संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🌿अपमानितोऽपि कुलजो न वदति परुषं स्वभावदाक्षिण्यात्।
न हि मलयचन्दनतरुः परशुप्रहतः स्रवेत् पूयम्॥


🌞 पराभूतः अपि सत्कुले जातः पुरुषः निष्ठुरवाक्यानि सहजसिद्धदयाभावात् न वदति । मलयगिरौ चन्दनतरुः कुठारेण आहतः अपि दुर्गन्धं न प्रसरति सुगन्धमेव प्रसरति॥

🌷अच्छे परिवार का व्यक्ति अपना पराभव होने पर भी अशिष्ट शब्द नही कहता। मलयपर्वत पर स्थित चन्दन वृक्ष फरसे से मारने पर भी दुर्गन्ध नहीं (सुगन्ध ही) देता है।

🌹Even when insulted, a noble-family-born person does not say uncivilised words, because of his innate natural politeness. The sandal tree of the Malaya mountain does not give out filthy smell [even] when cut with an axe. (It only gives out good smell.)

#Subhashitam
मकरः निःश्रेणिम् अवधानेन अवरोहति।
किं पदं दुष्टमस्ति।
Anonymous Quiz
34%
निःश्रेणिम्
24%
अवधानेन
23%
अवरोहति
19%
नास्ति दुष्टं पदम्।
१। माता रामो मत्पिता रामचन्द्रः।
• Rama is my mother and Ramachandra is my father
• मेरी माता राम हैं और मेरे पिता रामचंद्र हैं।

२। दूरादेव भवन्तम् अभिज्ञातवान्।
• Recognized you from afar.
• तुम्हें दूर से पहचान लिया।

३। वृक्षाधः उपवेशने महान् आनन्दः आगच्छति।
• Sitting beneath the tree gives immense joy.
• पेड़ के नीचे बैठने से महान आनंद होता है।

४। देशरक्षणार्थं प्राणान् समर्पय।
• Offer your life for protection of the country.
• देश की रक्षा के लिए अपने प्राणों को समर्पित करो।

५। विद्युद्वाहनं प्रसिद्धं जायमानमस्ति।
• Electric vehicle is becoming famous.
• विद्युत् वाहन प्रसिद्ध हो रहा है।

६। नलेन सेतुमकारयत्।
• Got the bridge built by Nala.
• नल से सेतु बनवाया।

७। रामराज्यम् आरब्धं भोः।
• The reign of Rama has begun, my friend!
• राम राज्य का आरंभ हो गया है।

८। माता पिता च कुत्र गतौ।
• Where have mother and father gone?
• माँ और पिता कहाँ गए हैं।

९। नास्ति मूलमनौषधम्।
• There is no root which is not a medicine.
• कोई भी मूल(जड़) औषधि नहीं है ऐसा नहीं है।

१०। अवधानी भव त्वम्।
• Be attentive.
• सतर्क रहो।

@samvadah #vakyabhyas
Live stream scheduled for
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
राष्ट्रस्तरीया परीक्षा रामायण ओलम्पियाड् – 2024

विवरणपत्रम्

संस्कृतेन रामायणं रामायणद्वारा संस्कृतम्

ई-मैल्: ramayanamolympiad@gmail.com
चलवाणीसङ्ख्या: +91 8790712319

प्रिय संस्कृतानुरागिणः,

प्रथमतया आन्ध्रप्रदेशस्य संस्कृतभारत्याः द्वारा रामायणमधिकृत्य राष्ट्रीयस्तरीया 'Ramayana Olympiad' नामक online माध्यमेन परीक्षा एका समर्पित-प्रतिष्ठितयोजना विद्यते।

अर्हाः: आबालवृद्धं संस्कृतज्ञाः सर्वेऽपि।

समूहाः:
- बालसमूहः (वयः दशतः 18 वत्सरपर्यन्तम्)
- प्रौढसमूहः (18 वर्षाणाम् उपरि)

पञ्जीकरणम् एवं शुल्कसूचना:
- पञ्जीकरणम् www.ramayanaolympiad.com द्वारैव करणीयं भवति।
- पञ्जीकरणस्य आद्यः दिनाङ्कः: 15-05-2024
- पञ्जीकरणाय अन्तिम दिनाङ्कः: 01-08-2024

विदेशेभ्यः ये केऽपि इच्छुकाः संस्कृतपठितारः अस्यां परीक्षायां भागं ग्रहीतुम् अर्हन्ति।

परीक्षाशुल्कम्:
- प्रथमस्तरस्य परीक्षाशुल्कम्: ₹100/-

निश्शुल्कं पाठ्यपुस्तकम् अवारोपयितुं शक्यते।

परीक्षानियमानाम् अभिज्ञानाय www.ramayanaolympiad.com दृश्यताम्।
🌿साक्षराः विपरीताश्चेद्राक्षसा एव केवलम्।
सरसो विपरीतश्चेत् सरसत्वं न मुञ्चति॥


🌞 अक्षराणां विपर्यस्तविन्यासेन अर्थगौरवं वर्णयति पद्यमिदम्। साक्षराः यदि विपरीतमाचरन्ति तर्हि ते राक्षसाः भवन्ति। किन्तु सरसो विपरीत अपि शब्दक्रमस्य विपर्यासेनापि सरस एव भवति। सरसः व्यक्तिः कदाचित् स्वस्य स्वभावं रसयुक्तत्वं न मुञ्चति।

🌷साक्षर (लोग जो अक्षरज्ञान रखते हैं) वो क्रम विरुद्ध होकर (विपरीताचरण से) राक्षस बन जाते हैं। पर सरस व्यक्ति विपरीतक्रम वाला होकर भी सरसत्व नहीं छोड़ता। वो हर स्थिति में सरस रहता है।

🌹If [the word] साक्षराः (=scholars) become otherwise, they turn to राक्षसाः (=devils). [But] if [the word] सरस (=charming) is reversed, it does not leave out charmingness. This is play on words and meaning.

@Usha411 #Subhashitam #Celebrating_Sanskrit
प्रजेश रमेश महेश सुरेश दिनेश ।
कः सन्धिः कृतः एतेषुः पदेषु।
Anonymous Quiz
63%
गुणसन्धिः
16%
वृद्धिसन्धिः
14%
पूर्वरूपसन्धिः
7%
यान्तवान्तादेशसन्धिः
१। पश्य तत् वर्तुलाकारम् आम्रम्।
• Look at that round-shaped mango.
• उस गोल आकार वाले आम को देखो।

२। शिशुना मातुः वेणी गृहीता।
• The mother’s plait was held by the child
• बच्चे ने माँ की चोटी पकड़ ली है।

३। गच्छति याने आरोढुं न प्रयतस्व।
• Do not try to board the moving vehicle.
• चलते वाहन में चढ़ने का प्रयास न करो।

४। प्रवहमानः वायुः शुष्यन्ति पत्राणि अनयत्।
• The blowing wind carried away dry leaves.
• बहती हवा सूखते हुए पत्तों को ले जाती है।

५। कः सौरमासः चलति अधुना।
• Which solar month is going on now?
• अभी कौन सा सौरमास चल रहा है।

६। तव जन्मदिनाङ्कः कः।
• What is your date of birth?
• तुम्हारी जन्मतिथि क्या है।

७। तिसृषु रामस्य माता का।
• Who is the mother of Rama among the three?
• तीनों में से राम की माता कौन है।

८। दशानाम् उपनिषदां भाष्यम् उपलब्धमस्ति।
• The commentary on ten Upanishads is available.
• दस उपनिषदों की व्याख्या उपलब्ध है।

९। कठोपनिषदः पठनं तु कृतम्मया।
• I have read the Kathopanishad.
• मैंने कठोपनिषद का पठन तो कर लिया है।

१०। रात्रिकाले शीतलता वर्धते सर्वत्र।
• Chillness increases everywhere at night.
• रात्रि में सब ओर ठंडक बढ़ जाती है।

@samvadah #vakyabhyas
Spoken Sanskrit Course:

Join our Online Spoken Sanskrit Course for beginners! It's a great opportunity to learn Sanskrit together from home and foster a Sanskrit-speaking environment.

No prior knowledge of Sanskrit is required to participate in this free course. Anyone aged 8 and above is welcome.

Course Details:
- Level 1 (Sambhashana Varga)
- Starting from June 24th, 2024
- Duration: 12 days (full attendance required)

Registration for this batch will close before the start of the sessions.

For any inquiries, please email us at sbsamskritavarga@gmail.com.

Link to register: bit.ly/3Vtua0i
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः गङ्गादशमी
🗓१७/०६/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं ( गङ्गायाः पौराणिकीं कथां भूगोलस्थितिं वा वदत) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
संलापशालायाः विषयः परिवर्तितः श्वस्तनीयः।
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi