संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
रवीन्द्रनाथटैगोरजयन्ती।

सूर्योदयः ॥०५।५०॥ ☼ सूर्यास्तः ॥१८।५७॥
चन्द्रोदयः ॥०४।५६॥ ☾ चन्द्रास्तः ॥१८।१७॥

रोमदिनाङ्कः। ०७ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
सोमः वासरः। ⌲ कृष्णः पक्षः। ⌲ वैशाखः मासः।  
चतुर्दशी तिथिः ॥११।४०॥ यावत् तदनु अमावस्या।

राहुकालः ॥१५।४०॥ अतः ॥१७।१९॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१४॥ अतः ॥०५।०२॥ यावत्।
अश्विनीनक्षत्रम् ॥१७।४३॥ यावत् तदनु ।
प्रीतिः योगः ॥००।२९॥ यावत् ततः
    आयुष्मान् ॥२०।५९॥ यावत् तदनु सौभाग्यः।
विष्टिः करणम् ॥०१।०९॥ ततः शकुनिः ॥११।४०॥
‌‌ ततः चतुष्पदः ॥२२।१४॥ यावत् तदनु नागः।

@ramdootah #panchangam
🌿लुब्धमर्थेन गृह्णीयात् क्रुद्धमञ्जलिकर्मणा।
मूर्खं छन्दानुवृत्त्या च तत्त्वार्थेन च पण्डितम्॥


🌞 लुब्धकं कृपणं जनं धनाभिलाशया क्रोधितं मृदुवाक्यैः मूर्खं तस्य वाचानुसारेण तथा विद्वांसं ज्ञानेन वशीकुर्यात् ।

🌷लालची को धन (का लालच) देकर, क्रोधित के साथ नम्र भाव रखकर, मूर्ख को उसके इच्छानुरुप बर्ताव कर तथा ज्ञानी व्यक्ति को मूलभूत तत्व बताकर वश में किया जा सकता है ।

🌹The greedy can be subdued by giving him wealth, by being humble with the angry, by treating the foolish according to his wishes and by telling the wise the basic elements.

#Subhashitam
किं पदम् अनुचितमस्ति।
Anonymous Quiz
15%
सृजन्
50%
सर्जनम्
16%
सृजनम्
18%
सृजती
१. समाचारपत्रं तत्र स्थापय।
• Keep the newspaper there.
• समाचारपत्र वहाँ रखो।

२. मुख्यमन्त्रिणा इत्थं न वक्तव्यम्।
The chief Minister should not speak like this.
• मुख्यमंत्री को ऐसा नहीं बोलना चाहिए।

३. दक्षिणे स्कन्धे महती वेदना तस्याः।
• She has severe pain in her right shoulder.
• उसके दाहिनी कंधे में बहुत वेदना है।

४. दध्नि मक्षिका पतिता।
• The house-fly fell into the curds.
• मक्खी दही में गिर गई।

५. गोण्यां गोधूमः अस्ति।
• There is wheat in the sack.
• बोरी में गेहूँ है।

६. मार्जारः कूर्दते।
• The cat is jumping.
• बिल्ली कूद रही है।

७। देवदत्तः इति भीष्मस्य अपरं नाम।
• Devadatta is another name of Bhishma.
• देवदत्त भीष्म का अन्य नाम है।

८। पारिजातपुष्पं न लभते सामान्यतः।
• The parijat flower is not commonly available.
• सामान्यतः पारिजात का फूल नहीं मिलता।

९। तैलपः अपि डयितुं शक्नोति।
• Even cockroach can fly.
• तिलचट्टा भी उड़ सकता है।

१०। वृद्धा दण्डेन चलति।
• The old woman walks with a stick.
• वृद्ध महिला लाठी के साथ चलती है।

@samvadah #vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः वाक्याभ्यासः
🗓०८/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (चित्राणि दृष्ट्वा वाक्यानि वदितव्यानि) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🌿स जीवति गुणा यस्य धर्मो यस्य च जीवति।
गुणधर्मविहीनस्य जीवनं निष्प्रयोजनम्॥


🌞तस्यैव जीवनं सार्थकमस्ति यः गुणधर्मान् पालयति गुणविहीनस्य धर्मविहीनस्य जीवनं निरर्थकमस्ति।

🌷जिस व्यक्ति के धर्म और गुण जीवित हैं । वास्तविकता में वही जीवन जी रहा है । इनके बिना जीवन का कोई अर्थ नहीं है ।

🌹Only the life of one who observes virtues and dharmas is meaningful. The life of one without virtues and dharmas is meaningless.

#Subhashitam
नाववतु।
अस्य सन्धिविच्छेदः कथं स्यात्।
Anonymous Quiz
24%
ना अववतु
16%
नाव् अवतु
14%
नै अवतु
46%
नौ अवतु
१। अर्धचषकं जलं आनयेद्वा।
Will you bring half a glass of water?
• आधा गिलास पानी लाओ।

२। उट्टङ्ककः कुत्र गतः।
• Where did the typist go?
• उट्टङ्कक कहाँ चला गया।

३। कानिचित् खादितुं वस्तूनि सन्ति वा।
• Are there any snacks (edibles) to eat?
• क्या खाने के लिए कुछ है ।

४। धावनस्पर्धायां पुरस्कारः प्राप्तः।
•The prize was received in the race.
• दौड़ में पुरस्कार प्राप्त हुआ।

५। शाकानि न सन्ति कण्डोले।
•There are no vegetables in the basket.
• डलिया में सब्जियाँ नहीं हैं।

६। समयः तु धावन् इव दृश्यते।
•Time seems to pass by quickly.
• समय बहुत वेग से जा रहा है।

७। सायंकाले तु क्रीडाङ्गणं व्रज।
•Go to the playground in the evening atleast.
• शाम को तो क्रीडाक्षेत्र में जाओ।

८। भोजनाय अवसरः न लब्धः।
•There was no opportunity for having food.
• भोजन के लिए कोई अवसर ही नहीं मिला।

९। रेलयानं चैन्नईपर्यन्तं यास्यति।
•The train will go till Chennai.
• ट्रेन चेन्नई तक जाएगी।

१०। भारतीयभाषाः संस्कृतसम्बन्धिताः स्युः।
• Indian languages ​​are mostly related to Sanskrit.
• भारतीय भाषाएँ संस्कृत से संबन्धित हैं।

@samvadah #vakyabhyas
मित्रम्। त्वं चन्द्रे अगच्छः। किं ज्ञातवान्।
कौतुकः। संसारे कस्या अपि मुखं चन्द्रसदृशं नास्ति इति।

#hasya