संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
👉🏻 @PaniniyaPathashala

चाणक्य सूत्राणि
माताजी (महामहोपाध्याय पुष्पा दीक्षित) द्वारा चाणक्य सूत्रों की व्याख्या

26.05.2024 से प्रत्येक रविवार

सायं 0630 से 0800 बजे तक

ZOOM लिंक पूर्ण सहभागिता के लिए है। पूर्ण सहभागिता का अर्थ है:
1. कक्षा के पूरे समय के लिए अपना कैमरा चालू करना।
2. सावधान श्रोता की भाँति एक स्थान पर स्थिर रहना।
3. कक्षा के दौरान पीना और खाना नहीं। न तो माताजी स्वयं ऐसा करती हैं और न ही इस व्यवहार को प्रोत्साहित करती हैं।
4. ध्यानपूर्वक बैठें और बिस्तर पर आधा या सोफ़ा पर आधा न लेटें।

ZOOM लिंक: https://bit.ly/3yH8JRD

मीटिंग आईडी: 853 3464 4784
पासकोड: 863521
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - वाक्यनिर्माणम्

🗓४/६/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया सिद्धतां कृत्वा आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🌿धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम्।
धर्मेण लभते सर्वं धर्मसारमिदं जगत्।।

🌞धर्ममार्गेणैव धनप्राप्तिः धर्ममार्गेणैव सुखप्राप्तिः सर्वं च धर्मपालनेनैव प्राप्तुं शक्यते अयं संसारः धर्मे एव प्रतिष्ठितः वर्तते।

🌷धर्म से अर्थ प्राप्त होता है, धर्म से सुख का उदय होता है, धर्म से ही मनुष्य सबकुछ प्राप्त कर लेता है, इस संसार में धर्म ही सार है। अतः शास्त्रोचित धर्म का पालन अवश्य करें।

🌹Wealth is attained only through righteousness, happiness is attained only through righteousness, and everything can be attained only by observing righteousness. This world is based on righteousness.

📍वा.रामायणम् । ३।९।३०॥ #Subhashitam
जागृ (निद्राक्षये) + क्त (पुल्लिङ्गे) किं रूपं स्यात्।
Anonymous Quiz
14%
जागरितः
52%
जागृतः
31%
जाग्रतः
3%
जागृरितः
१। अभिमानः सर्वनाशकः भवति।
• Pride is destructive.
• गर्व सर्वनाशक होता है।

२। श्रीमतः रामकृष्णस्य शिष्यः अयम्।
• He is a disciple of Shri Ramakrishna.
• यह श्री रामकृष्ण का शिष्य है।

३। इदम् आसनं रत्नैः कल्पितम्।
• This seat is made of precious gems.
• यह आसन रत्नों से बना हुआ है।

४। एषा बाला कीर्तिमानं स्थापयेत्।
• This girl may establish a record.
• यह लड़की कीर्तिमान बना सकती है।

५। एकस्मिन् पात्रे पायसम् आनय।
• Bring paayasam in a vessel.
• एक बर्तन में पायस लाओ।

६। ताम्बूलं खादित्वा ओष्ठौ रक्तौ जातौ।
• After eating betel leaves, lips became red.
• पान खाने के बाद होंठ लाल हो जाते हैं।

७। पूजां गृहाण प्रभो।
• Accept the worship, Lord.
• पूजा को स्वीकार करो, प्रभु।

८। यद् यत् कर्म क्रियते तत् अखिलम्।
• whatever action one performs, it is complete.
• जो भी कर्म किया जाता है, वह पूर्ण किया जाता है।

९। एतावदुक्त्वा अहं मम भाषणं समापयामि।
• All that said, I conclude my speech.
• इतना कहकर मैं अपना भाषण समाप्त करता हूँ।

१०। ब्रह्मपदं त्वं प्रविश विदित्वा।
• You enter into Brahmapada, knowing it.
• उसे जानकर ब्रह्म की अवस्था में प्रवेश करो।

@samvadah #vakyabhyas
वन्दे संस्कृतमातरम् 🙏

भोः संस्कृतविवक्षवः !
भवतां संस्कृतकार्यसमर्पितः प्रियः विवक्षुगणः मोदेन संघोषयति यत् वयं सर्वे मिलित्वा संस्कृत-अभ्यासं कृत्वाञ्च अधुना वयम् अस्माकं शततमीसंलापशालां कर्तुं वर्धामहे।

एषा यात्रा रमणीया ज्ञानवर्धकी श्रवणीया मनोहारिणी चास्ति। आगच्छन्तु मिलित्वा एतत् संस्कृतोत्सवं मन्यामहे। एतदर्थमेव अस्माभिः आयोजितमस्ति एकं व्याख्यानसत्रम्।

विषयः - श्रीभगवत्पादादिशङ्कराचार्याणां व्यक्तित्वं कर्तृत्वं च।

वक्ता - श्रीऋषभकुणालः
दिनांकः - ०४ जून २०२४
समयः - ८:०० PM IST
मञ्चसञ्चालकः - कुमार आदर्शः
अणुसङ्केतम् - https://meet.google.com/sva-rotz-uwa
YouTube Live - https://www.youtube.com/watch?v=hjpdmBtlq-Q

भवन्तः सर्वे स्वजिज्ञासया सह आमंत्रिताः।
सादरम्🌸
विवक्षुगणः
https://meet.google.com/sva-rotz-uwa

नमस्कृत्य तु वाग्देवीं ध्येयमन्त्रेण ह्यारभे।
विवक्षुगणनाम्नाऽहं वन्देसंस्कृतमातरम्॥

instagram.com/vivakshu_ विवक्षुगणः आयोज्यते संलापशाला - एकः संस्कृतसंवादकक्षः
संलापशालासंख्या - १०१

🔰 दश-अवताराः

विषयः- भगवान् विष्णुः तस्य महिमा च

मत्स्यः कुर्मो वराहश्च नारसिंहश्च वामनः।
रामो रमश्च रमश्च कृष्णः कल्किर्जनार्धनः।।

भगवतः विष्णोः अस्माकं जीवने अनेकप्रभावाः सन्ति। तेन प्रदर्शितं मार्गं स्वीकृत्यैव वयम् अग्रे वर्धामहे। आगच्छन्तु समान्यरुपेण भगवतः सम्बद्धिताविविधकथाः शृणुमः वदामश्च।

🗓️०५/०६/२०२४(बुधवासरः)
🕐८:०० PM
🌼 मञ्चसञ्चालकः- गर्व अग्रवालः
वक्तुं हस्तः उत्थापनीयः।
🌿स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्॥


🌞 निश्चितस्थानात् पतिताः अधो गताः दन्ताः नखाः केशाः मनुष्याः च न शोभन्ते अतः मतिमान् स्वस्थानं न त्यजेत् अर्थात् तस्य चरित्रपतनं न भवेत्।

🌹स्थानभ्रष्ट होकर या अपनी स्थान से गिरकर केश, दांत, नख और मनुष्य शोभते नहीं. इसीलिए बुद्धिमान लोग अपना स्थान नहीं त्यागते।

🌷Displaced or fallen hair, teeth, nails and humans do not look beautiful. That is why wise people do not give up their place.

#Subhashitam
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
१। तव यानस्य वर्णः कः।
• What is the color of your vehicle?
• तुम्हारी गाड़ी का रंग क्या है।

२। विद्यार्थी पठनं कुर्यात्।
• The student should study.
• छात्र को पढ़ाई करनी चाहिए।

३। रक्ष रक्ष जनार्दन।
• Protect, protect, hey Janardana.
• रक्षा करो रक्षा करो हे जनार्दन।

४। पङ्गुजनाः अपि परिश्रमशालिनः भवन्ति।
• Even disabled people are hardworking.
• दिव्यांग लोग भी परिश्रमी हो सकते हैं।

५। कूर्चं स्वीकृत्य मार्जय।
• Take the brush and clean.
• कूर्च को स्वीकार करें और साफ करें।

६। दश कपोताः उपविष्टाः सन्ति शाखायाम्।
• Ten pigeons are sitting on the branch.
• दस कबूतर शाखा पर बैठे हैं।

७। शिशवे पोषणम् आवश्यकमेव।
• Nourishment is definitely necessary for the baby.
• शिशु के लिए पोषण आवश्यक है।

८। इयं रोटिका धेनवे कल्पते।
• This bread is useful (meant) for the cow.
• यह रोटी गाय के लिए उपयुक्त है।

९। न मां कर्माणि लिम्पन्ति।
• Actions do not taint me.
• कर्म मुझे दूषित नहीं करते।

१०। प्रपरश्वः सूर्यग्रहणं भविता।
• A solar eclipse will occur on the third day from today.
• नरसों सूर्यग्रहण होगा।

@samvadah #vakyabhyasa