संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🌿दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम्।।


🌞धर्मकरणस्य एकः उपायः दक्षता पटुता वा भवति। यशः प्राप्तुं दानम्। स्वर्गप्राप्तुं सत्यं सुखं प्राप्तुं च शीलम् उपायः भवति।

🌷धर्म करने का एकमात्र उपाय दक्षता (कुशलता) है । योग्य पात्र को दान देने से यश बढ़ता है । स्वर्ग जाने का एकमात्र मार्ग सत्य है । सुख प्राप्त करने का एकमात्र उपाय शील (चरित्र) है ।

🌹The only way to do Dharma is efficiency. Giving charity to the right person increases fame. The only way to heaven is truth. The only way to attain happiness is character.

📍यक्षयुधिष्ठिरसंवादः । #Subhashitam
सन्न्यासः इत्यस्मिन् शब्दे कः उपसर्ग अस्ति ।
Anonymous Quiz
5%
सम नि
38%
सम् नि
41%
सम् नि अस्
15%
उपसर्गः नास्ति
१। रामः सीताम् अनुप्राप्य राज्यं पुनरवाप्तवान्।
• Rama regained his kingdom after finding Sita.
• राम ने सीता को पाकर अपना राज्य पुनः प्राप्त किया।

२। कुत्र विराजते मे धेनुः मातः।
• Where is my cow mother?
• माँ मेरी गाय कहाँ है।

३। जलाश्वः स्थूलः अस्ति।
• The hippopotamus is fat.
• दरियाई घोड़ा मोटा है।

४। दाधेयं खाद तत् शीतलतां ददाति।
• Have Raita, it keeps you cool.
• रायता खाओ, वह शीतलता देगा।

५। छत्राकं न खादितं मया कदाचित्।
• Mushroom has never been eaten by me.
• मैंने कभी कुकुरमुत्ता नहीं खाया है।

६। नैच्छत् राज्यं महाबलः।
• The mighty warrior did not desire kingdom.
• महायोद्धा ने राज्य की इच्छा नहीं की।

७। रात्रौ कुक्कुरः मयि भषति।
• The dog barks at me at night.
• रात में कुत्ता मुझपर भोंकता है।

८। शुकहरितं वस्त्रं परश्वः आगन्ता।
• The parrot-green cloth will arrive the day after tomorrow.
• हरे तोते के रंग का कपड़ा परसों आ आयेगा।

९। वृक्षे एकमपि पर्णं न दृश्यते।
• Not a single leaf is seen on the tree.
• पेड़ पर एक भी पत्ता नहीं दिखता है।

१०। अङ्गविन्यासविशेषः भवति नर्तनम्।
• Special body movements is the dance .
• विशेष शारीरिक आंगविन्यास नृत्य होता है।

@samvadah #vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
🌿यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति॥

🌞यस्य भाग्ये पराजयमस्ति तस्य बुद्धिं हरति ईश्वरः येन सः स्वहितकारन् अपि विषयान् दोषयुक्तान् एव पश्यति।

🌷जिसके भाग्य में पराजय लिखी हो, ईश्वर उसकी बुद्धि पहले ही हर लेते हैं, इसीलिए उसे अच्छी बातें दिखाई ही नहीं देतीं, वह केवल बुरा-ही-बुरा देख पाता है।

🌹Whoever is destined for defeat, God already takes away his wisdom, so he does not see good things, he can only see bad things .

📍विदुरनीतिः #Subhashitam
आयान्तु सर्वे शीघ्रं ।भोजनं पक्तवान् अहम्।
दुष्टं पदं किम्।
Anonymous Quiz
18%
आयान्तु
41%
पक्तवान्
17%
अहम्
24%
नास्ति अशुद्धं पदम्।
१। भवती परिवारेण साकं वर्तताम्।
• You stay with your family.
• आप अपने परिवार के साथ रहो।

२। तस्य कुटिलताम् अवगच्छ।
• Understand his cunningness.
• उसकी चालाकी को समझो।

३। सः त्वां वञ्चयति।
• He is deceiving you.
• वह तुम्हें वञ्चना दे रहा है।

४. कनिष्ठिकायां व्रणः जातः मे।
• My little finger is wounded
• मेरी छोटी उंगली में घाव हो गया है।

५। पादरक्षा रक्तवर्णीया अस्ति मे।
• My footwear is red in colour.
• मेरी चप्पल लाल रंग की है।

६. किन्तु तयोः एकां मर्कटः नीतवान्।
• But the monkey took away one of the those two.
• लेकिन बंदर उन दोनों में से एक को चुरा ले गया।

७। शरीरे सप्तचक्राणि भवन्ति सर्वेषाम्।
• There are seven chakras in everyone's body.
• हर व्यक्ति के शरीर में सात चक्र होते हैं।

८। तेषु मूलाधारचक्रम् अपि अस्ति।
• Among them, there is a mooladhara chakra also.
• उनमें से एक मूलाधार चक्र भी है।

९। ग्रन्थालये तूष्णीं तिष्ठन्ति सर्वे।
• Everyone remains silent in the library.
• पुस्तकालय में सभी चुपचाप बैठे रहते हैं।

१०। हस्तकङ्कणानि शब्दं कुर्वन्ति।
• Bracelets make sound.
• कंगन ध्वनि करते हैं।

@samvadah #vakyabhyas
आतपस्य पराकाष्ठा -

रात्रौ कक्षे द्वित्राः मशकाः दृष्टाः। उत्थाय मशकहरं चाललेयं तावता एकः मशकः अवदत् 'बन्धो सत्येन शपे न दशामि कथमपि, किञ्चिद् एसीमध्ये तावदुपवेष्टुम् अनुज्ञां देहि।

#hasya
किं काचिद् अहरत् ते चित्तं कदाऽपि।💞 कश्चिद् इति स्त्रीदृष्ट्या।💗
Anonymous Poll
33%
आम्।
14%
बहुवारम्। 😬
22%
नहि रे।
21%
तया यह कृतविवाहोऽहम्। 💒
9%
हा हन्त किं पृष्टम् इदम्। 😳