संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
पार्थिवकल्पादिः। एकदन्तसङ्कटहरचतुर्थी।

सूर्योदयः ॥०५।४२॥ ☼ सूर्यास्तः ॥१९।०६॥
चन्द्रोदयः ॥२२।०३॥ ☾ चन्द्रास्तः ॥०७।४४॥

रोमदिनाङ्कः। २६ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
रविः वासरः। ⌲ कृष्णः पक्षः। ⌲ ज्येष्ठः मासः।  
तृतीया तिथिः ॥१८।०६॥ यावत् तदनु चतुर्थी।

राहुकालः ॥१७।२६॥ अतः ॥१९।०६॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१७॥ अतः ॥०४।५९॥ यावत्।
मूलनक्षत्रम् ॥१०।३६॥ यावत् तदनु पूर्वाषाढः।
शिवः योगः ॥०८।३१॥ यावत् तदनु साध्यः।
वणिजः करणम् ॥०६।३४॥ यावत् ततः
     विष्टिः ॥१८।०६॥ यावत् तदनु ववः।

@ramdootah #panchangam
🌿न मर्षयन्ति चात्मानं सम्भावयति आत्मना।
अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम्॥


🌞 वीराः जनाः स्वमुखेन स्वप्रशंसां न कुर्वन्ति ते वाण्या न अपितु कार्यं कृत्वा प्रदर्शयन्ति।

🌷शूर-वीर जनों को अपने मुख से अपनी प्रशंसा करना अच्छा नहीं होता, वे वाणी के द्वारा प्रदर्शन न करके दुष्कर कर्म करके अपनी वीरता का परिचय देते हैं।

🌹It is not good for brave people to praise themselves with their mouths. They show their heroism by doing difficult deeds rather than by speaking.

📍वा. रामायणं युद्धकाण्डम् । ६५।४॥ #Subhashitam
कण्डोलेषु नैवेद्यार्थं समर्पितं कति आम्ररसकूप्यः दृश्यन्ते ।
दत्तवक्ये दुष्टपदचयनं कुरुत।
Anonymous Quiz
33%
समर्पितम्
16%
कति
23%
दृश्यन्ते
28%
वाक्यं शुद्धमस्ति।
१। निर्झराः सन्ति यस्मिन् स्थाने।
• Where there are waterfalls.
• जिस स्थान में झरने हैं।

२। बालसूर्यः आकर्षकः स्यात्।
• The rising sun may be attractive.
• बाल सूर्य आकर्षक होता है।

३। दुष्करं कार्यं कथं वा साधितं त्वया।
• How was the difficult task accomplished by you?
• तुमने कठिन काम को कैसे संपन्न किया।

४। क्रुद्धो हन्यात् गुरून् अपि।
• The angry man may even kill the teachers.
• गुस्से में व्यक्ति गुरुओं को भी मार सकता है।

५। नासारज्जुं आकर्षय तस्य।
• Pull his nose rope.
• उसकी नाक की रस्सी खींचो।

६। सा शिशुचित्रं लिखति अङ्कन्या।
• She is sketching a baby’s picture with pencil.
• वह अङ्कनी बच्चे का चित्र बना रही है।

७। पञ्च न षड् अङ्गुल्यः सन्ति मे।
• I have six fingers, not five.
• मेरे पास पांच नहीं छह अङ्गुली हैं।

८। कटोपरि पादरक्षान् मा स्थापय।
• Don’t keep footwear on the mat.
• बिस्तर पर जूते न रखें।

९। कति तैलकूप्यः क्रीताः तया।
• How many oil bottles were bought by her?
• उसने कितने तेल के पात्र क्रय किए।

१०। कुशान् लुनाति इति कुशलः।
• One who cuts the grass is called a skilled person.
• कुश(घास) को छाट़ने वाला व्यक्ति कुशल होता है।

@samvadah #vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
सत्यनसूयाजयन्ती। सावित्रीव्रतम्।

सूर्योदयः ॥०५।४२॥ ☼ सूर्यास्तः ॥१९।०७॥
चन्द्रोदयः ॥२२।५६॥ ☾ चन्द्रास्तः ॥०८।४६॥

रोमदिनाङ्कः। २७ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
सोमः वासरः। ⌲ कृष्णः पक्षः। ⌲ ज्येष्ठः मासः।  
चतुर्थी तिथिः ॥१६।५३॥ यावत् तदनु पञ्चमी।

राहुकालः ॥०७।२२॥ अतः ॥०९।०३॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१७॥ अतः ॥०४।५९॥ यावत्।
पूर्वाषाढनक्षत्रम् ॥१०।१३॥ यावत् तदनु उत्तराषाढः।
शुभः योगः ॥०६।३७॥ यावत् तदनु शुक्लः।
ववः करणम् ॥०५।३२॥ यावत् ततः
    वालवः ॥१६।५३॥ यावत् तदनु कौलवः।

@ramdootah #panchangam
🌿एषा कापुरुषाऽऽसेव्या धीराणां नैव पद्धतिः।
यदायासलवत्रासात् सौख्यवैमुख्यभागिता॥


🌞ईषद् कष्टस्य अनुभवकारणेन सुनाते विमुखीभवनं न धीरेभ्यः शोभते एषा तु कापुरुषाणां शैली भवति।

🌷थोड़े से कष्ट के त्रास से सुख विमुख हो जाना, यह कायरों की पद्धति है, वीरों की नहीं।

🌹To turn away from happiness for fear of a little suffering, this is the method of cowards, not of heroes.

📍राजतरङ्गिणी । ८।२८२२॥ #Subhashitam
सर्वदा हि चाटूकाराः प्रवर्तन्ते इतिहासे।
१। दोलायाः उपरि सा उपविष्टा।
• She sat on the swing.
• झूले के ऊपर वह बैठी थी।

२। प्रधानाचार्यः सर्वछात्रसमूहान् सम्बोधयति।
• The principal addresses all the groups of students.
• प्राचार्य सभी छात्रों के समूहों को संबोधित करते हैं।

३। योगो भवति दुःखहा।
• Yoga is the destroyer of pain.
• योग दुःख का नाशक है।

४। रामो विग्रहवान् धर्मः।
• Rama embodies righteousness.
• राम धर्म का प्रतिष्ठान हैं।

५। मम पुरतः सदा हनुमान् भवति।
• Hanuman is always in front of me.
• हनुमान हमेशा मेरे सामने होते हैं।

६। तस्य पिता सैनिकः किल।
• His father is a soldier isn’t it?
• उसके पिता सेना में हैं ना।

७। मतदानार्थं सर्वे गताः।
• All have gone for voting.
• सभी मतदान के लिए गए।

८। तस्य भूविज्ञानकक्षा चलति इदानीम्।
• His geography class is going on now.
• उसकी भूगोल की कक्षा अभी चल रहा है।

९। गते शोकं न कुर्वीत।
• Do not brood over the past.
• भूतकाल का शोक न करें।

१०। सः पर्यावरणप्रेमी भवेत्।
• He should become environment-conscious.
• वह पर्यावरण प्रेमी होना चाहिए।

@samvadah #vakyabhyas
The below verse is an excellent example of श्लेषालङ्कारः or double entendre. Here this verse has two meanings.

सूत्रं पाणिनिबद्धं कलयन्पुरुषः समुद्वहति सुदृशम्।
वर्णादीनां धर्मान्बुद्ध्वा विधिवत्प्रेयुङ्क्तेऽसौ॥


Related to Marriage:

सूत्रं - a band (tied during matrimonial ceremony), पाणिनिबद्धं - tied in hand, कलयन्पुरुषः - a man bearing, समुद्वहति - marries well, सुदृशम् - beautiful-eyed girl, वर्णादीनां - of varnas such as Brahmins etc., धर्मान् - duties, बुद्ध्वा - having understood, विधिवत् - accordingly, प्रेयुङ्क्ते - engages, असौ - he

A man wearing a wedding band, tied in his hand, marries well a beautiful-eyed girl. He after understanding the dharma of social classes engages accordingly.

Related to Grammar:

सूत्रं - rule, पाणिनिबद्धं - framed by Maharshi Panini, कलयन्पुरुषः - a person contemplating, समुद्वहति - retains well, सुदृशम् - the correct vision (to understand correct and incorrect usages), वर्णादीनां - of letters etc., धर्मान् - laws, बुद्ध्वा - having understood, विधिवत् - diligently, प्रेयुङ्क्ते - follows, असौ - he

A person contemplating on the sutra of Maharshi Panini retains the correct usage well. He follows them diligently after learning the laws of phonetics.

#Celebrating_Sanskrit
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
अग्निनक्षत्रसमापनम्। कश्यपमहर्षिजयन्ती। श्रवणव्रतम्।

सूर्योदयः ॥०५।४१॥ ☼ सूर्यास्तः ॥१९।०७॥
चन्द्रोदयः ॥२३।४३॥ ☾ चन्द्रास्तः ॥०९।५०॥

रोमदिनाङ्कः। २८ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
मङ्गलः वासरः। ⌲ कृष्णः पक्षः। ⌲ ज्येष्ठः मासः।  
पञ्चमी तिथिः ॥१५।२३‍॥ यावत् तदनु षष्ठी।

राहुकालः ॥१५।४६॥ अतः ॥१७।२७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१७॥ अतः ॥०४।५९॥ यावत्।
उत्तराषाढनक्षत्रम् ॥०९।३३॥ यावत् तदनु श्रवणः।
शुक्लः योगः ॥०४।२८॥ यावत् तदनु ब्रह्मः।
कौलवः करणम् ॥०४।१०॥ यावत् ततः
    तैतिलः ॥१५।२३‍॥ यावत् तदनु गरः।

@ramdootah #panchangam