका मित्र उसको बधाई देता है।

सः मित्रं पृच्छति – “कुत्र नियुक्तिं प्राप्तवान् ?”
= वह मित्र पूछता है – ” कहाँ नियुक्ति पाई ?

राजेशः – ब्यावरे …
= ब्यावर में ….

मित्रम् – ब्यावर कुत्र अस्ति ?
= ब्यावर कहाँ है ?

राजेशः – राजस्थानराज्ये …. अजमेरस्य समीपे एव अस्ति ब्यावर
= राजस्थान राज्य में …. अजमेर के पास है ब्यावर

मित्रम् – गमिष्यसि त्वम् ?
= तुम जाओगे ?

राजेशः – आं गमिष्यामि।
= हाँ जाऊँगा।

– माता पिता अपि चलिष्यतः मया सह।
= माता पिता भी मेरे साथ चलेंगे।

– तौ अपि तत्र निवत्स्यतः ।
= वे दोनों भी वहीं रहेंगे।

मित्रम् – तत्र संस्कृतं त्यक्ष्यसि वा ?
= वहाँ संस्कृत छोड़ दोगे ?

राजेशः – नैव … कदापि नैव …
= नहीं … कभी नहीं ….

– वृत्तिं त्यक्तुं शक्नोमि .. संस्कृतं त्यक्तुं न शक्नोमि।
= नौकरी छोड़ सकता हूँ … संस्कृत नहीं छोड़ सकता ।

ओ३म्

529. संस्कृत वाक्याभ्यासः

माता – मा रुदिहि वत्स !
= मत रो बेटा !

– दुग्धम् आनयामि।
= दूध लाती हूँ।

– पश्य , दुग्धं दुहित्वा आनीतवती।
= देखो , दूध दुह कर ले आई।

– गोमातुः दुग्धम् ….
= गाय माता का दूध …

– गोमाता मम वत्साय दुग्धं ददाति।
= गायमाता मेरे पुत्र को दूध देती है।

– गोमाता गोवत्साय अपि दुग्धं ददाति।
= गाय माता बछड़े को भी दूध देती है।

– पिब पिब मम वत्स ! मधुरं मधुरं दुग्धं पिब।
= पियो पियो मेरे पुत्र ! मीठा मीठा दूध पियो।

– ज्येष्ठः भूत्वा गोमातुः सेवां कुरु।
= बड़े होकर गौमाता की सेवा करो।

– मातुः दुग्धं पीतवान् ।
= माँ का दूध पी लिया।

– अधुना गोमातुः दुग्धं पिबसि त्वम् ।
= अब गाय माता का दूध पी रहे हो।


#vakyabhyas
Forwarded from kathaaH कथाः
नवदिल्ली> भारतीयप्रतिरोधमन्त्रालयस्य स्वाधीने वर्तमानस्य रक्षा अनुसन्धानम् एवं विकास सङ्गठनस्य (डि आर् डि ओ) स्वदेशीयरूपेण सम्पुष्टीकृतस्य 'टाङ्क्' वेध -मार्गदर्शकाग्निसायकस्य ( ए टि जि एम् ) प्रयोगपरीक्षणं विजयप्रदम् अभवत्। एतत् भारतीयसैन्यस्य आत्मविश्वासं संवर्धयितुं सहायकमभवत् इति डि आर् डि ओ संस्थया आवेदितम्। स्वयं लक्ष्यप्रापण-प्रौद्योगिकविद्या, तथा मितभारत्वम् इत्यादि विशेषतायुक्तम् अग्निसायकमेव विक्षिप्तम् इति डि आर् डि ओ संस्थाम् उद्धृत्य ए एन् ऐ वार्तासंघेन आवेदितम्। टाङ्क्'वेध अग्निसायकम् अयथार्थ टाङ्क् मध्ये सूक्ष्मतया पातयित्वा तत् विनाशयत् इति डि आर् डि ओ संस्थया प्रोक्तम्।

~ संप्रति वार्ता