संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🌿राजा श्रेष्ठो मनुष्याणां मृगाणां केसरी यथा।
पक्षिणां विनतापुत्रो भवानां मानुषो भवः ।।

🌞मनुष्येषु राजा पशुषु सिंहः पक्षिषु गरुडः जातेषु च मनुष्यः श्रेष्ठः भवति।

🌷मनुष्यों में राजा श्रेष्ठ है, पशुओं में सिंह श्रेष्ठ हैं। पक्षियों में गरुड़ श्रेष्ठ है, और जन्मों में मनुष्य जन्म श्रेष्ठ है।

🌹The king is the best among men, the lion is the best among animals. The eagle is the best among birds, and the human birth is the best among births.

📍पद्मपुराण । १४।१५४॥ #Subhashitam
There are mainly 4 types of errants in Sanskrit :-

तुतुरामः – One who consistently employs the प्रथम पुरुषः (third person) form, even when addressing others directly, such as गच्छतु पठतु. Only use third person with derivatives of भवत्. Otherwise simply use the second person forms like गच्छ or पठ. Alternatively, passive forms like गम्यताम् or पठ्यताम् may be used.

वावाकारी – One who erroneously uses वा to ask questions, as in त्वं पठसि वा. Interrogative forms should use words like किम्, कच्चित्, or अपि instead of वा.

समासशत्रुः – One who fails to correctly compound words or use appropriate vibhakti forms, as seen in नरेन्द्र मोदिना उक्तम्. Correct usage would be either नरेन्द्रेण मोदिना or नरेन्द्रमोदिना.

म्लेच्छाचारी – One who interjects words from other languages into Sanskrit sentences, as in सः साइकिलेन याति or सरकारः मुआवजां ददाति. One should exclusively use Sanskrit words or derive new terms using Paninian grammar principles.

@samvadah #sanskritlessons
१। सत्यभाषिणः न शङ्कन्ते।
• Truthful speakers do not suspect.
• सच्चे बोलने वाले शंका नहीं करते।

२। रामपूर्वजैः धर्मः परिपालितः।
• Dharma was upheld by the ancestors of Rama.
• राम के पूर्वजों ने धर्म का पालन किया।

३। दैत्यगुरुः शुक्राचार्यः आसीत्।
• Shukracharya was Daityas’ teacher.
• राक्षसों के गुरु शुक्राचार्य थे।

४। किमर्थम् एषः गृहं परितः अटति।
• Why is he roaming around the house?
• वह घर के आस-पास क्यों घूम रहा है।

५। सेवमानः पुत्रः देवं लभते।
• The son who serves attains the divine.
• सेवा करने वाला पुत्र देवता को प्राप्त होता है।

६। जल्पनं विहाय कार्यं कुरु।
• Work without gossiping.
• व्यर्थ बात छोड़़कर काम करो।

७। गरुडः विनतायाः पुत्रः अस्ति।
• Garuda is the son of Vinata.
• गरुड़ विनता का पुत्र है।

८। अस्मै दलाय दशाङ्कानि दीयन्ताम्।
• Ten points be given to this team.
• इसे दल को दस अङ्क दिए जाएं।

९। दैवयोगेन अहमत्र प्रत्यागतः।
• I returned because of divine providence.
• मैं यहाँ दैवी योग से आया हूँ।

१०। अपघातं दृष्ट्वा सः विसंज्ञम् अवाप्नोत्
• Seeing the accident, he became unconscious.
• दुर्घटना को देखकर वह मूर्छित हो गया।

@samvadah #vakyabhyas
– Babu ji ki asthiya kaha hai ?
– pata nahi abhi to yahi thi.
– Aur ye boi kahan hai ?

– Hi guys, welcome to new unboxing video. #hasya
Live stream scheduled for
https://youtu.be/CABcibpobDE?si=CryKYOjKIBWQaCXa

#SanskritCarnaticMusic

रङ्ग पुर विहार - रागं बृन्दावन सारङ्ग - ताळं रूपकम्

पल्लवि
रङ्ग पुर विहार जय कोदण्ड -
(मध्यम काल साहित्यम्)
रामावतार रघुवीर श्री

अनुपल्लवि
अङ्गज जनक देव बृन्दावन
सारङ्गेन्द्र वरद रमान्तरङ्ग
(मध्यम काल साहित्यम्)
श्यामळाङ्ग विहङ्ग तुरङ्ग
सदयापाङ्ग सत्सङ्ग

चरणम्
पङ्कजाप्त कुल जल निधि सोम
वर पङ्कज मुख पट्टाभिराम
पद पङ्कज जित काम रघु राम
वामाङ्क गत सीता वर वेष
शेषाङ्क शयन भक्त सन्तोष
एणाङ्क रवि नयन मृदु-तर भाष
अकळङ्क दर्पण कपोल विशेष मुनि -
(मध्यम काल साहित्यम्)
सङ्कट हरण गोविन्द
वेङ्कट रमण मुकुन्द
सङ्कर्षण मूल कन्द
शङ्कर गुरु गुहानन्द
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः कृष्णाष्टकम्
🗓२५/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं ( एकस्य श्लोकस्य व्याख्यानं कर्तव्यम्) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
नारदजयन्ती।

सूर्योदयः ॥०५।४२॥ ☼ सूर्यास्तः ॥१९।०६॥
चन्द्रोदयः ॥२१।०६॥ ☾ चन्द्रास्तः ॥०६।४६॥

रोमदिनाङ्कः। २५ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
शनिः वासरः। ⌲ कृष्णः पक्षः। ⌲ ज्येष्ठः मासः।  
द्वितीया तिथिः ॥१८।५८॥ यावत् तदनु तृतीया।

राहुकालः ॥०९।०३॥ अतः ॥१०।४४॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१७॥ अतः ॥०५।००॥ यावत्।
ज्येष्ठानक्षत्रम् ॥१०।३६॥ यावत् तदनु मूलः।
सिद्धः योगः ॥१०।०७॥ यावत् तदनु शिवः।
तैतिलः करणम् ॥०७।१४॥ यावत् ततः
     गरः ॥१८।५८॥ यावत् तदनु वणिजः।

@ramdootah #panchangam
🌿केचिद्दैवात्स्वभावाद्वा कालात्पुरूषकारतः।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः।


🌞 इच्छितमनच्छित फलकारणं केचित् भाग्यं वदन्ति केचित् पौरुषं वदन्ति केचित् समयं वदन्ति बुद्धिशालिनः वदन्ति यत् एतेषां संयोगेनैव सर्वं प्राप्यते।

🌷इष्ट-अनिष्ट में कुछ व्यक्ति दैव (भाग्य), कुछ पौरूष तथा कुछ समय को कारण मानते हैं; बुद्धिमानों का कथन है कि इनके संयोग से ही फल की उत्पत्ति होती है ।

🌹In desirable and undesirable results, some consider it to be due to fate, some due to human effort and some consider it to happen over time (naturally); However the wise think that it is due to a combination of all the factors.

📍याज्ञवल्क्यस्मृति, आचाराध्यायः 350

#Subhashitam
१। विद्दुद्दीपे कीटः उपविष्टः।
• An insect is sitting on the bulb.
• विद्युत दीप पर कीड़ा बैठा है।

२। आरक्षकाः ग्रहीतुम् आयान्ति ताम्।
• The guards are coming to capture her.
• रक्षक उसे पकड़ने आ रहे हैं।

३। घटिकायां समयं पश्यतु।
• See the time in the watch.
• घड़ी में समय देखो।

४। दैवीशक्तिः प्रबला भवति।
• Divine power is strong.
• दैवी शक्ति बलवती होती है।

५। विकिरतु तण्डुलान्।
• Spread the rice.
• चावलों को बिखेर दो।

६। राष्ट्रसेवनकार्यमेतत्।
• This is a work of national service.
• यह राष्ट्र सेवा का काम है।

७। दुष्टं वाक्यं किमस्ति।
•Which one is a wrong sentence?
• अनुचित वाक्य क्या है।

८। भो राम माम् उद्धर।
• Oh Rama, save me!
• हे राम, मेरा उद्धार करो।

९। शुभा भवतु इयं रात्रिः तुभ्यं।
• May this night be auspicious for you.
• तुम्हारे लिए यह रात्रि शुभ हो।

१०। सर्वे भद्राणि पश्यन्तु।
• May everyone see auspicious things.
• सभी लोग शुभ देखें।

@samvadah #vakyabhyas