संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
चित्रनिर्देशकः – इदानीं भवता प्रासादस्य दशमाट्टतः अधः पतनीयम् ।

अभिनेता – (सशङ्कम्) यदि मम शरीरे आघातः अथवा मरणं भवेच्चेत् ?

निर्देशकः – तत्र न कापि चिन्ता, कारणम् एतत् चलचित्रस्य अन्तिमं दृश्यमस्ति । 😝

— नारदः ।

😁🤣😆😂😁😆😂🤣

#hasya
Audio
संस्कृत साप्ताहिकी १९.६
June 19, 2021

 अन्टोणियो गुट्टरसः पुनरपि यू एन् सचिवमुख्यः।

 न्यूयोर्क्> संयुक्तराष्ट्रसभायाः सचिवमुख्यरूपेण अन्टोणियो गुट्टरसः द्वितीयवारमपि पदं स्वीकृतवान्। गतदिने रक्षासमित्याः उपवेशने ऐककण्ठ्येन आसीत्तस्य चयनम्। 

  पोर्चुगलराष्ट्रस्य प्रधानमन्त्रिपदे विराजितः गुट्टरसः २००५ तः २०१५ पर्यन्तं यू एन् अभयार्थिक्षेमसंस्थायाः अधिकारी आसीत्। तदनन्तरं सः संयुक्तराष्ट्रसभायाः सचिवमुख्यरूपेण अवरोधितः। बृहद् वा लघु वा सर्वेषां राष्ट्राणां मिथः विश्वासं सौहृदं च संवर्धयितुम् सर्वं करिष्यामीति द्वतीयवारस्थानलब्ध्यनन्तरं तेन प्रोक्तम्।

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - दशमी शाम 04:21 तक तत्पश्चात एकादशी

दिनांक - 20 जून 2021
दिन - रविवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - चित्रा शाम 06:50 तक तत्पश्चात स्वाती
योग - परिघ रात्रि 09:00 तक तत्पश्चात शिव
राहुकाल - शाम 05:42 से शाम 07:23 तक
सूर्योदय - 05:58
सूर्यास्त - 19:21
दिशाशूल - पश्चिम दिशा में
20 जून 2021 रविवार को शाम 04:22 से 21 जून, सोमवार को दोपहर 01:31 तक एकादशी है।
https://youtu.be/9mCwoVb4jBE
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
रविवार विशेषांक सुधर्मा गीर्वाणवाणी
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
http://sanskritize.com/index.php/22-samriddha-bharatam/30-2021-06-20-05-03-06
अयं जालपुटः संस्कृत-प्रसारे संस्कृतेः पुनरावृत्तेः च मुख्या भूमिका गृहीत्वागच्छति इति मम विश्वासः। अतः अचिरेण विविधानि कार्याणि अस्मिन् जालपुटे आरब्धनीयानि। कानि तानि कार्याणि, कतिविधञ्च पञ्जीकरणम्?

अयं जालपुटः भविष्यति एकं स्थलं यत्र अध्यापकाध्यापिकाः, छात्र-छात्राः च मिलिष्यन्ति। तान् पठन-पाठन वर्गेषु विभाजित्वा ये संस्कृतम् अध्येतुम् इच्छन्ति, ये च पाठयितुम् इच्छन्ति तेषां मेलनं कारयिष्यति अयं जालपुटः। अतः अध्यापकाध्यापिकाः छात्रछात्राः च तत्तत् रूपेण पञ्जीकरणं करणीयम्। तदर्थं मां दूऱभाषाङके 9080230348 तमे सम्पर्कं करोतु अथवा sanscritize@gmail.com विद्युत्पत्र-पेट्टिकां प्रति विद्युत्पत्रं सम्प्रेषतु।

ये वादविवाद-प्रकरणे भागित्वम् इच्छन्ति ते तथैव विद्युत्पत्रं प्रेषन्तु अथवा मां सम्पर्कं कुर्वन्तु।
🍃 हारितोयदभः रामावियोगे अनघवायुजः।
तं रुमामहितः अपेतामोदाः असारज्ञः आम यः ॥ २३॥


🔸मनोहारी, मेघवर्णीय (राम) – को सीता से वियोग के पश्चात संग मिला निर्विकार हनुमान का और सुग्रीव का जो अपनी पत्नी रुमा के श्रद्धेय थे, जो बाली द्वारा सताए जाने के कारण अपना सुख गवाँ विचारहीन, शक्तिहीन हो राम के शरणागत हो गए थे।


विलोम श्लोक :—

🍃 यः अमराज्ञः असादोमः अतापेतः हिममारुतम्।
जः युवा घनगेयः विम् आर आभोदयतः अरिहा ॥ २३॥


🔸तब देवताओं से युद्ध का परित्याग कर चुके, अतुल्य साहसी (प्रद्युम्न), आकाश में संचारित शीतल पवन से पुनर्जीवित हो गुरुजनों का गुणगान अर्जन किया जब उनके द्वारा शत्रुओं को मार विजय प्राप्त किया गया।

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- १७

बन्धनानि खलु सन्ति बहूनि प्रेमरज्जुदृढबन्धमन्यत्।
दारुभेदनिपुणोऽपि षडंघ्रिर निष्क्रियो भवति पंकजकोशे।।१७।।

♦️भावार्थ - बन्धन तो निश्चय ही बहुत है, किन्तु प्रेम रूपी रस्सी का बंधन अत्यन्त दृढ़ होता है। काठ को छेदने में कुशल भँवरा भी कमल के पुष्प में बन्द होकर चेष्टारहित हो जाता है। कमल के साथ अत्यन्त स्नेह होने के कारण उसे छेदने में समर्थ होने पर भी उसे नहीं छेदता।

#Chanakya
Forwarded from kathaaH कथाः
ओ३म्

संस्कृत वाक्याभ्यासः
विद्यालये प्रार्थना अभवत् ।
= विद्यालय में प्रार्थना हो गई।

अनन्तरं व्यायामः भवति ।
= बाद में व्यायाम हो रहा है।

कुलदीपः अग्रे स्थित्वा व्यायामं कारयति।
= कुलदीप आगे खड़ा होकर व्यायाम करा रहा है।

कुलदीपं दृष्ट्वा सर्वे छात्राः तथैव व्यायामं कुर्वन्ति।
= कुलदीप को देखकर सभी छात्र वैसे ही करते हैं।

कुलदीपः संख्यां वदति।
=कुलदीप संख्या बोलता है।

एकम् , द्वे , त्रीणि , चत्वारि , पञ्च , षड् , सप्त , अष्ट

अधुना विपरीतं वदति।
= अब उल्टा बोलता है।

अष्ट , सप्त , षड् , पञ्च , चत्वारि , त्रीणि , द्वे , एकम्

कुलदीपः अधुना सूर्यनमस्कारं करोति कारयति च।
= कुलदीप अब सूर्यनमस्कार करता है , कराता है।

दश पर्यन्तं संख्याः वदति।

ओ३म्

संस्कृत वाक्याभ्यासः
लोकयान-स्थानके सर्वे यानस्य प्रतीक्षां कुर्वन्ति। ( कुर्वन्तः सन्ति)

यदा यानम् आगच्छति तदा सर्वे नामपट्टिकां पठन्ति।

गन्तव्यस्य स्थलस्य पट्टिकां पठित्वा ते यानम् आरोहन्ति।

केचन उपविश्य गच्छन्ति।

केचन उत्थाय गच्छन्ति।

दिव्याङ्गः कोsपि आरोहति तदा जनाः तस्मै स्थानं ददति।

महिलानां पृथक् आसन्दाः सन्ति।

महिलानां कृते चत्वारः आसन्दाः सन्ति।

यदा कस्यापि नगरम् आगच्छति तदा सः अवतरति।

यदा एकः अवतरति तदा स्थानं रिक्तं भवति।

रिक्तं स्थानं दृष्ट्वा अन्यः तत्र उपविशति।

ओ३म्

संस्कृत वाक्याभ्यासः
क्रीडनकम् …. क्रीडनकानि ….
= खिलौना ….. खिलौने ….

क्रीणन्तु …. क्रीणन्तु ….
= खरीदिये …. खरीदिये ….

पू…ऊँ… ऊँ …ऊँ

मधुरा ध्वनिनादं नदति।
= मधुर ध्वनिनादं होता है।

पश्यन्तु एषा चक्री परिभ्रमति।
= देखिये ये चकरी घूमती है।

क्रीणन्तु …. क्रीणन्तु ….
= खरीदिये …. खरीदिये ….

बालकाः प्रसन्नाः भविष्यन्ति।
= बच्चे प्रसन्न होंगे।

क्रीणन्तु …. फेनपात्रं क्रीणन्तु ….
= खरीदिये …. फेनपात्र खरीदिये …

पश्यन्तु … फूत्कारेण फेनः उड्डयते।
= देखिये … फूँकने से फेन उड़ती है।

पुत्तलिका अस्ति …
= गुड़िया है …

पुत्तलिका गीतं गायति।
= गुड़िया गाना गाती है।

क्रीणन्तु …. क्रीणन्तु ….
= खरीदिये …. खरीदिये ….

ओ३म्

359. संस्कृत वाक्याभ्यासः

अद्य रोदिमि अहम् ।
= आज मैं रो रहा हूँ।

किमर्थम् ?
= क्यों ?

प्रातः अहं विद्याभारती-विद्यालयं गच्छामि स्म।
= सुबह मैं विद्याभारती विद्यालय जा रहा था।

बहु मन्दम् एव स्कूटरयानं चालयामि स्म।
= बहुत धीमे स्कूटर चला रहा था।

एकः चिक्रोडः मार्गे आगतः।
= एक गिलहरी रास्ते में आ गई।

चिक्रोडः बहु वेगेन धावति स्म।
= गिलहरी बहुत तेज भाग रही थी।

चिक्रोडः इतस्ततः धावति स्म।
= गिलहरी यहाँ वहाँ दौड़ रही थी।

वारंवारं मार्गं पारयति स्म।
= बार बार रास्ता पार कर रही थी।

मम यानस्य अग्रे अपि धावति स्म।
= मेरे वाहन के आगे भी दौड़ रही थी।

अहं तां रक्षितुं प्रयत्नं कृतवान्।
= मैंने उसे बचाने की कोशिश की।

न जानामि , चिक्रोडः कदा मम यानस्य चक्रस्य अधः आगतः।
= नहीं पता , गिलहरी कब मेरे वाहन के व्हील के नीचे आ गई।

यदा अहं पृष्ठे दृष्टवान् तदा बहु दुखितः अभवम् ।
= जब मैंने पीछे देखा तब मैं बहुत दुखी हुआ।

ओह …

ओ३म्

360. संस्कृत वाक्याभ्यासः

दश दिनेभ्यः मम प्रतिवेशी गृहे नास्ति।
= दस दिन से मेरा पड़ोसी घर में नहीं है।

सः सूचनां विना एव गतवान्।
= वह बिना सूचना के चला गया।

तस्य अङ्गणे मृत्तिकास्थाले जलं नास्ति।
= उसके आँगन में मिट्टी के थाल में पानी नहीं है।

चटकाः चूं चूं … कूजन्ति।
= चिड़ियाएँ चूं चूं … कूजन करती हैं।

मार्जार्याः दुग्धपात्रं रिक्तम् अस्ति।
= बिल्ली का दूध का पात्र खाली है।

प्रातः कोsपि न पूरयति।
= सुबह कोई नहीं भरता है।

मार्जारी सीवति।
= बिल्ली म्याऊँ म्याऊँ करती है।

धेनुः द्वारे रम्भते।
= गाय दरवाजे पर रंभाती है।

शुने रोटिकां कोsपि न ददाति।
= कुत्ते को कोई भी रोटी नही देता है।

अतः श्वानः बुक्कति।
= इसलिये कुत्ता भौंकता है।

#Vakyabhyas
Forwarded from Usha
VID-20210618-WA0086.mp4
53.9 MB
Video from usha

राहुलः मेहुलः च इति मित्रद्वयम् अस्ति।
बहुभ्यः दिनेभ्यः अनन्तरं मार्गे मिलति ।

मेहुलः - अरे राहुल ! कतिभ्यः दिनेभ्यः अनन्तरं भवति मेलनं रे !
चलतु । वलभीं गत्वा चायेन पूरणं करवाव । ( चल । टपरी पे जाके चाय मारते हैं । ) प्रजल्पनम् अपि भवेत् । ( बड़बड़ भी हो जाएं । )

राहुलः - नैव रे ! चायं मा अस्तु । अत्र एव प्रलापाः भवेयुः । कियत् चायं पिबति रे भवान् ! स्वास्थ्यार्थं योग्यं न एव अस्ति । भवान् चायासक्तः अभवत् । मया कतिवारं कथितं यद् भवान् चायं परित्यजतु ।

मेहुलः - मया महान् प्रयत्नः कृतः किन्तु न शक्यम् अभवत् रे ! व्यवसायस्थाने वा गृहे वा येन केन निमित्तेन वारं वारं चायपानं भवति एव । चायपानस्य परित्यजनं कुर्वन्तु इति अन्येभ्यः कथनं तु बहु सुलभम् । किन्तु स्वयेन आचरणं बहु कठिनम् ।

राहुलः - किम् अपि कठिनं न एव अस्ति तत्र । बहु सुलभं तत् । मया तु बहुवारं चायपानस्य परित्यजनं कृतम् अस्ति । भवान् एकवारं भवतु नाम करोतु एव ।

मेहुलः - धन्यः अस्ति भवान् । प्रणामं करोमि ।
)/( )/( )/( )/( )/( )/( )/( )/( )/(
रोगी – वैद्यमहाशय ! मम उदरे रेलयानस्य इव शब्दं करोति, अतः तद्दर्शयितुं भवत्पार्श्वे आगतोsस्मि ।


वैद्यः – ‘ एवं वा तर्हि अत्र शयनं करोतु, पश्यामि’ इति उक्त्वा रोगिणः उदरे स्वकर्णं स्थापयित्वा उक्तवान्- ‘ इदानीं तु किमपि न श्रूयते, सम्भवतः रेलयानं विलम्बेन आगमिष्यति ‘ इति । 😄


— नारदः ।


😁🤣😆😂😁😆😂🤣


#hasya
राजेश्वरी गोडबोले:
🙏

Vishaya:-
SamkshepaRamayanam

Dinam - Ravivasara:
June 20th 2021

Samaya: -
5 30 - 6 30 PM UAE time
(7.00 - 8.00PM IST )

Join Zoom Meeting
https://us02web.zoom.us/j/81356096873?pwd=aTRpVStnSGhXWkN1ak5WT01hUFl1dz09

Meeting ID: 813 5609 6873
Passcode: rama
🙏

नमस्ते

वाल्मीकिरामायणस्य प्रथमसर्गस्य - सङ्क्षेपरामायणस्य कक्ष्याया: आरम्भ: अद्य भवति।

कक्ष्या प्रति  रविवासरे
५:३०- ६:३० pm UAE ,
( ७:०० -८:०० pm IST ) भवति।

कक्ष्यासम्बन्धिता: केचन अंशाः।

 - कक्ष्या सरलसंस्कृतभाषया प्रचलति। अन्यभाषाद्वारा विवरणं न भवति।
 - एषा पारायणकक्ष्या नास्ति। उच्चारणपाठनम् अपि न भवति।
 - संस्कृतेन श्लोकानाम् अर्थस्य अध्ययनं भवति। श्लोक: पदच्छेद: अन्वयः अर्थश्च उच्यन्ते।
 - श्लोक: पदच्छेद: अन्वयश्च whatsapp गणे  प्रेष्यन्ते।
 - कक्ष्यायाः ध्वनिमुद्रणं नास्ति।
 - कक्ष्या निश्शुल्का अस्ति।
 - कक्ष्या zoom द्वारा प्रचलति। Zoom link गणे प्रेषयिष्यति।

धन्यवाद:।