https://youtu.be/G22H2D3NoUE
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
YouTube
वार्ता: संस्कृत में समाचार | 13/7/2021
व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ।
विदग्धमविदग्धं वा निर्दोषं परिपच्यते ॥
vyaayaamam kurvato nityam viruddhamapi bhojanam l
vidagdhamavidagdham vaa nirdoSham paripachyate ll
Whether the food is burnt or uncooked or even against his constitution, a person who does exercise daily, is easily able to digest all of these without affecting himself.
विदग्धमविदग्धं वा निर्दोषं परिपच्यते ॥
vyaayaamam kurvato nityam viruddhamapi bhojanam l
vidagdhamavidagdham vaa nirdoSham paripachyate ll
Whether the food is burnt or uncooked or even against his constitution, a person who does exercise daily, is easily able to digest all of these without affecting himself.
Forwarded from YouTube 🔗Link Generator
ओ३म्
490. संस्कृत वाक्याभ्यासः
राष्ट्रहितार्थं ये कार्यं कृतवन्तः तान् प्रायः वयं न जानीमः।
= राष्ट्रहित के लिये जिन्होंने काम किया उन्हें प्रायः हम नहीं जानते हैं।
धर्मरक्षार्थं ये कार्यं कृतवन्तः तान् अपि प्रायः वयं न जानीमः।
= धर्म की रक्षा के लिये जिन्होंने काम किया उन्हें भी प्रायः हम नहीं जानते हैं।
स्वामी श्रद्धानन्दः राष्ट्रहितार्थं कार्यम् अकरोत्।
= स्वामी श्रद्धानन्द ने राष्ट्रहित के लिये काम किया।
स्वामी श्रद्धानन्दः धर्मणः अपि रक्षां कृतवान्।
= स्वामी श्रद्धानन्द ने धर्म की भी रक्षा की।
ये विधर्मिणः अभवन् तान् सः पुनः सनातन-वैदिक धर्मणि आनीतवान्।
= जो विधर्मी हो गए थे उन्हें पुनः सनातन वैदिक धर्म में ले आए।
सः शुद्धि-आन्दोलनं चालितवान्।
= उन्होंने शुद्धि आन्दोलन चलाया।
हरिद्वारे सः काँगड़ी गुरुकुलस्य स्थापनां कृतवान्।
= हरिद्वार में उन्होंने गुरुकुल काँगड़ी की स्थापना की।
गुरुकुलीय-शिक्षायाः सः प्रचारकः आसीत्।
= गुरुकुलीय शिक्षा के वे प्रचारक थे।
स्वाधीनतासंग्रामे अपि सः बहुविधं कार्यम् अकरोत्।
= स्वाधीनतासंग्राम में उन्होंने बहुत से काम किये।
आँग्लजनाः अपि तस्मात् बिभ्यति स्म ।
= अँग्रेज लोग भी उनसे डरते थे।
अद्य स्वामी श्रद्धानन्दस्य बलिदानदिनम् अस्ति।
राष्ट्रोद्धारकं , धर्मरक्षकं वयं वन्दामहे।
ओ३म्
491. संस्कृत वाक्याभ्यासः
सा अवदत् = वह बोली ।
सप्तवादने मम गृहम् आगच्छतु ।
= सात बजे मेरे घर आईये।
यज्ञस्य कृते सर्वाणि वस्तूनि भवान् एव आनयतु।
= यज्ञ के लिये सभी वस्तुएँ आप ही लाएँ।
सपादसप्तवादने यज्ञम् आरभताम् ।
= सवा सात बजे यज्ञ शुरू करिये।
सार्धअष्टवादने यज्ञं समापयतु।
= साढ़े आठ बजे यज्ञ समाप्त करिये।
अनन्तरं मम बालकान् किञ्चित् बोधयतु।
= बाद में मेरे बच्चों को कुछ समझाईये ।
तैः सह वार्तालापं करोतु।
= उनके साथ बात करिये।
दुग्धं पिबतु।
= दूध पीजिये।
नव वादने भवान् कार्यमुक्तः भविष्यति।
= नौ बजे आप कार्यमुक्त हो जाएँगे।
नववादने भवान् गच्छतु।
= नौ बजे आप जाईये ।
अहं भवतः अधिकं समयं न स्वीकरिष्यामि।
= मैं आपका अधिक समय नहीं लूँगी।
ओ३म्
492. संस्कृत वाक्याभ्यासः
गांधीनगरस्य पार्श्वे कोलवाड ग्रामः अस्ति।
= गांधीनगर के पास कोलवाड गाँव है।
कोलवाडग्रामे आयुर्वेदविद्यालयः अस्ति।
= कोलवाड ग्राम में आयुर्वेद विद्यालय है।
आयुर्वेदविद्यालयस्य परिसरः बहु विशालः अस्ति।
= आयुर्वेद विद्यालय का परिसर बहुत बड़ा है।
परिसरे अनेकानां औषधीनां वृक्षाः सन्ति।
= परिसर में अनेक औषधियों के वृक्ष हैं।
एतस्मिन् परिसरे अधुना गुजरातराज्यस्य संस्कृतसम्मेलनं चलति।
= इस परिसर में अभी गुजरात राज्य का संस्कृतसम्मेलन चल रहा है।
समग्र-गुजराततः एकसहस्र संस्कृतकार्यकर्तारः समागताः सन्ति।
= समग्र गुजरात से एक हजार संस्कृत कार्यकर्ता आए हैं।
आदिनं संस्कृतविषये एव चिन्तनं चलति।
= पूरा दिन संस्कृत के बारे में चिन्तन चल रहा है।
गुजरातराज्यस्य मुख्यमन्त्री श्री विजयः रूपाणी सम्मेलनस्य उद्घाटनं कृतवान्।
= गुजरात राज्य के मुख्यमंत्री श्री विजय रूपाणी ने सम्मेलन का उद्घाटन किया।
विशाला संस्कृतप्रदर्शनी अपि अत्र स्थापिता अस्ति।
= विशाल संस्कृत प्रदर्शनी भी यहाँ रखी गई है।
गतरात्रौ संस्कृतभाषायां सांस्कृतिककार्यक्रमः अपि अभवत्।
= कल रात संस्कृत भाषा में सांस्कृतिक कार्यक्रम भी हुआ।
सर्वे उत्साहपूर्वकं श्रृण्वन्ति , पश्यन्ति च।
= सभी उत्साह के साथ सुन रहे हैं और देख रहे हैं।
ओ३म्
493. संस्कृत वाक्याभ्यासः
तस्याः पुत्री वनस्थल्यां पठति।
= उसकी बेटी वनस्थली में पढ़ती है।
वनस्थली कुत्र अस्ति ?
= वनस्थली कहाँ है ?
वनस्थली राजस्थाने जयपुरस्य समीपे अस्ति।
= वनस्थली राजस्थान में जयपुर के पास है।
वनस्थली विद्यापीठम् अस्ति।
= वनस्थली विद्यापीठम् है ।
समविश्वविद्यालयः अस्ति।
= डीम्ड यूनिवर्सिटी है।
अत्र केवलं बालिकाः एव पठन्ति।
= यहाँ केवल बच्चियाँ ही पढ़ती हैं।
विद्यापीठस्य परिसरे छात्राणां निवासव्यवस्था बहु उत्तमा अस्ति।
= विद्यापीठ के परिसर में छात्राओं की निवासव्यवस्था बहुत ही उत्तम है।
वनस्थलीविद्यापीठे अश्वारोहणम् अपि शिक्ष्यते ।
= वनस्थली विद्यापीठ में घुड़सवारी भी सिखाई जाती है।
समग्र-भारतस्य युवत्यः अत्र आगत्य अध्ययनं कुर्वन्ति।
= सारे भारत से युवतियाँ यहाँ आकर अध्ययन करती हैं।
मम भ्रात्रीया “कुहू” अपि तत्रैव पठति।
= मेरी भतीजी कुहू भी वहीं पढ़ती है।
#vakyabhyas
490. संस्कृत वाक्याभ्यासः
राष्ट्रहितार्थं ये कार्यं कृतवन्तः तान् प्रायः वयं न जानीमः।
= राष्ट्रहित के लिये जिन्होंने काम किया उन्हें प्रायः हम नहीं जानते हैं।
धर्मरक्षार्थं ये कार्यं कृतवन्तः तान् अपि प्रायः वयं न जानीमः।
= धर्म की रक्षा के लिये जिन्होंने काम किया उन्हें भी प्रायः हम नहीं जानते हैं।
स्वामी श्रद्धानन्दः राष्ट्रहितार्थं कार्यम् अकरोत्।
= स्वामी श्रद्धानन्द ने राष्ट्रहित के लिये काम किया।
स्वामी श्रद्धानन्दः धर्मणः अपि रक्षां कृतवान्।
= स्वामी श्रद्धानन्द ने धर्म की भी रक्षा की।
ये विधर्मिणः अभवन् तान् सः पुनः सनातन-वैदिक धर्मणि आनीतवान्।
= जो विधर्मी हो गए थे उन्हें पुनः सनातन वैदिक धर्म में ले आए।
सः शुद्धि-आन्दोलनं चालितवान्।
= उन्होंने शुद्धि आन्दोलन चलाया।
हरिद्वारे सः काँगड़ी गुरुकुलस्य स्थापनां कृतवान्।
= हरिद्वार में उन्होंने गुरुकुल काँगड़ी की स्थापना की।
गुरुकुलीय-शिक्षायाः सः प्रचारकः आसीत्।
= गुरुकुलीय शिक्षा के वे प्रचारक थे।
स्वाधीनतासंग्रामे अपि सः बहुविधं कार्यम् अकरोत्।
= स्वाधीनतासंग्राम में उन्होंने बहुत से काम किये।
आँग्लजनाः अपि तस्मात् बिभ्यति स्म ।
= अँग्रेज लोग भी उनसे डरते थे।
अद्य स्वामी श्रद्धानन्दस्य बलिदानदिनम् अस्ति।
राष्ट्रोद्धारकं , धर्मरक्षकं वयं वन्दामहे।
ओ३म्
491. संस्कृत वाक्याभ्यासः
सा अवदत् = वह बोली ।
सप्तवादने मम गृहम् आगच्छतु ।
= सात बजे मेरे घर आईये।
यज्ञस्य कृते सर्वाणि वस्तूनि भवान् एव आनयतु।
= यज्ञ के लिये सभी वस्तुएँ आप ही लाएँ।
सपादसप्तवादने यज्ञम् आरभताम् ।
= सवा सात बजे यज्ञ शुरू करिये।
सार्धअष्टवादने यज्ञं समापयतु।
= साढ़े आठ बजे यज्ञ समाप्त करिये।
अनन्तरं मम बालकान् किञ्चित् बोधयतु।
= बाद में मेरे बच्चों को कुछ समझाईये ।
तैः सह वार्तालापं करोतु।
= उनके साथ बात करिये।
दुग्धं पिबतु।
= दूध पीजिये।
नव वादने भवान् कार्यमुक्तः भविष्यति।
= नौ बजे आप कार्यमुक्त हो जाएँगे।
नववादने भवान् गच्छतु।
= नौ बजे आप जाईये ।
अहं भवतः अधिकं समयं न स्वीकरिष्यामि।
= मैं आपका अधिक समय नहीं लूँगी।
ओ३म्
492. संस्कृत वाक्याभ्यासः
गांधीनगरस्य पार्श्वे कोलवाड ग्रामः अस्ति।
= गांधीनगर के पास कोलवाड गाँव है।
कोलवाडग्रामे आयुर्वेदविद्यालयः अस्ति।
= कोलवाड ग्राम में आयुर्वेद विद्यालय है।
आयुर्वेदविद्यालयस्य परिसरः बहु विशालः अस्ति।
= आयुर्वेद विद्यालय का परिसर बहुत बड़ा है।
परिसरे अनेकानां औषधीनां वृक्षाः सन्ति।
= परिसर में अनेक औषधियों के वृक्ष हैं।
एतस्मिन् परिसरे अधुना गुजरातराज्यस्य संस्कृतसम्मेलनं चलति।
= इस परिसर में अभी गुजरात राज्य का संस्कृतसम्मेलन चल रहा है।
समग्र-गुजराततः एकसहस्र संस्कृतकार्यकर्तारः समागताः सन्ति।
= समग्र गुजरात से एक हजार संस्कृत कार्यकर्ता आए हैं।
आदिनं संस्कृतविषये एव चिन्तनं चलति।
= पूरा दिन संस्कृत के बारे में चिन्तन चल रहा है।
गुजरातराज्यस्य मुख्यमन्त्री श्री विजयः रूपाणी सम्मेलनस्य उद्घाटनं कृतवान्।
= गुजरात राज्य के मुख्यमंत्री श्री विजय रूपाणी ने सम्मेलन का उद्घाटन किया।
विशाला संस्कृतप्रदर्शनी अपि अत्र स्थापिता अस्ति।
= विशाल संस्कृत प्रदर्शनी भी यहाँ रखी गई है।
गतरात्रौ संस्कृतभाषायां सांस्कृतिककार्यक्रमः अपि अभवत्।
= कल रात संस्कृत भाषा में सांस्कृतिक कार्यक्रम भी हुआ।
सर्वे उत्साहपूर्वकं श्रृण्वन्ति , पश्यन्ति च।
= सभी उत्साह के साथ सुन रहे हैं और देख रहे हैं।
ओ३म्
493. संस्कृत वाक्याभ्यासः
तस्याः पुत्री वनस्थल्यां पठति।
= उसकी बेटी वनस्थली में पढ़ती है।
वनस्थली कुत्र अस्ति ?
= वनस्थली कहाँ है ?
वनस्थली राजस्थाने जयपुरस्य समीपे अस्ति।
= वनस्थली राजस्थान में जयपुर के पास है।
वनस्थली विद्यापीठम् अस्ति।
= वनस्थली विद्यापीठम् है ।
समविश्वविद्यालयः अस्ति।
= डीम्ड यूनिवर्सिटी है।
अत्र केवलं बालिकाः एव पठन्ति।
= यहाँ केवल बच्चियाँ ही पढ़ती हैं।
विद्यापीठस्य परिसरे छात्राणां निवासव्यवस्था बहु उत्तमा अस्ति।
= विद्यापीठ के परिसर में छात्राओं की निवासव्यवस्था बहुत ही उत्तम है।
वनस्थलीविद्यापीठे अश्वारोहणम् अपि शिक्ष्यते ।
= वनस्थली विद्यापीठ में घुड़सवारी भी सिखाई जाती है।
समग्र-भारतस्य युवत्यः अत्र आगत्य अध्ययनं कुर्वन्ति।
= सारे भारत से युवतियाँ यहाँ आकर अध्ययन करती हैं।
मम भ्रात्रीया “कुहू” अपि तत्रैव पठति।
= मेरी भतीजी कुहू भी वहीं पढ़ती है।
#vakyabhyas
*अस्माकम्मार्गदर्शक: कथं भवेत्*
जीवनेऽस्माकं मार्गदर्शकस्य महती भूमिकास्ति । मार्गदर्शक: केनापि - रुपेण भवितुमर्हति यथा - माता , गुरु: , पिता , मित्रमादि: ।प्रधानतया छात्रस्य जीवने भवति मार्गदर्शकस्य महती आवश्यकता , यतोहि छात्राः केवलं पठन्ति परं कथं पठनीयमस्ति , कदा किं पठनीयमस्ति , अग्रे किं कर्त्तव्यमकर्त्तव्यञ्चास्ति प्रायः छात्राः न जानन्ति । यतोहि तस्य पार्श्वेऽधुना एतावत् सामर्थ्यमेव नास्ति विशेषचिन्तनस्य । अतः बहवः छात्राः व्याकरणन्तु पठन्ति , शास्त्रन्तु पठन्ति, परीक्षायाः सज्जाङ्कुर्वन्ति, किमपि जीवने विशिष्टङ्कार्यन्तु कुर्वन्ति परन्तु सफलतान्न प्राप्नुवन्ति । तस्य कारणमस्ति मार्गदर्शकस्याभावः । छात्राः तु न जानन्ति मार्गदर्शकः किम्भवति अथ च स लज्जामपि अनुभवन्ति प्राय: । अतः मार्गदर्शक एव छात्राणां निरीक्षणङ्कुर्यात् पश्येच्च कश्छात्रो बुद्धिमानस्ति , कस्य कुत्र न्यूनतास्ति, कस्य छात्रस्य पार्श्वे सामर्थ्यमस्ति उत न एवं प्रकारेण यदि निरीक्षणं कुर्यात् तर्हि छात्रस्यात्मविश्वासो वर्धते सः चिन्तयति यदस्माकं मार्गदर्शको यत्किमपि उक्तं सोऽहं कृत्वा प्रदर्शयिष्यामि । परं एवं मार्गदर्शक: न प्राप्तुं शक्यते । यतोहि अद्यत्वे सर्वे स्व स्व कार्ये मग्नाः सन्ति कस्य पार्श्वे एतावान् समयोऽस्ति यत् सोऽन्येषां मार्गदर्शनं कुर्यात् । यदि तथा मार्गदर्शक: लभेत तर्हि स छात्रः भाग्यशाली वर्त्तते ।
धन्यवाद: ✍️रौशन:
जीवनेऽस्माकं मार्गदर्शकस्य महती भूमिकास्ति । मार्गदर्शक: केनापि - रुपेण भवितुमर्हति यथा - माता , गुरु: , पिता , मित्रमादि: ।प्रधानतया छात्रस्य जीवने भवति मार्गदर्शकस्य महती आवश्यकता , यतोहि छात्राः केवलं पठन्ति परं कथं पठनीयमस्ति , कदा किं पठनीयमस्ति , अग्रे किं कर्त्तव्यमकर्त्तव्यञ्चास्ति प्रायः छात्राः न जानन्ति । यतोहि तस्य पार्श्वेऽधुना एतावत् सामर्थ्यमेव नास्ति विशेषचिन्तनस्य । अतः बहवः छात्राः व्याकरणन्तु पठन्ति , शास्त्रन्तु पठन्ति, परीक्षायाः सज्जाङ्कुर्वन्ति, किमपि जीवने विशिष्टङ्कार्यन्तु कुर्वन्ति परन्तु सफलतान्न प्राप्नुवन्ति । तस्य कारणमस्ति मार्गदर्शकस्याभावः । छात्राः तु न जानन्ति मार्गदर्शकः किम्भवति अथ च स लज्जामपि अनुभवन्ति प्राय: । अतः मार्गदर्शक एव छात्राणां निरीक्षणङ्कुर्यात् पश्येच्च कश्छात्रो बुद्धिमानस्ति , कस्य कुत्र न्यूनतास्ति, कस्य छात्रस्य पार्श्वे सामर्थ्यमस्ति उत न एवं प्रकारेण यदि निरीक्षणं कुर्यात् तर्हि छात्रस्यात्मविश्वासो वर्धते सः चिन्तयति यदस्माकं मार्गदर्शको यत्किमपि उक्तं सोऽहं कृत्वा प्रदर्शयिष्यामि । परं एवं मार्गदर्शक: न प्राप्तुं शक्यते । यतोहि अद्यत्वे सर्वे स्व स्व कार्ये मग्नाः सन्ति कस्य पार्श्वे एतावान् समयोऽस्ति यत् सोऽन्येषां मार्गदर्शनं कुर्यात् । यदि तथा मार्गदर्शक: लभेत तर्हि स छात्रः भाग्यशाली वर्त्तते ।
धन्यवाद: ✍️रौशन:
एकस्य कृपणस्य महान् रोगः अभवत्।
बहूनि दिनानि यावत् सः शय्यायाः उत्थितुम् एव न शक्नोति स्म।
सः मृत्योः प्रतीक्षां कुर्वन् आसीत्।
सः तस्य पत्नीं आहूय अयि प्रिये! भवति कुत्र अस्ति?
तस्य पत्नी तस्य समीपम् आगत्य हे नाथ! अहं तु अस्मि भवतः पार्श्वे।
मम अपत्यानि कुत्र सन्ति इति पुनः पृष्टवान् सः कृपणः।
ते अपि आगत्य उक्तवन्तः तात! वयमपि स्मः भवतः पार्श्वे एव।
भवन्तः सर्वे अपि अत्र एव सन्ति तर्हि तस्मिन् पार्श्वस्थे प्रकोष्ठे व्यजनं किमर्थं चलति?
कः अस्ति तस्मिन् प्रकोष्ठे?
😁😆😂🤣😆😁😂
#hasya
बहूनि दिनानि यावत् सः शय्यायाः उत्थितुम् एव न शक्नोति स्म।
सः मृत्योः प्रतीक्षां कुर्वन् आसीत्।
सः तस्य पत्नीं आहूय अयि प्रिये! भवति कुत्र अस्ति?
तस्य पत्नी तस्य समीपम् आगत्य हे नाथ! अहं तु अस्मि भवतः पार्श्वे।
मम अपत्यानि कुत्र सन्ति इति पुनः पृष्टवान् सः कृपणः।
ते अपि आगत्य उक्तवन्तः तात! वयमपि स्मः भवतः पार्श्वे एव।
भवन्तः सर्वे अपि अत्र एव सन्ति तर्हि तस्मिन् पार्श्वस्थे प्रकोष्ठे व्यजनं किमर्थं चलति?
कः अस्ति तस्मिन् प्रकोष्ठे?
😁😆😂🤣😆😁😂
#hasya
Sanskrit-1820-1830
AIR Sanskrit News(Evening)
🚩आज की हिंदी तिथि
🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
⛅ 🚩तिथि - तृतीया सुबह 08:02 तक तत्पश्चात चतुर्थी
⛅ दिनांक - 14 जुलाई 2021
⛅ दिन - बुधवार
⛅ शक संवत - 1943
⛅ अयन - दक्षिणायन
⛅ ऋतु - वर्षा
⛅ मास - आषाढ़
⛅ पक्ष - शुक्ल
⛅ नक्षत्र - पूर्वाफाल्गुनी 15 जुलाई प्रातः 03:43 तक तत्पश्चात उत्तराफाल्गुनी
⛅ योग - व्यतिपात दोपहर 01:27 तक तत्पश्चात वरीयान्
⛅ राहुकाल - दोपहर 12:45 से दोपहर 02:24 तक
⛅ सूर्योदय - 06:06
⛅ सूर्यास्त - 19:22
⛅ दिशाशूल - उत्तर दिशा में
🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
⛅ 🚩तिथि - तृतीया सुबह 08:02 तक तत्पश्चात चतुर्थी
⛅ दिनांक - 14 जुलाई 2021
⛅ दिन - बुधवार
⛅ शक संवत - 1943
⛅ अयन - दक्षिणायन
⛅ ऋतु - वर्षा
⛅ मास - आषाढ़
⛅ पक्ष - शुक्ल
⛅ नक्षत्र - पूर्वाफाल्गुनी 15 जुलाई प्रातः 03:43 तक तत्पश्चात उत्तराफाल्गुनी
⛅ योग - व्यतिपात दोपहर 01:27 तक तत्पश्चात वरीयान्
⛅ राहुकाल - दोपहर 12:45 से दोपहर 02:24 तक
⛅ सूर्योदय - 06:06
⛅ सूर्यास्त - 19:22
⛅ दिशाशूल - उत्तर दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
https://sudharmasanskritdaily.in/subscribe/
https://youtu.be/VXx0hcSS4z8
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
YouTube
वार्ता: संस्कृत में समाचार | 14/7/2021
।। ॐ।।
विचार-मन्थनम् ।
यदा भवान् ईश्वरस्य पुरतः
केवलं नमनं करोति ,
तदा सः भवतः पृष्ठतः
स्वयम् एव दृढं तिष्ठति ।
उपरि कृपाछत्रं धरति ,
वामतः दक्षिणतः तथैव
अधः च दृष्टिं क्षिप्त्वा ,
भवतः संरक्षणं करोति ।
अतः कः अपि वैरिजनः
भवतः विनाश-विषये ,
स्वमानसेन चिन्तनम् अपि
कर्तुं नैव शक्नोति ।
------- संस्कृतानन्दः ।
विचार-मन्थनम् ।
यदा भवान् ईश्वरस्य पुरतः
केवलं नमनं करोति ,
तदा सः भवतः पृष्ठतः
स्वयम् एव दृढं तिष्ठति ।
उपरि कृपाछत्रं धरति ,
वामतः दक्षिणतः तथैव
अधः च दृष्टिं क्षिप्त्वा ,
भवतः संरक्षणं करोति ।
अतः कः अपि वैरिजनः
भवतः विनाश-विषये ,
स्वमानसेन चिन्तनम् अपि
कर्तुं नैव शक्नोति ।
------- संस्कृतानन्दः ।