संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from Bhaskar Thakur
शिक्षकः – पृथिव्याः अक्षरेखा एका काल्पनिकी रेखा । तत्र वस्त्राणि प्रसारयितुं न शक्यन्ते इति जानन्ति वा भवन्तः ?

एकः छात्रः- परन्तु महोदय! तत्र काल्पनिकानि वस्त्राणि तु प्रसारयितुं शक्यानि एव ननु ? 😄

— नारदः ।

😂🤣😆😁😆😂🤣

#hasya
June 25, 2021

 भारते नूतनाः ५४,०६९ कोविड्रोगिणः। 
    नवदिल्ली> राष्ट्रे गतदिने ५४,०६९ जनेषु अपि कोविड्रोगः दृढीकृतः। प्रतिदिन-रोगदृढीकरणमितिः २.९१  प्रतिशतं भवति। इदानीं ६,२७,०५२ रोगिणः उपचर्यायां वर्तन्ते। ह्यः १,३२१ जनाः कोविड्बाधया मृताः। आहत्य मरणानि ३,९१,९८१ अभवन्।


 भारतीया विमानवाहिनिमहानौका सागरस्पर्शाय सिद्धा। 

  कोच्ची> भारतस्य स्वदेशनिर्मिता प्रथमा विमानवाहिनिमहानौका  सागरस्पर्शाय सिद्धा भवति। राष्ट्रस्य महान् स्वप्न एव अनेन पुष्पितप्रायः अस्ति। महानौकायाः निर्माणप्रगतिम् अवलोकयितुं राष्ट्ररक्षामन्त्री राजनाथसिंहः शुक्रवासरे कोच्ची महानौकाशालां प्राप्नोति। रूसियं साङ्केतिकविज्ञानमाधारीकृत्य एव महानौकायाः Integrated Platform Management System नामकं संविधानं सज्जीकृतम्। 

  २००९ तमे वर्षे अस्याः विमानवाहिनिमहानौकायाः निर्माणं प्रारब्धम्। २०१३ तमे औद्योगिगं 'लोञ्चिंङ्' कृतम्। २०२० नवम्बरमासे प्राथमिकपरीक्षणं विधत्तम्।


 परिदेवने लब्धे २४ होराभ्यन्तरे व्याजलेखाः निर्मार्जनीयाः इति सामाजिकमाध्यमान् प्रति भारतम् ।

   नवदिल्ली> परिदेवने लब्धे २४ होराभ्यन्तरे व्याजलेखा: निर्मार्जनीयाः इति सामाजिकमाध्यमान् प्रति भारतसर्वकारः निर्देशः अदात्। मुखपुस्तिका, ट्विट्टर् , इन्स्टग्राम् , युट्यूब् इत्यादि सामाजिकमाध्यमानां प्रति भवति निर्देशः। भारतस्य नूतन-सूचनाप्रौद्योगिक-विद्यानियमान् अनुसृत्यैव भवति एषः निर्देशः।

कोऽपि व्यक्तेः नाम्नि व्याजलेखा अस्ति इति परिदेवनं लप्स्यते चेत् २४ होराभ्यन्तरे तत् निर्मार्जनीयम्। निर्देशो अवश्यं पालनीयः इत्यस्ति केन्द्रनूतनसूचनाप्रौद्योगिकमन्त्रालयेन सामूहिकमाध्यमान् प्रति प्रदत्तः आदेशः।

प्रमुखव्यक्तीनां नाम्नि व्याजलेखं निर्माय तस्मात् दुष्टाशयानां प्रसारणं  अस्ति । तद्वत् सामान्यजनानां नाम्नि व्याजलेखां निर्माय आर्थिकचौर्यमपि कर्तुं साहचर्यः वर्तते इत्यादीन् गणयित्वा एव भारतस्य नूतनसूचना-प्रद्यौगिक-विद्यामन्त्रालयस्य  सुप्रधाननिर्दैशः।


डेल्टा विभेदः ४५ राष्ट्रेषु दृढीकृतः इति लोकस्वास्थ्यसंघटनम्।

जनीव> अतितीव्रव्यापनक्षमस्य कोविड्वैराणोः 'डेल्टा विभेदः' लोके ८५ राष्ट्रेषु दृढीकृतः इति लोकस्वास्थ्यसंघटनेन उक्तम्। तेषु एकादशराष्ट्रेषु गतसप्ताहाभ्यन्तरे एव एषः विभेदः दृढीकृतः। आल्फ, बीट्टा, गाम, डेल्टा इत्यादि वैराणुविभेदान् ससूक्ष्मं निरीक्ष्यमाणः अस्ति इति लोकस्वास्थ्यसंघटनेन प्रकाशिते कोविड् १९ वीक्लि एप्पिडमियोलजिक्कल् अप्डेट् मध्ये सूचितमस्ति। डेल्टाविभेदरोगबाधिताः अन्यविभेदबाधितापेक्षया अधिकतया प्राणवायुम् अपेक्षते। अतः मरणसंख्या अपि अधिका एव इति सिंहपुरे कृताध्ययने प्रोक्तमस्ति। जप्पाने कृताध्ययने अपि आल्फा विभेदापेक्षया डेल्टाविभेदः शीघ्रतया व्यापनक्षमतायुक्तः इति च संसूचितमस्ति।


~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - द्वितीया शाम 06:11 तक तत्पश्चात तृतीया

दिनांक - 26 जून 2021
दिन - शनिवार
शक संवत - 1943
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - उत्तराषाढा 27 जून रात्रि 02:36 तक तत्पश्चात श्रवण
योग - इन्द्र रात्रि 07:19 तक तत्पश्चात वैधृति
राहुकाल - सुबह 09:20 से सुबह 11:01 तक
सूर्योदय - 06:00
सूर्यास्त - 19:22
दिशाशूल - पूर्व दिशा में
Forwarded from 🏆 Sanskrit Mantram Classes 🏆
https://youtu.be/SjXe73ZW1-A
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Yesterday's newspaper 25/06/2021
🍃 नालिकेर सुभाकारागारा असौ सुरसापिका।
रावणारिक्षमेरा पूः आभेजे हि न न अमुना ॥ २९॥


🔸नारियल वृक्षों से आच्छादित, रंग-बिरंगे भवनों से निर्मित अयोध्या नगर, रावण को पराजित करने वाले राम का, अब समुचित निवास स्थल बन गया।


विलोम श्लोक :—

🍃 ना अमुना नहि जेभेर पूः आमे अक्षरिणा वरा।
का अपि सारसुसौरागा राकाभासुरकेलिना ॥ २९॥


🔸अनेकों विजयी गजराजों वाली भूमि द्वारका नगर में धर्म के वाहक सताप्रिय कृष्ण, दिव्य वृक्ष पारिजात से दीप्तिमान, का प्रवेश क्रीड़ारत गोपियों संग हुआ।

#Viloma_Kavya
ओ३म्

384. संस्कृत वाक्याभ्यासः

वर्षायाः कारणात् सा बालिका स्खलितवती।
= वर्षा के कारण वह बच्ची फिसल गई।

बालिका रोदिति।
= बच्ची रो रही है।

बालिका क्लिन्ना जाता।
= बच्ची गीली हो गई ।

माता धावित्वा ताम् उन्नयति।
= माँ दौड़कर उसे उठाती है।

माता स्वशाटिकया बालिकां प्रौञ्छति।
= माता अपनी साड़ी से बच्ची को पोंछती है।

बालिकां नूतनानि वस्त्राणि धारयति।
= बच्ची को नए वस्त्र पहनाती है।

माता बालिकां निर्दिशति।
= माँ बच्ची को निर्देश देती है।

वर्षासमये वेगेन न धावनीयम्।
= वर्षा के समय तेज नहीं दौड़ना चाहिये।

अङ्गणे भूमिः चिक्कणा भवति।
= आँगन में भूमि चिकनी होती है।

शनैःशनैः चलनीयम् ।
= धीरे धीरे चलना चाहिये।

वर्षां दृष्ट्वा त्वं तु नृत्यसि स्म।
= वर्षा देखकर तुम तो नाच रहीं थीं।

बालिका – अम्ब ! पुनः स्नानार्थं गच्छानि वा ?
= माँ ! फिर से नहाने जाऊँ ?

– अधुना न पतिष्यामि।
= अब नहीं गिरूँगी।

माता – तर्हि पुनः क्लिन्नानि वस्त्राणि धारय ।
= तो फिर से गीले कपड़े पहन लो।

ओ३म्

385. संस्कृत वाक्याभ्यासः

वयं सर्वे श्रीकृष्णं जानीमः।
= हम सब श्रीकृष्ण को जानते हैं।

वयं सर्वे श्रीकृष्णं वन्दामहे।
= हम सब श्रीकृष्ण को वन्दन करते हैं।

श्रीकृष्णः संस्कृतभाषायाम् एव वदति स्म।
= श्रीकृष्ण संस्कृत भाषा में ही बोलते थे।

संस्कृते एव अर्जुनाय उपदेशम् अयच्छत्।
= संस्कृत में ही अर्जुन को उपदेश दिया।

वयं संस्कृतभाषायां किमर्थं न वदामः ?
= हम संस्कृत भाषा में क्यों नहीं बोलते हैं ?

श्रीकृष्णभक्ताः स्मः वयम् ।
= हम श्रीकृष्ण भक्त हैं ।

अस्माभिः संस्कृतभाषायां वक्तव्यम् ।
= हमें संस्कृत में बोलना चाहिये।

श्रीकृष्णः गोपालकः आसीत्।
= श्रीकृष्ण गौ पालक थे।

वयं गां न पालयामः।
= हम गाय को नहीं पालते हैं।

वयं गोदुग्धम् अपि न पिबामः।
= हम गाय का दूध भी नहीं पीते हैं।

अस्माभिः गोदुग्धं पेयम् ।
= हमें गाय का दूध पीना चाहिये।

गोशालां गत्वा गोपालनम् अपि करणीयम्।
= गौशाला जाकर गौपालन भी करना चाहिये।

योगिराजस्य श्रीकृष्णस्य जन्मजयन्ति निमित्तं सर्वेभ्यः मङ्गलकामनाः ।

ओ३म्

386. संस्कृत वाक्याभ्यासः

तस्य ओष्ठौ रक्तवर्णीयौ स्तः।
= उसके दोनों होंठ लाल हैं।

किमर्थम् ?
= क्यों ?

सः ताम्बूलं खादति।
= वह पान खाता है।

तस्य ताम्बूले तमाखू न भवति।
= उसके पान में तम्बाकू नहीं होती है।

( ताम्रचूडः न भवति।
= तम्बाकू नहीं होती है। )

सः ताम्बूले चूर्णकं , कत्थां च लिम्पति।
= वह पान पर चूना और कत्था लीपता है।

पुगीफलम् एलां च स्थापयति।
= सुपारी और इलायची डालता है।

यदाकदा सः लवंगम् अपि स्थापयति।
= कभी कभी लौंग भी डालता है।

( देवकुसुमम् = लौंग )

भोजनान्तरं सः एकं ताम्बूलं खादति।
= भोजन के बाद वह एक पान खाता है।

सः कुत्रापि निष्ठीवनं न करोति।
= वह कहीं भी थूकता नहीं है।

सः औषधरूपेण एव ताम्बूलं खादति।
= वह औषधि के रूप में ही पान खाता है।

ओ३म्

387. संस्कृत वाक्याभ्यासः

सः शिक्षकः अस्ति।
= वह शिक्षक है।

सा शिक्षिका अस्ति।
= वह शिक्षिका है।

अद्य पर्यन्तम् अनेकान् छात्रान् सः पाठितवान्। ( सा पाठितवती )
= आज तक उसने अनेक छात्रों को पढ़ाया है।

त्रिंशत्वर्षेभ्यः सः / सा पाठयति।
= तीस वर्षों से पढ़ा रहा है / रही है ।

सः / सा बहु प्रेम्णा पाठयति।
= वह बहुत प्रेम से पढ़ाता है / पढ़ाती है।

तस्य / तस्याः छात्राः अधुना बहुषु क्षेत्रेषु वृत्तिं प्राप्तवन्तः।
= उसके छात्र अब बहुत से क्षेत्रों में नौकरी पा चुके हैं।

तेन / तया पाठिताः छात्राः अद्य तस्य / तस्याः गृहम् आगतवन्तः ।
= उसके द्वारा पढ़ाए हुए छात्र आज उसके घर आए।

तिलकं कृत्वा तस्य / तस्याः सम्मानं कृतवन्तः ।
= तिलक करके उसका सम्मान किया।

तस्मै / तस्यै मिष्ठान्नं दत्तवन्तः ।
= उसको मिठाई दी ।

सः / सा छात्रेभ्यः आशीर्वादम् अयच्छत्।
=उसने छात्रों को आशीर्वाद दिया।

सः / सा छात्रान् पृष्टवान् / पृष्टवती।
= उसने छात्रों से पूछा।

भवन्तः / भवत्यः स्वाध्यायं कुर्वन्ति खलु ?
= आप सभी स्वाध्याय करते हैं न ?

छात्राः अवदन् – ” आम् ”
छात्र बोले – ” हाँ ”

सर्वे छात्राः स्वस्तिवाचनं कृतवन्तः।
= सभी छात्रों ने स्वस्तिवाचन किया।

सर्वान् शिक्षकान् शिक्षकदिवसे अहं सादरं वन्दे ।

सर्वाः शिक्षिकाः शिक्षकदिवसे अहं सादरं वन्दे।

#vakyabhyas
Forwarded from N Upadhyaya
नूतनं मासिक गीतम् ।👆🏽
ll वन्दे मातरम् ll

किञ्चित् हसतु l

अस्माकं गृहे सदैव अतिथयः / आप्ताः आगच्छन्तः आसन् l

तदा मम पुण्यपत्तनस्य (Pune) मातृष्वसा अवदत् ” त्वं आयुर्विमा महामन्डलस्य प्रतिहस्तकः (LIC Agent) भव ” l

तदारभ्यः त्रिणि वर्षाणि भूतानि , एकोपि अतिथिः /आप्तः नागतवान् l


एकदा संयुक्तराष्ट्रसंघे कश्मीरविषये चर्चा प्रचलिता आसीत्!

प्रथमम् एकः भारतीयः प्रवक्ता तद्विषये कथितुम् उत्थाय तेभ्यः अनुमतिं याचितवान्!

ते अपि तस्मै अनुमतिं दत्तवान्!

अनुमतिं प्राप्य सः प्रवक्ता भाषणम् आरब्धवान्!

एकदा महर्षिः काश्यपः ( यस्य नाम्नि कश्मीरराज्यम् अभवत्) अटित्वा अटित्वा एकस्य सरोवरस्य समीपं गतवान्!

तत्र स्वच्छं जलं दृष्ट्वा महर्षेः स्नानं कर्तुम् इच्छा अभवत्!

तदा सः तस्य वस्त्राणि सरोवरस्य तीरे स्थापयित्वा स्नानार्थं गतवान्!

स्नानं कृत्वा आगमनात् परं तस्य वस्त्राणि न प्राप्तवान्!

वस्तुतः तस्य वस्त्राणि एकः पाकिस्तानस्य जनः तानि वस्त्राणि चोरितवान् आसीत्!

भारतस्य प्रवक्तुः कथां श्रुत्वा पाकिस्तानस्य प्रवक्ता संयुक्तराष्ट्रसंघस्य सदस्यानां पुरतः चित्कारं कृत्वा उक्तवान्- महोदयाः! एषः मिथ्या कथयति ! तदा तु अस्माकं पाकिस्तानदेशः एव न आसीत्!

तथा भारतस्य प्रवक्ता मृदु हसित्वा उक्तवान्- शृण्वन्तु महोदयाः! तस्मिन् समये पाकिस्तानदेशः एव न आसीत् परन्तु अस्माकं कश्मीरराज्यं तदारभ्य एव आसीत्!

अधुना कश्मीरराज्यं पाकिस्तानस्य अस्ति इति ते कथं वदन्ति??

संयुक्तराष्ट्रसंघस्य सर्वे सदस्याः तदा उच्चैः हसितवन्तः!

ते ज्ञातवन्तः यत् कश्मीरराज्यं भारतस्य एव न तु अन्यस्य कस्यापि इति!

-प्रदीपः

😂🤣😆😁😆😂🤣

#hasya