संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - चाणक्यनीतेः विदुरनीतेः वा श्लोकाः

🗓30५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया सिद्धतां कृत्वा आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
कर
संस्कृत संवादः । Sanskrit Samvadah
चाणक्यनीतेः विदुरनीतेः वा श्लोकाः
#samlapshala
🌿पात्रे त्यागी गुणे रागी भागी परिजनैः सह ।
शास्त्रे बोद्धा रणे योद्धा प्रभुः पञ्चगुणो भवेत् ॥


🌞सुपात्राय ददाति सद्गुणानां प्रेमी बन्धुभ्यः समभागदाता शास्त्रज्ञः पराक्रमी च नायकः स्यात्

🌷नायक (महापुरुष) के पाँच गुण होते हैं – त्यागी, गुणों के लिए अनुराग, बंधुओं को समभाग देना, शास्त्रज्ञ, और पराक्रम ।

🌹The hero (great man) has five qualities – renunciant, passion for virtues, giving equal share to brothers, scientist, and prowess.

#Subhashitam
पुनः + अत्र।
अत्र सन्धिं कृत्वा किम् आगच्छेत्।
Anonymous Quiz
52%
पुनरत्र
10%
पुना अत्र
13%
पुन अत्र
26%
पुनोऽत्र
१। बालेन सर्वत्र वक्ररेखाः लेखिताः।
• Curves were scribbled by the child everywhere.
• बच्चे ने सर्वत्र वक्ररेखाएँ खींचदीं।

२। मन्दिरस्य दक्षिणतः आम्रः आसीत्।
• There was a mango tree at the right side of the temple.
• मंदिर के दक्षिण दिशा की ओर एक आम का पेड़ था।

३। जलबन्धः बृहन् अस्ति।
• The dam is big.
• बांध बड़ा है।

४। आपद्दीपं देहि शीघ्रम्।
• Give the emergency lamp quickly.
• शीघ्रता से आपदा की दीपक दो।

५। राजमार्गे मार्गदीपाः न विद्यन्ते।
• There are no street lamps on the highway.
• राजमार्ग पर सड़क के दीपक नहीं हैं।

६। पनसफलं खादति किं भवती।
• Do you eat jackfruit?
• क्या तुम कटहल खाती हैं।

७। धौतवस्त्रं अपि धरति सः।
• He wears Dhoti too.
• वह धोती भी पहनता है।

८। भारते चित्रकः अफ्रिकातः आनीतः।
• The cheetah was brought to Bharat from Africa.
• चरते को भारत में अफ्रीका से लाया गया।

९। परशुना कर्तितः पादः तस्य।
• His foot was cut by an axe.
• उसका पैर कुल्हाडी से काट गया था।

१०। करतले मधुमक्षिकास्ति तव।
• There is a bee on your palm.
• तुम्हारे हाथ में एक मधुमक्षिका है।

@samvadah #vakyabhyas
यदा अहं लौहगामिन्या गच्छन् आसम्। तदा मम आरक्षिते आसने अन्यः कश्चिद् उपविष्ट इति मया दृष्टः।

श्रीमन् भवतो नाम किम् इति मया स पृष्टः।
शान्तिलालः इति तेन उक्तम्।

साधु। भवतः पितुर् नाम किम् इति मया पुनः पृष्टम्।
कान्तिलाल इति तेन सशङ्कितेन उक्तम्।

अहम् अतिशान्ततया पुनर् उक्तवान्।
मान्यवर शान्तिलाल किम् एतद् मम आसनं कान्तिलालेन क्रीतं यस्योपरि भवान् स्वस्य भारम् आरोपयति।

सलज्जः स ततो निर्गत्य पुनर्न दृष्टः।

@samvadah #hasya
https://meet.google.com/sva-rotz-uwa

नमस्कृत्य तु वाग्देवीं ध्येयमन्त्रेण ह्यारभे।
विवक्षुगणनाम्नाऽहं वन्देसंस्कृतमातरम्॥


instagram.com/vivakshu_ विवक्षुगणः आयोज्यते संलापशाला - एकः संस्कृतसंवादकक्षः
संलापशालासंख्या - ९६

🔰 विविधविषयाः १४

विषयः- मनः - अस्माकं मित्रं वा शत्रुः

कदापि मित्रवत् आचरयति कदापि शत्रुवत्। मनः नियंत्रणे कृत्वा एव अस्माकं जीवने सरलता भवितुं शक्यते। अत एव मनसः उपरि भिन्नवार्ताः करिष्यामः।

🗓️३०/०५/२०२४(गुरुवासरः)
🕐८:०० PM
🌼 मञ्चसञ्चालकः- गर्वः अग्रवालः
वक्तुं हस्तः उत्थापनीयः।
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - सुभाषितादीनि कथाः प्रहेलिकाः च

🗓३१/५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया सिद्धतां कृत्वा आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi
🌿दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम्।।


🌞धर्मकरणस्य एकः उपायः दक्षता पटुता वा भवति। यशः प्राप्तुं दानम्। स्वर्गप्राप्तुं सत्यं सुखं प्राप्तुं च शीलम् उपायः भवति।

🌷धर्म करने का एकमात्र उपाय दक्षता (कुशलता) है । योग्य पात्र को दान देने से यश बढ़ता है । स्वर्ग जाने का एकमात्र मार्ग सत्य है । सुख प्राप्त करने का एकमात्र उपाय शील (चरित्र) है ।

🌹The only way to do Dharma is efficiency. Giving charity to the right person increases fame. The only way to heaven is truth. The only way to attain happiness is character.

📍यक्षयुधिष्ठिरसंवादः । #Subhashitam