संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
उच्यते इति कयोः धात्वोः कर्मणि रूपमस्ति।
Anonymous Quiz
21%
वद् - ब्रू
27%
वच् - ब्रू
29%
वद् - वच्
23%
उच् - ब्रू
१। हे गङ्गे मम कुमतिकलापं हर।
• Hey Ganga, take away my evil thoughts.
• हे गंगा, मेरे बुरे विचारों को दूर कर दो।

२। सुविस्तृतमासीत् भाषणम्।
• The speech was very elaborate.
• भाषण बहुत विस्तृत था।

३। क्रुद्धः महिषः अन्यान् तुम्फति।
• The angry buffalo injures others.
• गुस्सैल भैंसा दूसरों पर हमला करती है।

४। सर्वे कामेन क्रोधेन च आवृताः सन्ति।
• Everyone is enveloped by desire and anger.
• सभी काम और क्रोध से घिरे हुए हैं।

५। आत्मज्ञानविहीनाः अधोगतिं प्राप्नुवन्ति।
• Those lacking atma-jnaana meet their downfall.
• आत्मज्ञान से रहित व्यक्ति अधोगति को प्राप्त होते हैं।

६। भूमौ उपविश्य खादन्तु ते।
• Let them sit on the ground and eat.
• वे भूमि पर बैठकर खाएं।

७। गजः उन्मत्तः जातः तेन हस्तिपकः अपि पातितः।
• The elephant went mad and the mahout was thrown down ( by the elephant).
• हाथी पागल हो गया और अपने महावत को भी गिरा दिया।

८। गृहेषु अपि वृक्षान् आरोपयन्ति जनाः।
• People plant trees in houses also.
• लोग घरों पर भी पेड़ लगाते हैं।

९। त्वं कानि स्थानानि अपश्यः।
• Which places did you see?
• तुमने कौन-कौन सी जगहें देख लीं ।

१०। घनधूमिका आलिङ्गनेच्छया पर्वतम् आच्छादितवती।
• The dense fog covered the mountain with a desire to embrace it.
• घनी धुंध ने पर्वत को आलिंगन की इच्छा से ढक लिया।

@samvadah #vakyabhyas
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः राष्ट्रियवाचनदिवसः सङ्गीतदिवसः च
🗓२०/०६/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कीदृशं सङ्गीतं प्रियं तस्य विशेषता का तथा च पतनं वाचनं किमर्थमावश्यकमिति वक्तुं शक्यते) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🌿भुक्त्वा तृणानि शुष्काणि पीत्वा तोयं जलाशयात्।
दुग्धं यच्छन्ति लोकेभ्यो धेनवो लोकमातरः॥


🌞 धेनवः शुष्काणि तृणानि भुक्त्वा जलाशयात् तोयं पीत्वा लोकेभ्यो दुग्धं यच्छन्ति। ताः खलु लोकमातरः।

🌷गायें सूखी घास खाकर और जलाशयों से पानी पीकर लोगों को दूध देती हैं। गायें पूरे लोक की माएँ हैं।

🌹Cows give milk to people by eating dried grass and drinking water from reservoirs. The cows belong to the whole world.

#Subhashitam
गोहितमिदम् वेणुनादं करोति श्रीकृष्णः।
गोहितम् अत्र कः समासः अस्ति।
Anonymous Quiz
51%
चतुर्थीतत्पुरुषः समासः
17%
अव्ययीभावसमासः
13%
बहुव्रीहिसमासः
19%
कर्मधारयः समायः
१। अत्र तत्र न ष्ठीव।
• Do not spit here and there.
• यहाँ-वहाँ मत थूकें।

२। कासनसमये वेदना भवति किम्।
• Do you feel pain while coughing?
• क्या खाँसते समय वेदना होती है।

३। एकलक्षम् इति सङ्ख्यायां पञ्च शून्याः भवन्ति।
• There are five zeros in the numeral for one Lakh.
• एक लाख में पाँच शून्य होते हैं।

४। नीललोहितवर्णः अस्मिन् कक्षे नास्ति।
• There is no violet color in this room.
• इस कमरे में बैंगनी रंग नहीं है।

५। कण्ठस्य शुद्ध्यर्थं गण्डूषयति।
• He gargles to cleanse his throat.
• वह गले की सफाई के लिए गरारे करता है।

६। यदि विषयान् ध्यायति तर्हि तेषु सङ्गः वर्धते।
• If one contemplates on objects, attachment to them grows.
• यदि कोई विषयों का ध्यान करता है, तो उनमें आसक्ति बढ़ती है।

७। वार्षिकं शुल्कं तु तेभ्यः प्रदत्तमेव।
• The annual fee has indeed been paid to them.
• वार्षिक शुल्क तो उन्हें दे दिया है।

८। नूतना भाषा अपि पठितव्या।
• A new language should also be learned.
• नई भाषा भी पढ़नी चाहिए।

९। अग्रिममासे केरलं गन्तास्मि।
• I will go to Kerala next month.
• अगले महीने मैं केरल जाऊँगा।

१०। अधिकवेगकारणेनैव अपघातः जातः।
• The accident occured due to overspeeding.
• अधिक गति के कारण ही दुर्घटना हुई।

@samvadah #vakyabhyas
Live stream scheduled for
मित्रम्। भो कौतुक ज्ञानं प्राप्तुं कानि स्थानानि सन्ति।
कौतुकः। पञ्च सन्ति।
१ नापितापणम्
२ ताम्बूलापणम्
३ रेलयानस्य सामान्या श्रेणी
४ मदिरां यः पीतवान्
५ वाट्सैप्समूहाः

😁😁😁

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादीनि
🗓२१/०६/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं ( कश्चिदपि संस्कृतसम्बद्धः विषयः वदनीयः) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_