संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
अनध्यायः। नृसिंहजयन्ती। सुब्रह्मण्यजन्मोत्सवः।

सूर्योदयः ॥०५।४३॥ ☼ सूर्यास्तः ॥१७।०५॥
चन्द्रोदयः ॥१८।०७॥ ☾ चन्द्रास्तः ॥०४।३२॥

रोमदिनाङ्कः। २२ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
बुधः वासरः। ⌲ शुक्लः पक्षः। ⌲ वैशाखः मासः।  
चतुर्दशी तिथिः ॥१८।४७॥ यावत् तदनु पूर्णिमा।

राहुकालः ॥१२।२४॥ अतः ॥१४।०४॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।०७॥ अतः ॥०४।५५॥ यावत्।
स्वातिनक्षत्रम् ॥०७।४७॥ यावत् तदनु विशाखा।
वरीयान् योगः ॥१२।३७॥ यावत् तदनु परिघः।
गरः करणम् ॥०६।१७॥ यावत् ततः
    वणिजः ॥१८।४७॥ यावत् तदनु विष्टिः।

@ramdootah #panchangam
अद्य संलापशालायाः अवकाशः वर्तते 🙏
Live stream scheduled for
🌿न दुर्जनः साधुदशामुपैति बहुप्रकारैरपि शिक्ष्यमाणः।
आमूलसिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति॥


🌞यथा निम्बः प्राचुर्येणापि घृतेन दुग्धेन च मूलपर्यन्तं सिञ्चितः अपि न माधुर्यम् अवाप्नुयात् तद्वदेव दुष्टः बहुधा उपदिष्टोऽपि न कदाचित् साधुतामुपैति।

🌷जैसे नीम के वृक्ष के जड़ को दूध-घी से सींचने पर भी उसमें मधुरता उत्पन्न नहीं हो सकती, वैसे ही दुर्जन को अनेक प्रकार के उपदेश देने पर भी उसमें सज्जनता नहीं आ सकती ।

🌹Like the root of a neem tree even if it is irrigated with milk and ghee, it cannot produce sweetness, just as even if one gives many kinds of advice to the wicked, it cannot produce virtue.

#Subhashitam
वयन्तु तदैव विशिष्टाद्वैतव्यख्यानस्य श्रवणम् ______ एव।
लङ्लकारे किमागच्छेत्।
Anonymous Quiz
11%
अकुर्व
45%
अकुर्म
32%
कुर्याम
13%
करवाम
१। का त्वं बाले।
• Who are you, child?
• तू कौन है बच्ची।

२। विश्वेऽस्मिन् प्रसारयतु सर्वत्र।
• Spread it everywhere, in this world.
• इस विश्व में इसे हर जगह फैलाओ।

३। अत्र तापमानं चत्वारिंशत्तः अधिकम् अस्ति।
• The temperature here is more than forty degrees.
• यहाँ का तापमान चालीस से अधिक है।

४। निर्निमेषं निर्वाचनप्रचारः चलति।
• The political campaign is happening continuously.
• निर्वाचन का प्रचार कार्य निरंतर चल रहा है।

५। ऊरुकन्तु विदरितं जातम्।
• The trouser is torn though.
• पायजामा फट गया।

६। जानुनि वेदना अधिका अभवत्।
• Pain has increased in the knee.
• घुटने में अधिक वेदना हो गई।

७। प्राप्तान् पुरस्कारान् कपाटिकायां स्थापयतु।
• Place the awards that are received in the wardrobe.
• प्राप्त पुरस्कारों को कपाटिका में रखो।

८। सत्तां प्राप्तुमेव प्रयतते सः।
• He is striving just to attain power.
• वह सत्ता प्राप्त करने का प्रयास कर रहा है।

९। चषकपरिमितं दुग्धं पास्यामि।
• I will drink a glassful of milk.
• मैं गिलास के बराबर मात्रा में दूध पीऊंगा।

१०। पुत्री कियत् शीघ्रं ज्येष्ठा अभवत्।
• The daughter has grown up so soon.
• बेटी बहुत शीघ्र बड़ी हो गई।

@samvadah #vakyabhyas
मित्रम्। आनन्दोनास्ति जीवने किं करवाणि।

कौतुकः। तव विवाहो जातः किम्।

मित्रम्। आं कुतः पृच्छस्येवम्।

कौतुकः। चेत् यथा वदामि तथा कुरु।
तव विवाहचलचित्रमुद्रणं चालय प्रतिलोमं (reverse) कृत्वा।
तदा त्वं पश्येः यत् तव पत्नी तव ग्रीवाया मालां प्रतिस्वीकरोति स्वयाने उपविश्य स्वगृहं च गच्छेति।
तथैव यूयं तु नृत्यन्तः स्वगृहं प्रत्यागच्छेत।
सम्यक् किन्नु। 😂😁

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः उद्योगपरिचयः
🗓२३/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कस्यचित् उद्योगस्य [Bussiness, factory, company] परिचयः कारणीयः) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
अनध्यायः। बुद्धपूर्णिमा। महावैशाखीयोगः।
अन्नमाचार्यकूर्मशलभजयन्ती।
सम्पद्गौरीव्रतम्। अर्द्धनारीश्वरव्रतम्। पार्वणव्रतम्।


सूर्योदयः ॥०५।४३॥ ☼ सूर्यास्तः ॥१७।०५॥
चन्द्रोदयः ॥१९।०५॥ ☾ चन्द्रास्तः ॥॥

रोमदिनाङ्कः। २३ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
गुरुः वासरः। ⌲ शुक्लः पक्षः। ⌲ वैशाखः मासः।  
पूर्णिमा तिथिः ॥१९।२२॥ यावत् तदनु ज्येष्ठकृष्णप्रतिपदा।

राहुकालः ॥१४।०४॥ अतः ॥१५।४४॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।०७॥ अतः ॥०४।५५॥ यावत्।
विशाखानक्षत्रम् ॥०९।१५॥ यावत् तदनु अनुराधा।
परिघः योगः ॥१२।१२॥ यावत् तदनु शिवः।
विष्टिः करणम् ॥०७।०९॥ यावत् ततः
    ववः ॥१९।२२॥ यावत् तदनु वालवः।

@ramdootah #panchangam
🌿प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ।
असामर्थ्यफला ह्येते निर्गुणेषु सतां गुणा:॥

🌞 शान्तिः क्षमा सरलभावः माधुरभाषणं एते सत्पुरुषाणां गुणाः गुणहीनैः सह न प्रयोक्तव्याः यतः ते एतान् तस्य दौर्बल्यमेव अवगच्छन्ति।

🌷शान्ति, क्षमा, सरलता और मधुर भाषण ये जो सत्पुरुषों के गुण हैं, इनका गुणहीनोंके प्रति प्रयोग करनेपर यही परिणाम होता है कि वे उस गुणवान् पुरुषको भी असमर्थ समझ लेते हैं ।

🌹Peace, forgiveness, simplicity and sweet speech are the virtues of the righteous, when used towards the virtueless, the result is that they consider even the virtuous man incapable.

#Subhashitam
Live stream scheduled for
उपचाराधीना गो पीडाग्रस्ता अस्ति।
किं पदमशुद्धम् अस्ति।
Anonymous Quiz
22%
उपचाराधीना
50%
गो
19%
पीडाग्रस्ता
9%
अस्ति
१। वाल्मीकिः नारदं परिपृच्छति।
• Valmiki asks Narada.
• वाल्मीकि नारद से पूछता है।

२। कथनानुसारेण कार्यं क्रियताम्।
• Let the work be done according to the description.
• कथन के अनुसार कार्य किया जाए।

३। जम्बीरपानीयं देहि मह्यम्।
• Give me some lemon juice
• मुझे थोड़ा नींबू पानी दो।

४। बहिःस्थानि खाद्यानि न खादामि।
• I don't eat outside food
• मैं बाहर का खाना नहीं खाता।

५। पुरातनवैरेण तेन इत्थम् आचर्यत।
• He behaved like this because of an old enmity.
• पुरानी शत्रुता के कारण उसके द्वारा ऐसा व्यवहार किया गया।

६। उपस्थितान् सम्बोधयतु रमेशः।
• Ramesh should address those who are present.
• रमेश को उपस्थित लोगों को संबोधित करना चाहिए।

७। नेतारः भाषन्ते।
• The leaders are speaking.
• नेता बोल रहे हैं।

८। कार्यकरणे निरन्तरता आवश्यकी।
• Consistency is essential in execution.
• कार्य करने में निरंतरता आवश्यक है।

९। ततः सायं षड्वादने प्रस्थास्यति यानम्।
• Vehicle will depart from there at 6 o’clock in the evening.
• वहाँ से शाम को छः बजे गाड़ी निकलेगी।

१०। सः तान् तोषयितुं प्रयतते।
• He tries to please them.
• वह उन्हें खुश करने की कोशिश करता है।

@samvadah #vakyabhyas