संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
https://youtu.be/CABcibpobDE?si=CryKYOjKIBWQaCXa

#SanskritCarnaticMusic

रङ्ग पुर विहार - रागं बृन्दावन सारङ्ग - ताळं रूपकम्

पल्लवि
रङ्ग पुर विहार जय कोदण्ड -
(मध्यम काल साहित्यम्)
रामावतार रघुवीर श्री

अनुपल्लवि
अङ्गज जनक देव बृन्दावन
सारङ्गेन्द्र वरद रमान्तरङ्ग
(मध्यम काल साहित्यम्)
श्यामळाङ्ग विहङ्ग तुरङ्ग
सदयापाङ्ग सत्सङ्ग

चरणम्
पङ्कजाप्त कुल जल निधि सोम
वर पङ्कज मुख पट्टाभिराम
पद पङ्कज जित काम रघु राम
वामाङ्क गत सीता वर वेष
शेषाङ्क शयन भक्त सन्तोष
एणाङ्क रवि नयन मृदु-तर भाष
अकळङ्क दर्पण कपोल विशेष मुनि -
(मध्यम काल साहित्यम्)
सङ्कट हरण गोविन्द
वेङ्कट रमण मुकुन्द
सङ्कर्षण मूल कन्द
शङ्कर गुरु गुहानन्द
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः कृष्णाष्टकम्
🗓२५/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं ( एकस्य श्लोकस्य व्याख्यानं कर्तव्यम्) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
नारदजयन्ती।

सूर्योदयः ॥०५।४२॥ ☼ सूर्यास्तः ॥१९।०६॥
चन्द्रोदयः ॥२१।०६॥ ☾ चन्द्रास्तः ॥०६।४६॥

रोमदिनाङ्कः। २५ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
शनिः वासरः। ⌲ कृष्णः पक्षः। ⌲ ज्येष्ठः मासः।  
द्वितीया तिथिः ॥१८।५८॥ यावत् तदनु तृतीया।

राहुकालः ॥०९।०३॥ अतः ॥१०।४४॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१७॥ अतः ॥०५।००॥ यावत्।
ज्येष्ठानक्षत्रम् ॥१०।३६॥ यावत् तदनु मूलः।
सिद्धः योगः ॥१०।०७॥ यावत् तदनु शिवः।
तैतिलः करणम् ॥०७।१४॥ यावत् ततः
     गरः ॥१८।५८॥ यावत् तदनु वणिजः।

@ramdootah #panchangam
🌿केचिद्दैवात्स्वभावाद्वा कालात्पुरूषकारतः।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः।


🌞 इच्छितमनच्छित फलकारणं केचित् भाग्यं वदन्ति केचित् पौरुषं वदन्ति केचित् समयं वदन्ति बुद्धिशालिनः वदन्ति यत् एतेषां संयोगेनैव सर्वं प्राप्यते।

🌷इष्ट-अनिष्ट में कुछ व्यक्ति दैव (भाग्य), कुछ पौरूष तथा कुछ समय को कारण मानते हैं; बुद्धिमानों का कथन है कि इनके संयोग से ही फल की उत्पत्ति होती है ।

🌹In desirable and undesirable results, some consider it to be due to fate, some due to human effort and some consider it to happen over time (naturally); However the wise think that it is due to a combination of all the factors.

📍याज्ञवल्क्यस्मृति, आचाराध्यायः 350

#Subhashitam
१। विद्दुद्दीपे कीटः उपविष्टः।
• An insect is sitting on the bulb.
• विद्युत दीप पर कीड़ा बैठा है।

२। आरक्षकाः ग्रहीतुम् आयान्ति ताम्।
• The guards are coming to capture her.
• रक्षक उसे पकड़ने आ रहे हैं।

३। घटिकायां समयं पश्यतु।
• See the time in the watch.
• घड़ी में समय देखो।

४। दैवीशक्तिः प्रबला भवति।
• Divine power is strong.
• दैवी शक्ति बलवती होती है।

५। विकिरतु तण्डुलान्।
• Spread the rice.
• चावलों को बिखेर दो।

६। राष्ट्रसेवनकार्यमेतत्।
• This is a work of national service.
• यह राष्ट्र सेवा का काम है।

७। दुष्टं वाक्यं किमस्ति।
•Which one is a wrong sentence?
• अनुचित वाक्य क्या है।

८। भो राम माम् उद्धर।
• Oh Rama, save me!
• हे राम, मेरा उद्धार करो।

९। शुभा भवतु इयं रात्रिः तुभ्यं।
• May this night be auspicious for you.
• तुम्हारे लिए यह रात्रि शुभ हो।

१०। सर्वे भद्राणि पश्यन्तु।
• May everyone see auspicious things.
• सभी लोग शुभ देखें।

@samvadah #vakyabhyas
⫸丂卂几丂Ҝ尺丨ㄒ 乃ㄖㄒ丂

⌦ Use ☞@vyakarana_bot ☜ to get Sanskrit word forms and verb forms with their descriptions, and to split words conjoined by sandhi and samasa. Avoid searching for prefixed dhatu and participles.

⌦ Use ☞@sanskritkoshbot ☜ to easily access a variety of Sanskrit dictionaries.

⌦ Use ☞@KoshaSanskritTodayBot ☜ to access multiple Sanskrit dictionaries effortlessly.

⌦ Use ☞@vaahini_sanskrit_bot ☜ to receive daily Sanskrit feeds tailored to your preferences.

⌦ Use ☞ @imageToText_bot
or ☞ @TranslateIDrobot ☜ to convert Sanskrit images or screenshots to text. Just send a picture.

Note: Occasionally, these bots may experience temporary outages.
If anyone is writing sanskrit blogs, Please provide the link.
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
पार्थिवकल्पादिः। एकदन्तसङ्कटहरचतुर्थी।

सूर्योदयः ॥०५।४२॥ ☼ सूर्यास्तः ॥१९।०६॥
चन्द्रोदयः ॥२२।०३॥ ☾ चन्द्रास्तः ॥०७।४४॥

रोमदिनाङ्कः। २६ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
रविः वासरः। ⌲ कृष्णः पक्षः। ⌲ ज्येष्ठः मासः।  
तृतीया तिथिः ॥१८।०६॥ यावत् तदनु चतुर्थी।

राहुकालः ॥१७।२६॥ अतः ॥१९।०६॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१७॥ अतः ॥०४।५९॥ यावत्।
मूलनक्षत्रम् ॥१०।३६॥ यावत् तदनु पूर्वाषाढः।
शिवः योगः ॥०८।३१॥ यावत् तदनु साध्यः।
वणिजः करणम् ॥०६।३४॥ यावत् ततः
     विष्टिः ॥१८।०६॥ यावत् तदनु ववः।

@ramdootah #panchangam
🌿न मर्षयन्ति चात्मानं सम्भावयति आत्मना।
अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम्॥


🌞 वीराः जनाः स्वमुखेन स्वप्रशंसां न कुर्वन्ति ते वाण्या न अपितु कार्यं कृत्वा प्रदर्शयन्ति।

🌷शूर-वीर जनों को अपने मुख से अपनी प्रशंसा करना अच्छा नहीं होता, वे वाणी के द्वारा प्रदर्शन न करके दुष्कर कर्म करके अपनी वीरता का परिचय देते हैं।

🌹It is not good for brave people to praise themselves with their mouths. They show their heroism by doing difficult deeds rather than by speaking.

📍वा. रामायणं युद्धकाण्डम् । ६५।४॥ #Subhashitam
कण्डोलेषु नैवेद्यार्थं समर्पितं कति आम्ररसकूप्यः दृश्यन्ते ।
दत्तवक्ये दुष्टपदचयनं कुरुत।
Anonymous Quiz
33%
समर्पितम्
16%
कति
23%
दृश्यन्ते
28%
वाक्यं शुद्धमस्ति।
१। निर्झराः सन्ति यस्मिन् स्थाने।
• Where there are waterfalls.
• जिस स्थान में झरने हैं।

२। बालसूर्यः आकर्षकः स्यात्।
• The rising sun may be attractive.
• बाल सूर्य आकर्षक होता है।

३। दुष्करं कार्यं कथं वा साधितं त्वया।
• How was the difficult task accomplished by you?
• तुमने कठिन काम को कैसे संपन्न किया।

४। क्रुद्धो हन्यात् गुरून् अपि।
• The angry man may even kill the teachers.
• गुस्से में व्यक्ति गुरुओं को भी मार सकता है।

५। नासारज्जुं आकर्षय तस्य।
• Pull his nose rope.
• उसकी नाक की रस्सी खींचो।

६। सा शिशुचित्रं लिखति अङ्कन्या।
• She is sketching a baby’s picture with pencil.
• वह अङ्कनी बच्चे का चित्र बना रही है।

७। पञ्च न षड् अङ्गुल्यः सन्ति मे।
• I have six fingers, not five.
• मेरे पास पांच नहीं छह अङ्गुली हैं।

८। कटोपरि पादरक्षान् मा स्थापय।
• Don’t keep footwear on the mat.
• बिस्तर पर जूते न रखें।

९। कति तैलकूप्यः क्रीताः तया।
• How many oil bottles were bought by her?
• उसने कितने तेल के पात्र क्रय किए।

१०। कुशान् लुनाति इति कुशलः।
• One who cuts the grass is called a skilled person.
• कुश(घास) को छाट़ने वाला व्यक्ति कुशल होता है।

@samvadah #vakyabhyas