संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जुलै २०२०
ओ३म्

512. संस्कृत वाक्याभ्यासः

*खादति ….. खादन्ति*

सः तिलस्य मोदकं खादति।
= वह तिल का लड्डू खाता है।

विजयः गृञ्जनं खादति।
= विजय गाजर खाता है।

अमिता भूचणकपट्टिकां खादति।
= अमिता मूँगफली की कतली ( चिकी) खा रही है।

बालकाः इक्षुदण्डं छिनित्वा खादन्ति।
= बच्चे गन्ना छील कर खाते हैं।

( इक्षुदण्डं चूषन्ति = गन्ना चूसते हैं),

बालिकाः बदरीफलं खादन्ति।
= बालिकाएँ बेर खाती हैं ।

अश्वाः चणकं खादन्ति।
= घोड़े चना खाते हैं।

*खादामि ….. खादामः*

अहं मोमकं खादामि।
= मैं पेड़ा खाता हूँ।

अहं दुग्धे रोटिकां मेलयित्वा खादामि।
= मैं दूध में रोटी मिला कर खाता हूँ।

अहं वृक्षस्य अधः उपविश्य खादामि।
= मैं पेड़ के नीचे बैठकर खा रहा हूँ।

वयं ऊष्णं भोजनं खादामः।
= हम गरम भोजन खाते हैं।

वयं सर्वे मिलित्वा भोजनं खादामः।
= हम सब मिलकर खाना खाते हैं।

पूर्वं वयं धेनवे भोजनं दद्मः अनन्तरं खादामः।
= पहले हम गाय को खाना देते हैं बाद में खाते हैं।

*भवान् / भवती किं खादति ? लिखतु*

*कः / का किं खादति ? लिखतु*

ओ३म्

513. संस्कृत वाक्याभ्यासः

*नयति*

सः / सा नयति = वह ले जाता है / ले जाती है।

सः/सा किं नयति ?
= वह क्या ले जाता है / जाती है ?

सः / सा दुग्धं नयति ।
= वह दूध ले जाता है / ले जाती है।

सः/सा दुग्धं कुत्र नयति ?
= वह दूध कहाँ ले जाता है / ले जाती है ?

सः / सा दुग्धं गृहे नयति।
= वह दूध घर में ले जाता है / ले जाती है।

सः/सा कुतः दुग्धम् आनयति ?
= वह कहाँ से दूध लाता /लाती है ?

सः/ सा दुग्धालयतः दुग्धम् आनयति।
= वह दुग्धालय से दूध लाता है / लाती है।

सः / सा कस्मिन् दुग्धं नयति ?
= वह किसमें दूध ले जाता है / ले जाती है ?

सः / सा करमण्डले दुग्धं नयति।
= वह कमण्डल में दूध ले जाता / ले जाती है ।

*नयामि*

अहं नयामि ।
= मैं ले जाता / ले जाती हूँ।

अहं किं नयामि ?
= मैं क्या ले जाता/ ले जाती हूँ ?

मैं तृणं नयामि।
= मैं घास ले जा रहा हूँ / ले जा रही हूँ ।

अहं तृणं कुत्र नयामि ?
= मैं घास कहाँ ले जा रहा / ले जा रही हूँ?

अहं तृणं गोशालायां नयामि।
= मैं घास गौशाला में ले जा रहा /ले जा रही हूँ।

अहं कुतः तृणम् आनयामि ?
= मैं कहाँ से घास ला रहा / ला रही हूँ ?

अहं तृणं क्षेत्रात् आनयामि
= मैं खेत से घास ला रहा /ला रही हूँ।

अहं कस्मिन् तृणं नयामि ?
= मैं किसमें घास ले जाता/ ले जाती हूँ ?

अहं द्विचक्रिकायां तृणं नयामि।
= मैं साइकिल पर घास ले जा रहा हूँ/ ले जा रही हूँ।

ओ३म्

514. संस्कृत वाक्याभ्यासः

*करोतु …. कुर्वन्तु*

हे मित्र ! यज्ञं करोतु।
= हे मित्र ! यज्ञ करिये।

भवान् भोजनं करोतु।
= आप भोजन करिये।

हे मातः ! भवती विश्रामं करोतु।
= हे माँ ! आप विश्राम करिये।

आगच्छतु , गङ्गास्नानं करोतु।
= आईये , गङ्गास्नान करिये।

भवन्तः सर्वे प्रतीक्षां कुर्वन्तु … अहम् आगच्छामि।
= आप सभी प्रतीक्षा करिये … मैं आता हूँ।

भवत्यः सर्वाः अभ्यासं कुर्वन्तु।
= आप सभी अभ्यास करिये।

भो: सज्जनाः ! स्वच्छतां कुर्वन्तु।
= हे सज्जनों ! स्वच्छता करिये।

आगच्छन्तु , गङ्गास्नानं कुर्वन्तु।
= सभी आईये , गङ्गास्नान करिये।

नृत्यं करोतु ।

नृत्यं कुर्वन्तु ।

शयनं करोतु।

शयनं कुर्वन्तु।

कोलाहलं मा करोतु।

कोलाहलं मा कुर्वन्तु ।

*अभ्यासं करोतु , कुर्वन्तु इति मम निवेदनम्*

ओ३म्

515. संस्कृत वाक्याभ्यासः

सम्वादः न भवति चेत् भाषाभ्यासः न भवति।
= सम्वाद नहीं होता है तो भाषा का अभ्यास नहीं होता है।

यदा वयं केनापि सह सम्वादं कुर्मः तदा अस्माकं सम्वादं जनाः अपि श्रृण्वन्ति।
= जब हम किसी के साथ भी सम्वाद करते हैं तब हमारा सम्वाद लोग भी सुनते हैं।

संस्कृते सम्वादं श्रुत्वा जनाः आकृष्टाः भवन्ति।
= संस्कृत में सम्वाद सुनकर लोग आकर्षित होते हैं।

सरलं संस्कृतं श्रुत्वा मुदिताः भवन्ति।
= सरल संस्कृत सुनकर खुश होते हैं।

जनाः वदन्ति – “ओह , संस्कृतं तु सरलम् अस्ति।”
= लोग बोलते हैं – “ओह, संस्कृत तो सरल है।

अहमपि पठितुम् इच्छामि।
= मैं भी पढ़ना चाहता / चाहती हूँ।

अतः यदा आपणं गच्छामः तदा परस्परं संस्कृते वार्तालापः करणीयः।
= अतः जब हम बाज़ार जाते हैं तब एकदूसरे से संस्कृत में बात करनी चाहिये।

कथं करणीयम् ?
= कैसे करें ?

“नमस्ते / नमो नमः ।”

कथम् अस्ति ?

अहं फेनकं क्रेतुम् इच्छामि।
= मैं साबुन खरीदना चाहता/ चाहती हूँ।

न एतद् न तद् दर्शयतु ।
= नहीं ये नहीं वो दिखाईये।

एतद् ददातु।
= ये दीजिये।

एतस्य मूल्यं किम् ?
= इसकी कीमत क्या है?

धनं स्वीकरोतु।
= पैसा लीजिये।

पुनः मिलामः
= फिर मिलेंगे।

आवर्षं संस्कृतं वदन्तु


#vakyabhyas
Forwarded from Markdown
अद्य तस्य जन्मजयंती🙏🏼
महाराज: जयचामराजेन्द्र वडियर् मैसूरु राजसंस्थानस्य पञ्चविंशततम महाराज: आसीत्।असौ महान् तत्त्वज्ञ:, सङ्गीतज्ञ:, राजनैतिकचिन्तक: चापि आसीत्।

बाल्यं यौवनं च
जयचामरज वडियर् महोदय: १९१९ तमे वरषे जुलै मासस्य अश्टादशतमे दिवसे संजात:। एष: युवराज: कण्टीरव नरसिंहराज वडियर् युवराणि केम्पुचेलुवजम्मण्णि तयो: अपत्य:। अस्य विद्याभ्यासं मैसूरु नगरस्य महारजास् कालेज् मध्ये अभावत्। अस्य पितृव्यस्य नाल्वडि श्रिकृष्णराज वडियर् महोदयस्य मृत्योरनन्तरम् जयचामराज महोदयेन १९४० तमे वर्षे सेप्तेम्बर् मासस्य अष्टमे दिने मैसूरु राजसंस्थनस्य राजसिंहासनम् आरुह्यते। पश्चात् १९४४ तमे वर्षे महोदय: महाराणीं त्रिपुरसुन्दरी अम्मण्णीं विवाहितवान्। यदा १९४७ तमे वर्षे भरतदेश: परतन्त्रात् मुक्तो अभवत् सार्वभौमत्वम् त्यक्त्वा प्रजातन्त्रम् प्रति उपकर्तुम् प्रथम: जयचमराज वडियर् महोदय: एव आसीत्।

सङ्गीतप्रेम:
महराज महोदय: पाश्चात्य तथा कर्णाटकशास्त्रीयसङ्गीते परिणीत: आसीत्। लन्डन् नगरस्य गिल्डाल् स्कूल् आफ् म्यूसिक् इत: "लैसेन्शियेट्" पदवीं तथा विश्वख्यात: ट्रिनिटि कालेज् आफ् म्युसिक् इत: सम्मानार्थक फेल्लो पदवीम् प्राप्तवान्। विद्वान् वेङ्कटगिरियप्प महोदयस्य पालने वीणवादनं आस्थानविद्वान् श्रिवासुदेवाचर्यस्य गुरुत्वे शास्त्रीयसङ्गीतम् च महाराजेन अधिगत:। "ब्रह्माण्ड वलये", "चामुण्डेश्वरी पालय माम्", "भजरे मानस", "श्रीविद्यां ललिताम्" इत्यादय: महाराजेन विरचित कृतय:।

अद्वैतवेदान्त: भगवत्गीता कुण्डलिनियोग: इत्यादि विषयेषु महाराजमहोदय: ग्रन्थानि रचितवान्। ऋग्वेदस्य पुराणानां कन्नडभाषाया: प्रचीनग्रन्थानां कन्नाडानुवादं महाराजमहोदयेन प्रायोजितम्। १९७४ तमे वर्षे सेप्तेम्बर् मासे २३ तमे दिने बेङ्गळूरु नगरस्थे राजप्रासादे महाराज: जयचामराजेन्द्र वडियर् महोदय: स्वर्गं प्राप्तवान्। तेषां विषये ख्यातकविकुवेम्पु महोदय: उक्तवान् - "अन्ये जना: तु सिंह्मासनम् आरुह्य राजान: भवन्ति, परं एतै: सिंह्मासनं परित्यज्य महाराजो भूत:" इति।



अद्य तस्य पुण्यतिथि🙏🏼🥀
राजेशखन्नः (१९४२ डिसेम्बर् २९ - २०१२ जुलै १८) बालिवुड्-अभिनेता, चित्रनिर्मापकः, राजनेता च । सः भारतीयचलच्चित्ररङ्गस्य 'परमाभिनेता' (सूपर् स्टार्) इति प्रसिद्धः । १९७० दशके तेन अभिनीतानि सर्वाणि चलच्चित्राणि नितरां प्रसिद्धानि जातानि । तस्मात् तेन परमाभिनेतृपदं प्राप्तम् । १९७३ तमे वर्षे तेन डिम्पल् कपाडिया परिणीता । तयोः उभे पुत्रौ जाते । तौ १९८४ तमे वर्षे विवाहविच्छेदनं प्राप्तवन्तौ । तयोः ज्येष्ठपुत्री ट्विङ्कल् खन्ना अभिनेत्रा अक्षयकुमारेण परिणीता, तयोः पुत्री रिङ्के खन्ना ।
रोगी — भोः मित्र! दिष्ट्या अहं जीवामि। तत्र पश्य, तत्र गच्छन् अस्ति किल, सः वैद्यः एव मां रक्षितवान्, मम जीवस्य रक्षकः सः।
मित्रम् — तत् कथं भोः? सः अद्भुतं किमपि कृतवान् वा?
रोगी — अद्भुतं नास्ति चेत् अन्यत् किं भोः? दिष्ट्या सः मह्यं करणीयां शस्त्रचिकित्साम् अन्यस्मै कृतवान्। शस्त्रचिकित्साकरणानु क्षणमेव सः मृतः। नोचेत् अहमेव ...‼️


😁😆😂🤣😆😁😂

#hasya
कर्कटक-मासपूजावेलायां शबरिगिरि-मन्दिरे प्रतिदिनं १०,००० भक्तेभ्यः प्रवेशाय अनुमतिः। मन्दिरद्वारोद्घाटनवेलायां जूलाय् २१ दिनपर्यन्तं प्रनिदिनं १०,००० भक्तेभ्यः भगवद्दर्शनाय अनुमतिः प्रदत्ता। Vertual queue booking द्वारा एव प्रवेशनम्। दर्शनाय आगताः भक्ताः ४८ होराभ्यन्तरे गृहीतं कोविड् आर् टि पि सि आर् रोगनिर्णयस्य ऋणत्मक प्रमाणपत्रम् अथवा वाक्सिनस्य पूर्णमात्रास्वीकृतप्रमाणपत्रं वा नेतव्यमस्ति। ~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि- दशमी रात्रि 09:59 तक तत्पश्चात एकादशी

⛅️ दिनांक - 19 जुलाई 2021
⛅️ दिन - सोमवार
⛅️ विक्रम संवत - 2078
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - विशाखा रात्रि 10:27 तक तत्पश्चात अनुराधा
⛅️ योग - शुभ रात्रि 10:52 तक तत्पश्चात शुक्ल
⛅️ राहुकाल - सुबह 07:47 से सुबह 09:26 तक
⛅️ सर्योदय - 06:08
⛅️ सर्यास्त - 19:21
⛅️ दिशाशूल - पूर्व दिशा में
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जूलै २०१४
ओ३म्

516. संस्कृत वाक्याभ्यासः

किशोरस्य गृहं रेलपट्टिकायाः पार्श्वे एव अस्ति।
= किशोर का घर रेल लाइन के पास ही है।

आदिनं रेलयानानि ततः गच्छन्ति , आगच्छन्ति च।
= सारा दिन वहाँ से रेलगाडियाँ जाती हैं और आती हैं।

यात्रियानानि ततः गच्छन्ति ।
= यात्री रेल जाती है।

भारयानानि अपि गच्छन्ति।
= माल रेल भी जाती है।

कर्षकः कर्कशनादं करोति।
= इंजिन कठोर ध्वनि करता है।

शीश्कारं करोति।
= व्हिसिल बजाता है।

किशोरः प्रातः ध्यानं कर्तुम् अन्यत्र गच्छति।
= किशोर सुबह ध्यान करने के लिये अन्यत्र जाता है।

किशोरस्य भार्या पुत्रं सिद्धं करोति।
= किशोर की पत्नी पुत्र को तैयार करती है।

सा पुत्रं विद्यालयं प्रेषयति।
= वह पुत्र को विद्यालय भेजती है।

किशोरः गृहम् आगत्य सिद्धः भवति अनन्तरं सः कार्यालयं गच्छति।
= किशोर घर आकर तैयार होता है बाद में ऑफिस जाता है।

किशोरस्य भार्या चिकित्सालये परिचारिका अस्ति।
= किशोर की पत्नी अस्पताल में नर्स है।

सा दशवादने चिकित्सालयं गच्छति।
= वह दस बजे अस्पताल जाती है।

किशोरस्य पुत्रः विद्यालयतः गृहं न आगच्छति।
= किशोर का बेटा विद्यालय से घर नहीं आता है।

सः मातुः समीपं गच्छति।
= वह माँ के पास जाता है।

चिकित्सालये एव स्वाध्यायं करोति।
= चिकित्सालय में ही स्वाध्याय करता है।

ते सर्वे आदिनं ध्वनेः दूरमेव भवन्ति।
= वे सभी सारा दिन ध्वनि से दूर रहते हैं।

सायंकाले सर्वे परिवारजनाः गृहम् आगच्छन्ति।
= शाम को सभी परिवार जन घर आते हैं।

ओ३म्

517. संस्कृत वाक्याभ्यासः

शानचन्दः शाकविक्रेता अस्ति।
= शानचन्द सब्जी बेचने वाला है।

सः शकटे शाकानि स्थापयति।
= वह ठेले पर सब्जियाँ रखता है।

प्रातः नववादने शकटं स्वीकृत्य गृहात् निर्गच्छति।
= प्रातः नौ बजे ठेला लेकर घर से निकलता है।

एकवीथितः द्वितीयां वीथिं गच्छति।
= एक गली से दूसरी गली जाता है।

सः उच्चै: ध्वनति। (ध्वन् धातु: )
= वह जोर से आवाज लगाता है।

प्रायः महिलाः एव गृहात् (गृहेभ्यः) बहिः आगच्छन्ति।
= प्रायः महिलाएँ ही घर से ( घरों से ) बाहर आती हैं।

महिलाः प्रश्नान् पृच्छन्ति।
= महिलाएँ प्रश्न पूछती हैं।

शानचन्दः प्रेम्णा उत्तरं ददाति।
= शानचन्द प्रेम से उत्तर देता है।

सः सर्वेषां शाकानां मूल्यम् अपि वदति।
= वह सभी सब्जियों का भाव भी बोलता है।

का अपि महिला यावद् वदति तावद् शाकं सः तोलयति।
= कोई भी महिला जितना बोलती है उतनी सब्जी वह तौलता है।

अनन्तरं महिलाभ्यः सः धनं स्वीकरोति ।
= बाद में वह महिलाओं से धन स्वीकार करता है।

सः धनं गणयति , कोशे स्थापयति।
= वह धन गिनता है , जेब में रखता है।

महिलाः शाकं नीत्वा गृहस्य अन्तः गच्छन्ति।
= महिलाएँ सब्जी लेकर घर के अन्दर जाती हैं ।

ओ३म्

518. संस्कृत वाक्याभ्यासः

अद्य एकस्य बालकस्य नामाभिधानं करणीयम् आसीत्।
= आज एक बालक का नामकरण कराना था।

नवजातस्य बालकस्य शरीरे पितामही तैलमर्दनं कृतवती।
= नवजात बालक के शरीर में दादी ने तेलमालिश की

नवजातं बालकं पितामही स्नानं कारितवती।
= नवजात बालक को दादी ने नहलाया।

अनन्तरं सा बालकं वस्त्रेण बद्धवती ।
= बाद में उसने बच्चे को वस्त्र से बाँध दिया।

नेत्रयोः कज्जलं स्थापितवती।
आँखों में काजल लगाया।

अनन्तरं सर्वे यज्ञार्थम् उपाविशन्।
= बाद में सभी यज्ञ के लिये बैठे।

बालकस्य नामाभिधानम् “आर्ष:” कृतम्।
= बालक का नाम “आर्ष” रखा गया।

अनन्तरं पितामही धेनवे तृणं दत्तवती।
= बाद में दादी जी ने गाय को घास दी।

अतिथयः भोजनं कृतवन्तः।
= अतिथियों ने भोजन किया।

सर्षपस्य शाकम् आसीत्।
= सरसों का साग था।

मकोयस्य रोटिका आसीत्।
= मक्के की रोटी थी।

तेन सह गुडम् अपि आसीत्।
= उसके साथ गुड़ भी था।

ततः खादित्वा अधुनैव गृहम् आगतवान्।
= वहाँ से खाकर अभी ही घर आया हूँ।


#vakyabhyas
अद्य तस्य जन्मजयंती 🙏🏼
मङ्गल पाण्डेय (; १९ जुलै १८२७ – ८ एप्रिल् १८५७) भारतस्य प्रथम स्वातन्त्र्यसङ्ग्रामस्य हुतात्मा इत्येव प्रथितः। अयं ईस्ट इण्डिया समवायस्य ब्रिटिश सैन्ये सेनानी आसीत । क्रि.श.१८५७ तमे वर्षे ब्रिटिश अधिकारिणः विरुध्य कृतम् आक्रमणं प्रथमस्वातन्त्र्यसङ्ग्रामः इति रूपम् अवाप्नोत । भारतसर्वकारेण प्रथमस्वातन्त्र्योद्धॄणां स्मरणार्थं तेषां भावचित्रसहिताः पत्रचीटिकाः प्रचारे आनीताः। तेषां जीवनगाथाः चलचित्ररूपेण लोकार्पिताः।

मङ्गलस्य जीवनम्
अयं मङ्गल पाण्डेयः भारतस्य उत्तम प्रदेश किंवा उत्तर प्रदेश राज्यस्य बलिया जनपदे नागव ग्रामे क्रि.श.१८२७ तमे वर्षे जुलै मासस्य १९ दिनाङ्के भूमिहार् विप्रकुटुम्बे सञ्जातः । तस्य पिता दिवाकर पाण्डेयः मध्यमस्तरस्य कृषकः। क्रि.श.१८३० तमे वर्षे यदा मङ्गलः वर्ष त्रयस्य आसीत तदा एव तस्य पिता दिवाकर पाण्डेयः दिवङ्गतः। तस्य सहोदर्या सह एतम अपि माता प्रेम्णा अपोषयत । स्वस्य २२ तमे वयसि ईस्ट इण्डिया समवायस्य सेनां प्रविष्टवान । पाण्डेयः ३४ तमे बङ्गाल स्थलीयस्य पदाति दलस्य षष्टदलस्य सदस्य अभवत ।

क्रि.श.१८५७तमस्य घटना
क्रि.शा. १८५७तमे वर्षे मार्चमासस्य २९तमे दिने मध्याह्ने बरक्पुरे लेप्टिनेण्ट् बाघ् ३४तमे बङ्गालस्य स्थलीयस्य इन्फेण्ट्रिन् सहायकः स्वसर्वकारस्य अनेकजनाः आक्रमणं कुर्वन्ति इति वार्ता आगता । अपि च तत्र मङ्गल पाण्डेयः विक्षिप्तसैनिकैः सह सेनाप्रकोष्टतः ये बहिरागच्छन्ति तेषाम् अधिकारिणाम् उपरि आक्रमणं कर्तुं सिद्धः भवति । बाघ् तत्तक्षणे एव बुशुण्डीं खड्गं च स्वीकृत्य अश्वमारुह्य पुरो गतवान् । मङ्गलः ३४तमे क्वार्टर् सेनाप्रकोष्ट्स्य पुरतः स्थित्वा बाघ् उपरि गोलिकाप्रहारं कृतवान् । किन्तु गोलिका लक्ष्यभ्रषा अभवत् । तदनन्तरम् आङ्ग्लसार्जेण्ट् मेजर् ह्युसन् इत्याख्यः स्थलीयान् अधिकारिणः आहूय, जेमदर् ईश्वरीप्रसाद्, क्वार्टर् कर्मचारिकमाण्ड् भारतीयः अधिकारी मङ्गल पाण्डेयस्य बन्धनार्थम् आदिशत् । जेमदर् एकेन पण्डेयं नियन्त्रितुम् असाध्यम् अभवत् । तस्मिन् काले एव सः बाघ् कुत्र सः कुत्रेति अक्रोशयन् तत्रागतः । तदा ह्युसन् उक्तवान् बाघ् महिदय भवान् आत्मानं रक्षतु यतः सैनिकः भवतामुपरि गोलिकाप्रहारं करोति इति । पाण्डेयः गोलिकाप्रहरं कृतवान् पुनः लक्ष्यभ्रष्टा गोलिका । ह्युसन् पाण्डेयं भुतले शायितवान् । अन्यसैनिकाः मूकप्रेक्षकाः अभवन् । तदा शेख् पल्टु, आङ्ग्लसैनिकान् नियन्त्रियितुं भारतीयसैनिकानां सहाय्यम् अपेक्षित्वान् । किन्तु ते भारतीयसैनिकाः ह्युसन् उपरि शिलाखण्डानि प्रक्षेपितुम् आरब्धवन्तः । पण्डेयं त्यजतु नो चेत् गोलिकाप्रहारं कुर्मः इति उक्तवन्तः । तदा वार्तां श्रुत्वा कमाण्डिग् अधिकारी जनरल् हर्से तत्र आगत्य पाण्डियस्य बन्धनम् आदिष्टवान् । तदा पाण्डेयः तीव्रतया अभिघातितः आसीत् । सप्ताहानन्तरं यदा पाण्डेयः क्षेमम् अवप्नोत् विचारणार्थं न्यायालयम् आनीतवन्तः । किन्तु तदा मङ्गल पण्डेयः अहं किं कृतवान् इति अहमेव न जानामि । कः व्रणितः इत्यपि न जानामि । पुनः मया वक्तव्यं किमपि नास्ति इति अवदत् । एप्रेल् २१तमे दिनाङ्के अन्यैः त्रिभिः सिख्खसैनिकैः सह पाण्डेयः शूपमारोपितः ।

परिणामः
सर्वकारस्य विचारणस्य अनन्तरं कर्तव्यभ्रष्टतायाः कारणेन ३४तमः बि.एन्.ऐ. रेजिमेण्ट् (सैन्यगणस्य) विसर्जनं कृतम् । जनरल् हर्से वर्यः शेट् पल्टु इत्यस्मै ’हवल्दार्’स्थानं दत्तवान् । भारतीयेतिहासकारस्य सुरेन्द्रनाथस्य अभिप्रायानुगुणं ३४तमः बि.एन्.ऐ.रेजिमेण्ट् उत्तमसेवाभिलेखयुक्तः आसीत् । विचारणान्यायालः १९तमः बि.एन्.ऐ.बेर्हाम्बर् नगरे आद्यचत्वारसप्ताहेषु अशन्तेः किमपि साक्ष्यं न दृश्यते इति निर्णयं दत्तवान् । मङ्गल पाण्डेयः द्वारा ज्वालितः विरोधस्य विस्फूलिङ्गः सर्वत्र व्याप्तः अभवत् । क्रि.श.१८४७तमे वर्षे मे मासस्य दशमे दिने मेरट् नगरे विरोधान्दोलनम् आरब्धम् । अयं विप्लवः पश्यतः एव समग्रम् उत्तरभारते व्याप्तः येन आङ्ग्लाः स्पष्टं सन्देशं प्राप्तवन्तः यत् इदानीं भारते राज्यभारं सुकरं न इति । किन्तु ते ब्रिटिश् अधिकारिणः विक्टोरियायाः अनुज्ञया भारते अग्रे न कोपि सैनिकः मङ्गलपाण्डियः इव विद्रोहं नकुर्यात् इति ३४७००शासनानि अनुष्ठानितानि । अद्यापि भारते इयमेव परम्परा चलन्ती अस्ति । वक्तुं भारतदेशः क्रि.श.१९४७तमे वर्षे अगस्ट् १५ (आषाढामावास्यायाम्) स्वतन्त्रः अभवत् किन्तु नियन्त्रणं सूत्रं तु कस्याश्चित् विदेशीयमहिलायाः हस्ते एव अस्ति । मङ्गल पाण्डेयसदृशस्य कस्यचित् निरीक्षा अस्ति । कोऽपि सैनिकः तादृशं विद्रोहम् आरप्स्यते उत न इत्यस्य उत्तरं कालगर्भे निगूहितम् अस्ति । यतः कालः तु बलवान् भवति । सः स्वपरिकल्पनया स्वस्य आकलनं पूर्णयति । यावदपि सुरक्षां कुर्वन्तु किन्तु सः न त्यजति एव ।
विद्रोहस्य प्रेरणा
मङ्गल पाण्डेयस्य अन्यसैनिकानां च विद्रोहस्य मूलं कारणं तु ब्रिटिष् सेनाधिकारिणां विचेष्टा एव । बङ्गालस्य सैन्ये एन्फील्ड् पि-५२ गोलिकास्त्रं नूतनतया प्रत्याकलितम् । तस्मिन् नूतनशैल्याः गोलिकावेष्टाः आसन् । एते वेष्टाः सूकराणां गवां वा मेधसा वेष्टिताः इति किंवदन्तिः प्रसारिता । वेष्टानां मूलानि दन्तैः दष्ट्वा तदनन्तरं नालिकां अधोमुखं कृत्वा गोलिकाः पूरयित्वा अवशिष्टकागदं छित्त्वा गोलिकाप्रहारं करणीयम् आसीत् । धेनुः हैन्दवानां पवित्रप्राणी, सूकरः मुसल्मानां पवित्रजन्तुः । हिन्दुमुसल्मानसैनिकाः एतेषां जन्तूनां मेधांसि मुखेन दष्टुम् अनुत्साहं प्रकटितवन्तः । भारतीयसैन्यदलानि अस्माकं मतधर्मविरुद्धं ब्रिटिष् अधिकारिणां दुःशासनम् इति अचिन्तयन् । ५६तमः बि.एन्.ऐ.क्याप्टन् विलियम् ह्याल्लिडे इत्यस्य पत्नी बैबल् ग्रन्थं देवनागरीलिप्यां मुद्राप्य सैनिकेभ्यः दत्तवती । अतः ब्रिटिष् अधिकारिणः मतान्तरम् कुर्वन्ति इति वार्ता प्रसृता । अपि च १९,२४ तमः बङ्गालस्थलीयपदातयः क्रि.श.१८५६तमे वर्षे फेब्रवरि सप्तमे दिने औद्दस्य नवाबस्य अधीने दुःशासनस्य काले लक्नौ निस्थानके विशान्ताः अभवन् ।
वैद्यराज नमस्तुभ्यं यमराजसहोदर।

यमः तु हरति प्राणम् वैद्यराजः धनानि च ।।

O Doctor, I salute you! You are the brother of Yama Raja. While Yama only takes the life, the doctor takes the money too.


😁😆😂🤣😆😁😂

#hasya
वैज्ञानिकान् अत्भुतपरतन्त्रान् कृत्वा उत्तरध्रुवे असाधारण घटनारूपेण वातः सौदामिनी च। ईदृशीघटना इतः पूर्वं न आसीत् इति वैज्ञानिकैः उच्यते। प्रायेण उत्तरध्रुवे सैदामिन्याः वातस्य च सन्दर्भः नास्ति। पर्यावरणव्यत्ययेन अन्तरिक्षे तापः वर्धितः इत्यनेन भवति इयं दुर्घटना इति ते अभिप्रैन्ति। सेबीरियातः अलास्क पर्यन्तं दीर्घितम् उत्तर ध्रुवं सामान्येन हिमावृतं भवति। तत्र सैदामिनेः साध्यतालेशापि नास्ति। किन्तु २०१० संवत्सरा दारभ्य ग्रीष्मकाले सौदामिनी प्रभावः दृश्यते। इदानीम् अस्याः शक्तिः व्याप्तिः च वर्धितौ। अन्तरिक्षे तापः वर्धितः इत्यनेन विद्युद्प्रवाहक्षमा अभवत् वायुः इति वैज्ञानिकाः वदन्ति।
अस्मिन् संवत्सरपर्यन्तं सैबीरियायां वनाग्निकारणेन ग्रीस् देशात् विस्तृतं भूप्रदेशं भस्मसात् अभूत्। सैबीरिया इदानीं पर्यावरण उष्णबिन्दुरूपेण परिवर्तते इति ग्रीन् 'पीस् रष्यया' आवेदितम्। ~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - एकादशी शाम 07:17 तक तत्पश्चात द्वादशी

⛅️ दिनांक - 20 जुलाई 2021
⛅️ दिन - मंगलवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अनुराधा रात्रि 08:33 तक तत्पश्चात ज्येष्ठा
⛅️ योग - शुक्ल शाम 07:35 तक तत्पश्चात ब्रह्म
⛅️ राहुकाल - शाम 04:04 से शाम 05:43 तक
⛅️ सर्योदय - 06:08 (अहमदाबाद)
⛅️ सर्यास्त - 19:21 (अहमदाबाद)
⛅️ दिशाशूल - उत्तर दिशा में
(19.07.21)Yesterday's Newspaper👆 Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/