संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
अग्निनक्षत्रसमापनम्। कश्यपमहर्षिजयन्ती। श्रवणव्रतम्।

सूर्योदयः ॥०५।४१॥ ☼ सूर्यास्तः ॥१९।०७॥
चन्द्रोदयः ॥२३।४३॥ ☾ चन्द्रास्तः ॥०९।५०॥

रोमदिनाङ्कः। २८ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
मङ्गलः वासरः। ⌲ कृष्णः पक्षः। ⌲ ज्येष्ठः मासः।  
पञ्चमी तिथिः ॥१५।२३‍॥ यावत् तदनु षष्ठी।

राहुकालः ॥१५।४६॥ अतः ॥१७।२७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१७॥ अतः ॥०४।५९॥ यावत्।
उत्तराषाढनक्षत्रम् ॥०९।३३॥ यावत् तदनु श्रवणः।
शुक्लः योगः ॥०४।२८॥ यावत् तदनु ब्रह्मः।
कौलवः करणम् ॥०४।१०॥ यावत् ततः
    तैतिलः ॥१५।२३‍॥ यावत् तदनु गरः।

@ramdootah #panchangam
🌿परनिन्दासु पाण्डित्यं, स्वेषु कार्येष्वनुद्यमः।
प्रद्वेषश्च गुणज्ञेषु, पन्थानो ह्यापदां त्रयः।।

🌞अन्यजनानां निन्दाकरणे पटुता स्वकार्ये आलस्यं गुणवद्भिस्सह द्वेषः एते त्रयः एते त्रयः विपत्त्यास्पदाः भवन्ति।

🌷दूसरों की निंदा करने में निपुणता, अपने काम में आलस्य, गुणी व्यक्तियों से द्वेष, ये तीनों ही आपत्ति के मार्ग हैं ।

🌹Skill in condemning others, laziness in one's work, hatred of virtuous persons, these three are the paths of objection.

#Subhashitam
बालेन अन्नं न गिलितव्यम् आसीत्।
किं पदं दुष्टमस्ति।
Anonymous Quiz
42%
गिलितव्यम्
20%
बालेन
10%
अन्नम्
28%
आसात्
9910672306
Live stream scheduled for
१। भूपटे भारतं कुत्र।
• Where is India on the map?
• मानचित्र पर भारत कहाँ है।

२। इदं शरीरं राष्ट्राय इदं न मम।
• This body is meant for the nation, it is not mine .
• यह शरीर राष्ट्र के लिए है मेरे लिए नहीं।

३। सः प्रधानमन्त्रिणः अग्रजः अस्ति।
• He is Prime Minister’s elder brother.
• वह प्रधानमंत्री का बडा भाई है।

४। मातुः पादस्पर्शनं करोषि किल त्वम्।
• You touch mother's feet, don’t you?
• तुम माँ के पाँव छूते हो ना।

५। देवदत्तः ज्वरेण कम्पते।
• Devadatta is trembling with fever.
• देवदत्त ज्वर से कांप रहा है।

६. राष्ट्ररक्षासमो यज्ञः दृष्टः नैव च नैव च।
There is never a Yajgna equivalent to nation-protection, never ever .
• राष्ट्र की रक्षा के समान यज्ञ नहीं देखा नहीं देखा।

७। अधिकारी अधिकारक्षेत्रं जानातु सम्यक्।
• The officer should know his jurisdiction well.
• अधिकारी को अपने प्रभाव क्षेत्र को अच्छे से जानना चाहिए।

८। उपवेशनात् पूर्वं स्थानं मार्जय।
• Before sitting down, clean the place.
• बैठने से पहले स्थान को साफ करें।

९। सा वामपक्षेण शेते।
• She sleeps on her left.
• वह बाएं करवट से लेटी है।

१०। शिशुः गाढनिद्रायाम् अस्ति।
• The baby is in deep sleep.
• बच्चा गहरी नींद में है।

@samvadah #vakyabhyas
स्वामी भृत्यं दूरवाण्या आहूय अरे दिनेश प्रातःकाले अहं त्वां दूरवाण्या आहूतवान्। तव पत्नी तदा मम आह्वानं स्वीकृत्य त्वं भोजनं पचसि इति अवदत्। पुनः त्वं किमर्थं दूरवाण्या न प्रत्याह्वयः।
भृत्यः। महाशय अहमपि दूरवाण्या प्रत्याहूतवान् किन्तु भवतः पत्नी मम आह्वानं स्वीकृत्य इदानीं भवान् पात्राणि प्रक्षालयति इति अवदत्।
स्वामी। अस्त्वस्तु। इदानीं त्वं कुत्रासि।
भृत्यः। अहं मार्गे अस्मि महाशय।
स्वामी। अस्तु शीघ्रम् आगच्छ। 🤔😁

-प्रदीपः!

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - मम प्रियाः श्लोकाः

🗓२९/५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया सिद्धतां कृत्वा आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
🌿सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः।।

🌞किमपि कार्यं सहसा कदापि न कुर्यात् तथा करणेन समस्या एव वर्धते यः विचार्य कार्याणि करोति तस्य एव संपदः करस्थाः भवन्ति।

🌷किसी भी कार्य को आवेश में नहीं करना चाहिए, ऐसे करने से बड़ी परेशानी आती है । संपत्ति, भली भांति विचार करके कार्य करने वाले के गुणों से प्रसन्न होकर स्वयं उसका वरण करती है ।

🌹Any work should not be done on impulse, doing so causes great trouble. Wealth, pleased with the virtues of the well-thought-out act, adorns itself.

#Subhashitam
मया सः दृष्टव्यः।
तेन अहं दृष्टव्या।
द्वयोरपि वाक्ययोः वक्तुः लिङ्गं किं स्यात्।
Anonymous Quiz
35%
स्त्रीलिङ्गम्
40%
पुल्लिङ्गम्
11%
नपुंसकलिङ्गम्
15%
वाक्यमेव दुष्टमस्ति।
१। सः शयानः किन्तु न सुप्तः।
• He is lying down but not asleep.
• वह लेटा हुआ है लेकिन सोया नहीं है।

२। तस्य श्मश्रु अचिरात् वर्धितम्।
• His beard grew quickly.
• उसकी दाढ़ी शीघ्र ही बढ़ गई।

३। सः‌ मारीचं सहायं वरयामास।
• He chose Maaricha as an accomplice.
• उसने मारीच को सहायक के रूप में चुना।

४। सञ्चिकायां मम चित्रं तु नास्ति।
• But my picture is not there in the file.
• लेकिन मेरा चित्र सञ्चिका में नहीं है।

५। सप्त इति भाजकसङ्ख्या वर्तते।
• The divisor is seven.
• भाजक संख्या सात है।

६। अहं तमिलपत्रिकां पिपठिषामि।
• I want to read Tamil newspaper.
• मैं तमिल समाचार पत्रिका पढना चाहता हूँ।

७। रामः शबर्या सम्पूजितः।
• Rama was worshipped by Shabari.
• राम शबरी द्वारा पूजित हुए।

८। नैव क्लिष्टा न च कठिना।
• Neither difficult nor hard.
• न तो क्लिष्ट है और न ही कठिन ।

९। उत्तरपत्रिकां परिशीलय।
• Examine the answer sheet.
• उत्तर पत्रिका का परीक्षण करें।

१०। कतमे वर्षे सा दिवङ्गता।
• In which year did she pass away?
• वह किस वर्ष दिव्यं हो गई।

@samvadah #vakyabhyas