संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
संस्कृत संवादः । Sanskrit Samvadah
Do you read all posts by this channel?
🌱 Why was this channel created?
I was eager to learn and explore Sanskrit.😇 I searched for various groups on social media platforms like whatsapp, Facebook, Telegram.
There were many groups full of Sanskrit community but what was missing?😨
Not a single group or channel provided me daily dose on Sanskrit that is everything available.
So I myself created this channel to get daily dose of Sanskrit which includes daily radio broadcast, News bulletin, shlokas, Jokes, current affairs, stories, sanskrit classes, kavya brilliance, newspaper, videos, images and interaction.🤩

Even Today NOT A SINGLE PLATFORM provides this kind of varities of Sanskrit. This is very unfortunate.😔
But as you can see from the poll only handful of people attend these.

How can YOU change this? 🥺
Just give a genuine try to add more People to this channel.
You can add people from various platforms like Whatsapp, Facebook, Twitter, Instagram, Kutumb app.📱

Just Send them this link and try to convince them why this channel is worth their time 🕊✉️

SIMPLE AND POWERFUL☀️

https://t.me/samvadah
संस्कृत संवादः । Sanskrit Samvadah pinned «🌱 Why was this channel created? I was eager to learn and explore Sanskrit.😇 I searched for various groups on social media platforms like whatsapp, Facebook, Telegram. There were many groups full of Sanskrit community but what was missing?😨 Not a single group…»
आङ्ग्लभाषायाः बहुप्रसिद्धः कविः टी. एस्. एलियट् हार्वर्ड विद्यापीठे यदा आसीत् तदा संस्कृतं तथा भारतीयं दर्शनम् अधीतवान्।

अनन्तरं सः लिखितवान् ---

चार्ल्ज़ लैनमैन नेतृत्वे वर्षद्वयं संस्कृतपठनं तथा जेम्ज़ वुड्ज़ सहायतया एकवर्षपर्यन्तं पातञ्जलेः आध्यात्मिकज्ञानस्य प्रहेलिकाः अवगन्तुम् मम प्रयत्नः --- एते मां ज्ञानप्रकाशस्य वृत्ते आनीतवन्तौ। भारतीयानां दार्शनिकानां अतिसूक्षम् विश्लेषणानि पठनन्तरं पाश्चात्य दार्शनिकाः प्रथमचरणविद्यार्थिनः इव दृश्यन्ते। भारतीयदार्शनिकेभ्यः पाठयमानं ज्ञानम् अहम् अवगमनीयम् चेद् अहं पाश्चात्य संस्कृतेः प्रचलितान् विचारान् विस्मरणीयम्। एषः न व्यावहारिकः मम स्थित्याम्।
🍃 ताटकेयलवादत् एनोहारी हारिगिर आस सः।
हा असहायजना सीता अनाप्तेना अदमनाः भुवि ॥ २१॥


🔸ताड़कापुत्र मारीच को काट मारने से प्रसिद्द, अपनी वाणी से पाप का नाश करने वाले, जिनका नाम मनभावन है, हाय, असहाय सीता अपने उस स्वामी राम के बिना व्याकुल हो गईं (मारीच द्वारा राम के स्वर में सीता को पुकारने से)।


विलोम श्लोक :—

🍃 विभुना मदनाप्तेन आत आसीनाजयहासहा।
सः सराः गिरिहारी ह नो देवालयके अटता ॥ २१॥


🔸प्रद्युम्न संग देवलोक में विचरण कर रहे कृष्ण को रोकने में, पुत्र जयंत के शत्रु प्रद्युम्न के अट्टहास को अपनी बाणवर्षा से काट कर शांत करनेवाले, अथाह संपत्ति के स्वामी, पर्वतों के आक्रमणकर्ता इंद्र, असमर्थ हो गए।

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- १५

अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः।
विधिवशात्प्रदेशमुपागतः कुटजपुष्परसं बहु मन्यते।।१५।।

♦️भावार्थ - भौंरा जब कमलिनी के मध्य में रहता था, तब कमलिनी के पराग के रस का पान कर उसके मद में अलसाया रहता था। किन्तु अब कालवश परदेश में आकर कुटज के फूल के रस को ही बहुत मानता है, जिसमें न रस है और गन्ध।।

#Chanakya
Forwarded from kathaaH कथाः
ओ३म्
३४८. संस्कृत वाक्याभ्यासः

सुभाषः रेलयानात् यानपेटिकाम् अवतारयति।
= सुभाष रेल से अटैची उतारता है।

एकां यानपेटिकाम् अवतारितवान् ।
= एक अटैची उतारता है।

पुनः उपरि गच्छति।
= फिर से ऊपर जाता है।

द्वितीयां यानपेटिकाम् अवतारयति।
= दूसरी अटैची उतारता है।

सः पुनः रेलकोष्ठं प्रविशति।
= वह फिर से रेल के कम्पार्टमेंट में घुसता है।

पुनः तृतीयां यानपेटिकाम् अवतारयति।
= फिर से तीसरी अटैची उतारता है ।

सः पुनः रेलयानम् आरोहति।
= वह फिर से रेल में चढ़ता है।

एकं चक्रासन्दम् अवतारयति।
= एक व्हील चेयर उतारता है।

इतोsपि एकवारं सः रेलकोष्ठं गच्छति।
= वह एक बार और भी रेल कम्पार्टमेंट में जाता है।

एकां वृद्धां महिलाम् अवतारयति।
= एक बूढ़ी महिला को उतारता है।

सः तां वृद्धां अङ्के उन्नीय अवतारयति।
= वह उस वृद्धा को गोदी में उठाकर उतारता है।

चक्रासन्दे तां वृद्धाम् उपावेशयति।
= व्हीलचेयर पर वृद्धा को बिठाता है।

( अग्रे किं भवति ? किम् अभवत् ? तद् श्वः पठन्तु
= आगे क्या होता है ? क्या हुआ ? ये कल पढ़ियेगा )

{ निवेदनम् न केवलं पठन्तु अपितु संस्कृते सम्भाषणम् अपि कुर्वन्तु ।
= निवेदन – न केवल पढ़िये बल्कि संस्कृत में बातचीत भी करिये )


ओ३म्
३४९. संस्कृत वाक्याभ्यासः

( ह्यस्तनं पाठम् अग्रे पठन्तु ।
= कल के पाठ को आगे पढ़िये )

वृद्धया सह तस्याः पौत्री आसीत् ।
= वृद्धा के साथ उसकी पोती थी।

पौत्री दशवर्षीया अस्ति।
= पोती दस वर्ष की है।

सा पौत्री शनैः शनैः चक्रासन्दं चालयति।
= वह पोती धीरे धीरे व्हीलचेयर चलाती है

चक्रासन्दे तस्याः रुग्णा पितामही उपविष्टा अस्ति ।
= व्हीलचेयर पर उसकी बीमार दादी बैठी है।

सुभाषः यानपेटिकाः नयति।
= सुभाष अटैचियाँ उठाता है।

यानपेटिकानाम् अधः चक्राणि सन्ति
= अटैचियों के नीचे व्हील हैं

अतः शुभाषस्य कृते सुकरं भवति।
= अतः सुभाष के लिये सरल हो जाता है।

सः एकां लघु-यानपेटिकां चक्रासन्दे स्थापयति।
= वह एक छोटी अटैची व्हीलचेयर पर रखता है।

ते सर्वे रेलस्थानकात् बहिः आगच्छन्ति।
= वे सभी रेलवे स्टेशन से बाहर आते हैं

रक्षायानेन गृहं गच्छन्ति।
= रिक्शा से घर जाते हैं ।


ओ३म्
३५०. संस्कृत वाक्याभ्यासः

सः हीरा श्रेष्ठी अस्ति।
=वह हीरा सेठ है।

हीरा श्रेष्ठी वस्त्रविक्रेता अस्ति।
= हीरा सेठ वस्त्र विक्रेता है।

तस्य बहु विशालं वस्त्रापणम् अस्ति।
= उसके बहुत बड़ी कपड़े की दूकान है।

तस्य आपणे धनिकाः अपि आगच्छन्ति ।
= उसकी दुकान में धनिक भी आते हैं।

निर्धनाः अपि आगच्छन्ति।
= निर्धन भी आते हैं ।

धनिकाः उत्तमानि वस्त्राणि कृणन्ति।
= धनिक अच्छे कपड़े खरीदते हैं ।

निर्धनाः समान्यानि वस्त्राणि कृणन्ति।
= निर्धन लोग सामान्य कपड़े खरीदते हैं ।

सः निर्धनेभ्यः अधिकं मूल्यं न स्वीकरोति।
= वह निर्धनों से अधिक मूल्य नहीं लेता है।

श्रावण-मासे हीरा श्रेष्ठी निर्धनेभ्यः बालकेभ्यः वस्त्राणि ददाति।
= सावन महीने में हीरा सेठ निर्धन बच्चों को वस्त्र देता है।

ये बालकाः विद्यालयं गच्छन्ति तेभ्यः गणवेशं ददाति।
= जो बच्चे विद्यालय जाते हैं उन्हें गणवेश देता है।

सः अल्पं वदति ।
= वह कम बोलता है ।

सः अल्पेन एव वार्तां समापयति।
= वह थोड़े में बात समाप्त करता है।

अचिरेण एव सः भोजनं समापयति।
= थोड़े में ही वह भोजन समाप्त करता है।

शिखा चलचित्रागारं गच्छति।
= शिखा थियेटर जाती है।

स्तोकमेव चलचित्रं दृष्ट्वा बहिः आगच्छति।
= थोड़ी ही फ़िल्म देखकर बाहर आ जाती है।

तद् चलचित्रं तस्यै न अरोचत।
= वो फ़िल्म उसे पसंद नहीं आई।

शंकराचार्यः अल्पमेव अजीवत्।
= शकराचार्य जी थोड़ा ही जिये।

तस्याः पार्श्वे स्तोकमेव धनम् अस्ति।
= उसके पास थोड़ा ही धन है।

स्तोकेन धनेन सः जीवनं यापयति।
= थोड़े ही धन से वह जीवन बिताता है।

प्रतिदिनं स्वल्पं स्वल्पं धनं सञ्चयतु , धनं वर्धिष्यते।
= प्रतिदिन थोड़ा थोड़ा धन इकट्ठा करिये धन बढ़ेगा।

#Vakyabhyas
नमः सर्वेभ्यः
Samskritha Bharathi’s
(परिचयः) Parichayaha Exam Preparation (Level 2) crash Course
On 20.06.2021, 27.06.2021, 04.07.2021, 11.07.2021, 18.07.2021 (Five Sundays) from 4.30 to 5.30 pm
GoogleMeet id
https://meet.google.com/psv-gkyq-kuj
वयं सर्वे मिलित्वा कुर्मः
सर्वे आगच्छन्तु, अन्यान् अपि आह्वयन्तु
श्रीमान् के.एस् सुदर्शनवर्यस्य (कुप्पहळ्ळी सीतारामय्य सुदर्शनः) जन्म १९३१ तमवर्षस्य जूनमासस्य १८ दिनाङ्के इदानीन्तनछत्तीसगढ़प्रदेशस्य रायपुरे अभवत् । एतेषां कुटुम्बीयाः मूलतः कर्णाटकीयाः । मध्यप्रदेशस्य सागरविश्वविद्यालयतः अभियान्त्रिकीं पदवीं प्राप्य स्वस्य विद्याभ्यासानन्तरं रा.स्व.सङ्घस्य प्रचारकः सन् देशसेवाम् आरब्धवान् । राष्ट्रियस्वयंसेवकसङ्घस्य पञ्चमः सरसङ्घचालकः आसीत् (२०००तः २००९ पर्यन्तम् )। एषः स्वस्य ८१तमे वर्षे जन्मस्थाने रायपुरे सेप्टेम्बर् १५ दिनाङ्के विधिवशः अभवत् ।🙏🏼
अस्माकं मस्तिष्के सन्ति 100000000000 (शत बिल्लियन्) तान्त्रिका-कोषिकाः (न्यूरॉन्ज़)। तेषु प्रत्येका कोषिका 60,000 अन्यान् तान्त्रिका-कोषिका सह साइनैप्स इत्याख्येन संयोगेन सम्बन्द्धाः सन्ति। कल्पना कुर्वन्तु। समस्तम् 6000000000000000 सम्पर्क-बिन्दवः।

यद्मात्रं वयं मस्तिष्कम् उपयोगम् कुर्मः तद्मात्रं एषाः सम्पर्क-बिन्दवः सम्यक् कार्यं कुर्वन्ति।

अतः यदि वयम् संस्कृत-श्लोकान् मन्त्राणि-स्तोत्राणि च अल्पायु-शिशुभ्यः (3 वयसि आरभ्य) स्मरणं कारयित्वा ते च प्रतिदिनं तान् उच्चरन्ति तदा तेषां स्मरणशक्तिः संवर्धयिष्यते। तथा च यदि वयं तेैः सह अन्याभिः भाषाभिः सहितं संस्कृते संवादं कुर्मः, तदा तेषां बुद्धि-वर्धनाय सहायकः भविष्यति।

वृद्धाः अपि यदि संस्कृत-श्लोकान् स्मरणं कृत्वा यदा-कदा उच्चरन्ति, तदा पार्किंसन्ज़ ऐल्जमइर्ज दृशाः रोगाः समीपमेव न आगच्छन्ति।
हितोपदेशः - HITOPADESHAH

मूल श्लोकः:

मूलं भुजङ्गैः कुसुमानि भृङ्गैः।
शाखाः प्लवङ्गैः शिखराणि भल्लैः।।
नास्त्येव तच्चन्दनपादपस्य।
यन्नाश्रितं दुष्टतरैश्च हिंस्रैः।। 396/149।।

अर्थः:

चंदन के वृक्ष की जड़ें विषैले सर्पों से भरी होती हैं, फूल भँवरों से, शाखाएँ बंदरों से, और चोटियाँ नुकीले भल्लों से। इस चंदन के वृक्ष का ऐसा कोई भी अंग नहीं है जो दुष्ट और हिंसक वस्तुओं से मुक्त हो।

Translation:

The base of the sandalwood tree is surrounded by poisonous serpents, the flowers are full of bees, the branches are crowded with monkeys, and the peaks are with spears. There is no part of that tree which is not covered by cruel and wild beings.

ॐ नमो भगवते हयास्याय।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah pinned «नमः सर्वेभ्यः Samskritha Bharathi’s (परिचयः) Parichayaha Exam Preparation (Level 2) crash Course On 20.06.2021, 27.06.2021, 04.07.2021, 11.07.2021, 18.07.2021 (Five Sundays) from 4.30 to 5.30 pm GoogleMeet id https://meet.google.com/psv-gkyq-kuj वयं सर्वे…»
एकः आपणिकः गृहं गत्वा स्वपत्नीम् उक्तवान् अयि शृणोतु! अहं बुभुक्षितः अस्मि अतः शीघ्रं मह्यं भोजनं ददातु!

गृहिणी उक्तवती- मम महती शिरोवेदना बाधते! अहं किञ्चित् विश्रामं कुर्वती अस्मि!

कृपया भवान् स्वयमेव पात्रात् अन्नं निष्कास्य खादतु, व्यञ्जनम् अपिच भर्जकानि अपि सन्ति!

आपणिकः इत्युक्ते तस्याः पतिः उक्तवान्- अहो एवं वा! अहं तु चिन्तितवान् यत् शीघ्रं भोजनं समाप्य भवत्याः सह विपणीम् गत्वा वस्त्राणि क्रेष्यामि इति!

परन्तु भवत्याः तु शिरोवेदना अस्ति अतः अद्य तु न भविष्यति!

तदा झटिति सा उत्थाय उक्तवती- अहो अस्तु अस्तु इदानीमेव भवत्कृते अहं भोजनं आनयामि अहं तु केवलं विनोदाय एव उक्तवती आसम्!

मम शिरोवेदना नास्ति!

😁🤣😆😂😁😆😂🤣

#hasya
Forwarded from पुष्प राज: