संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः उद्योगपरिचयः
🗓२३/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कस्यचित् उद्योगस्य [Bussiness, factory, company] परिचयः कारणीयः) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
अनध्यायः। बुद्धपूर्णिमा। महावैशाखीयोगः।
अन्नमाचार्यकूर्मशलभजयन्ती।
सम्पद्गौरीव्रतम्। अर्द्धनारीश्वरव्रतम्। पार्वणव्रतम्।


सूर्योदयः ॥०५।४३॥ ☼ सूर्यास्तः ॥१७।०५॥
चन्द्रोदयः ॥१९।०५॥ ☾ चन्द्रास्तः ॥॥

रोमदिनाङ्कः। २३ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
गुरुः वासरः। ⌲ शुक्लः पक्षः। ⌲ वैशाखः मासः।  
पूर्णिमा तिथिः ॥१९।२२॥ यावत् तदनु ज्येष्ठकृष्णप्रतिपदा।

राहुकालः ॥१४।०४॥ अतः ॥१५।४४॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।०७॥ अतः ॥०४।५५॥ यावत्।
विशाखानक्षत्रम् ॥०९।१५॥ यावत् तदनु अनुराधा।
परिघः योगः ॥१२।१२॥ यावत् तदनु शिवः।
विष्टिः करणम् ॥०७।०९॥ यावत् ततः
    ववः ॥१९।२२॥ यावत् तदनु वालवः।

@ramdootah #panchangam
🌿प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ।
असामर्थ्यफला ह्येते निर्गुणेषु सतां गुणा:॥

🌞 शान्तिः क्षमा सरलभावः माधुरभाषणं एते सत्पुरुषाणां गुणाः गुणहीनैः सह न प्रयोक्तव्याः यतः ते एतान् तस्य दौर्बल्यमेव अवगच्छन्ति।

🌷शान्ति, क्षमा, सरलता और मधुर भाषण ये जो सत्पुरुषों के गुण हैं, इनका गुणहीनोंके प्रति प्रयोग करनेपर यही परिणाम होता है कि वे उस गुणवान् पुरुषको भी असमर्थ समझ लेते हैं ।

🌹Peace, forgiveness, simplicity and sweet speech are the virtues of the righteous, when used towards the virtueless, the result is that they consider even the virtuous man incapable.

#Subhashitam
Live stream scheduled for
उपचाराधीना गो पीडाग्रस्ता अस्ति।
किं पदमशुद्धम् अस्ति।
Anonymous Quiz
22%
उपचाराधीना
50%
गो
19%
पीडाग्रस्ता
9%
अस्ति
१। वाल्मीकिः नारदं परिपृच्छति।
• Valmiki asks Narada.
• वाल्मीकि नारद से पूछता है।

२। कथनानुसारेण कार्यं क्रियताम्।
• Let the work be done according to the description.
• कथन के अनुसार कार्य किया जाए।

३। जम्बीरपानीयं देहि मह्यम्।
• Give me some lemon juice
• मुझे थोड़ा नींबू पानी दो।

४। बहिःस्थानि खाद्यानि न खादामि।
• I don't eat outside food
• मैं बाहर का खाना नहीं खाता।

५। पुरातनवैरेण तेन इत्थम् आचर्यत।
• He behaved like this because of an old enmity.
• पुरानी शत्रुता के कारण उसके द्वारा ऐसा व्यवहार किया गया।

६। उपस्थितान् सम्बोधयतु रमेशः।
• Ramesh should address those who are present.
• रमेश को उपस्थित लोगों को संबोधित करना चाहिए।

७। नेतारः भाषन्ते।
• The leaders are speaking.
• नेता बोल रहे हैं।

८। कार्यकरणे निरन्तरता आवश्यकी।
• Consistency is essential in execution.
• कार्य करने में निरंतरता आवश्यक है।

९। ततः सायं षड्वादने प्रस्थास्यति यानम्।
• Vehicle will depart from there at 6 o’clock in the evening.
• वहाँ से शाम को छः बजे गाड़ी निकलेगी।

१०। सः तान् तोषयितुं प्रयतते।
• He tries to please them.
• वह उन्हें खुश करने की कोशिश करता है।

@samvadah #vakyabhyas
भ्राता। मदर्थं जम्बीरपानीयं निर्माहि किञ्चित्।

अनुजा। प्रपरह्यः सायं पादोनपञ्चवादने मया त्वं मह्यं जलं दातुमुक्तः किन्तु त्वया नेति उक्तम् अतः अधुना अहमपि न दास्ये।
😂😂
#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादीनि
🗓२४/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं ( कश्चिदपि संस्कृतसम्बद्धः विषयः वदनीयः) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
अनध्यायः। पूर्णस्थालीपाकः। पूर्णमासेष्टिः।
‌‌ पार्वणप्रायश्चित्तावकाशः। शम्भुराजो जातः।

सूर्योदयः ॥०५।४२॥ ☼ सूर्यास्तः ॥१७।०५॥
चन्द्रोदयः ॥२०।०५॥ ☾ चन्द्रास्तः ॥०५।५५॥

रोमदिनाङ्कः। २४ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
शुक्रः वासरः। ⌲ कृष्णः पक्षः। ⌲ ज्येष्ठः मासः।  
प्रतिपदा तिथिः ॥१९।२४॥ यावत् तदनु द्वितीया।

राहुकालः ॥१४।०४॥ अतः ॥१५।४४॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।०६॥ अतः ॥०४।५४॥ यावत्।
अनुराधानक्षत्रम् ॥१०।१०॥ यावत् तदनु ज्येष्ठा।
शिवः योगः ॥११।२२॥ यावत् तदनु सिद्धः।
वालवः करणम् ॥०७।२७॥ यावत् ततः
    कौलवः ॥१९।२४॥ यावत् तदनु तैतिलः।

@ramdootah #panchangam
Sanskrit-0655-0700
🌿राजा श्रेष्ठो मनुष्याणां मृगाणां केसरी यथा।
पक्षिणां विनतापुत्रो भवानां मानुषो भवः ।।

🌞मनुष्येषु राजा पशुषु सिंहः पक्षिषु गरुडः जातेषु च मनुष्यः श्रेष्ठः भवति।

🌷मनुष्यों में राजा श्रेष्ठ है, पशुओं में सिंह श्रेष्ठ हैं। पक्षियों में गरुड़ श्रेष्ठ है, और जन्मों में मनुष्य जन्म श्रेष्ठ है।

🌹The king is the best among men, the lion is the best among animals. The eagle is the best among birds, and the human birth is the best among births.

📍पद्मपुराण । १४।१५४॥ #Subhashitam