संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादीनि
🗓१०/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (यं कमपि संस्कृतसम्बद्धं विषयं वदतु)एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
अक्षयतृतीया सर्वमङ्गलकारिणी स्यात् #special
🌿सुखमिच्छति चेत् प्राज्ञो विधिवद् विषयांस्त्यजेत्।
विषवद् विषयानाहुः विषयैः यैर्निहन्यते॥


🌞यदि मनुष्यः स्वहितं वाञ्छति तर्हि तेन विषयाणां त्यागः सर्वथा करणीयः इन्द्रियजन्यविषयाः विषवदुक्ताः यैः मनुष्यस्य नाशः क्रियते।

🌷विद्वान् यदि सुख चाहता है तो उसे विषयों का विधिपूर्वक त्याग कर देना चाहिए। विषयों को विष के समान बताया गया है, जिनके द्वारा मनुष्य मारा जाता है।

🌹If a learned person wants happiness, he should renounce subjects according to the ritual. The objects are described as like poisons by which a man is killed.

📍शिवपुराणम् । २।३।२४।६४॥ #Subhashitam
किं पदं पुरुषाणां कृते न स्यात्।
Anonymous Quiz
9%
विदूषकः
10%
सारथिः
20%
निर्मोही
61%
नटी
Live stream scheduled for
१। मयूरपिच्छः सर्वेभ्यः रोचते।
• The peacock feather appeals to everyone.
• मोर पंख सभी को अच्छा लगता है।

२। सा मां जीवनानुशासनम् अपाठयत्।
• She taught me the principles of life.
• उसने मुझे जीवन के सिद्धांतों को सिखाया।

३। जनाः जैविककृषिं कर्तुं चेष्टन्ते।
• People endeavor to do organic farming.
• लोग जैविक खेती करने का प्रयास करते हैं।

४। कीटः पादान् प्रसार्य शेते।
• The insect sleeps with stretched-out legs.
• कीट पैरों को फैलाकर सोता है।

५। कुञ्चिकया तालः उद्घाटितः।
• The lock was opened by using the key.
• चाबी से ताला खोला गया।

६। आपणात् मशकजालम् आनय।
• Bring mosquito net from the shop.
• दुकान से मच्छरदानी लाओ।

७। कुतः रात्रौ जवनिकाः कम्पन्ते।
• Why do curtains move ( shake / flutter ) at night?
• रात में परदे क्यों हिल रहे हैं।

८। पुस्तकप्रियः पुस्तकमेव वाञ्छति।
• A book lover wants only books.
• पुस्तक प्रेमी को केवल पुस्तकें ही चाहिए।

९। अस्याः युवत्याः कर्णाभरणं तत्।
• That is the earring of this girl ( lady) .
• यह उस लड़की के कान का आभूषण है।

१०। तत् कर्णाभरणं कियत् प्रकाशते।
• How brightly that earring shines!
• वह कान का आभूषण चमकता है।

@samvadah #vakyabhyas
10 मई, 2024 से शुरू हो रहा है ऑनलाइन संस्कृत संभाषण और व्याकरण का कोर्स। 03:30 बजे से 05:00 बजे तक प्रतिदिन की क्लासेज़ में शामिल हों।

पंजीकरण के लिए अपना नाम, पता, जिला, राज्य, वृत्ति, और शैक्षिक विवरण WhatsApp नंबर 7326815737 पर भेजें।

अधिक जानकारी के लिए संपर्क करें: शेषदेवमिश्रः, संस्कृत शिक्षक।
🎉 Join KIMBHO's Online Sanskrit Workshop! Starting May 14th!

📅 Classes: Tue, Wed, Thu, Fri, 8:00 PM - 8:30 PM

🌠 Learn on Zoom!

👉 https://docs.google.com/forms/d/e/1FAIpQLSfVHMaA1bWkr73cKn0oVipK53XYb4NLQzZFvDkpAdPs67b7vg/viewform

🎓 Let's dive into Sanskrit together
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
अक्षयतृतीया। चन्दनपूजा। कृतयुगादिः।
त्रेतायुगारम्भः। बलरामपरशुराममातङ्गीजयन्ती।


सूर्योदयः ॥०५।४८॥ ☼ सूर्यास्तः ॥१८।५७॥
चन्द्रोदयः ॥०७।१८॥ ☾ चन्द्रास्तः ॥२१।३६॥

रोमदिनाङ्कः। १० मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
शुक्रः वासरः। ⌲ शुक्लः पक्षः। ⌲ वैशाखः मासः।  
द्वितीया तिथिः ॥०४।१७॥ यावत् तदनु तृतीया।

राहुकालः ॥१०।४५॥ अतः ॥१२।२३॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१२॥ अतः ॥०५।००॥ यावत्।
रोहिणीनक्षत्रम् ॥१०।४७॥ यावत् तदनु मृगशीर्षः।
अतिगण्डः योगः ॥१२।०७॥ यावत् ततः तदनु सुकर्मा।
कौलवः करणम् ॥०४।१७॥ यावत् ततः
    तैतिलः॥१५।२९॥ यावत् तदनु गरः।

@ramdootah #panchangam
Sanskrit-0655-0700
विचित्रास्थितिः
विवाहकार्यक्रमेषु मधुमेहरोगिणो यद्यपि सर्वं मिष्टान्नं सम्यक् खादन्ति तथापि तेभ्यः चायं तु मधुरविहीनमेव आवश्यकम्।

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः गङ्गास्तोत्रम्
🗓११/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (एकस्य श्लोकस्य विवरणं करणीयम्)एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०५।४८॥ ☼ सूर्यास्तः ॥१८।५९॥
चन्द्रोदयः ॥०८।१५॥ ☾ चन्द्रास्तः ॥२२।३५॥

रोमदिनाङ्कः। ११ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
शनिः वासरः। ⌲ शुक्लः पक्षः। ⌲ वैशाखः मासः।  
तृतीया तिथिः ॥०२।५०॥ यावत् तदनु चतुर्थी ।

राहुकालः ॥०९।०५॥ अतः ॥१०।४४॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१२॥ अतः ॥०५।००॥ यावत्।
मृगशीर्षनक्षत्रम् ॥१०।१५॥ यावत् तदनु आर्द्रा।
सुकर्मा योगः ॥१०।०३॥ यावत् ततः तदनु धृतिः।
गरः करणम् ॥०४।१७॥ यावत् ततः
    वणिजः ॥१४।२१॥ यावत् तदनु विष्टिः।

@ramdootah #panchangam