संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
एका महिला एकस्मिन् वस्त्रापणे शाटिकां क्रीत्वा ततः निर्गमनसमये अन्यां सुन्दरचित्रकलायुक्तां शाटिकां दृष्टवती । इयं तु अवश्यं रोचते, परं वर्णः एव —

आपणिकः — भगिनि ! चिन्ता मास्तु ; सकृत् प्रक्षालनानन्तरमेव वर्णः अपगमिष्यति इति ।

— नारदः ।

😆😁😄😂😁🤣😄😂

#hasya
Monday, June 14, 2021

 तैलमूल्यवर्धनम् निर्दोषमिति केन्द्रमन्त्री।

 कोविड्व्यापनं प्रतिरोद्धुं राष्ट्रस्य क्षेमप्रवर्तनेभ्यश्च केन्द्र-राज्यप्रशासनानाम् अधिकायःआवश्यकः, तदायः पेट्रोल् डीसलादितैलानामुपरि समर्पितेन करेणैव अधिगम्यते इति केन्द्रपेट्रोलियम् मन्त्रिणा धर्मेन्द्रप्रधानेनोक्तम्। तैलेन्धनानां मूल्यवर्धनेन सामान्यजनाः पीड्यन्ते इति दुरवस्थां मन्त्री अङ्गीकरोति।

 साहचर्यप्रमाणानि चीनं विरुद्धय। वैराणुप्रसरणं  व्यूहान् जनपदात् एव- डो. मोनाली रहन्कारः।

  व्यूहान्-परीक्षणशालायां सञ्चित्य संरक्षितः सार्स् को वि २ वैराणुः  अप्रतीक्षतया प्रसार्य कोविड्-१९ आविर्भावस्य हेतुरभवत् इति  भारतीयवैज्ञानिका दृढीकृतवती। कोविडस्य उद्भवस्थानम् अधिकृत्य आगोलतले गवेषणपरीक्षणानि अनुवर्तमाने अवसरे अस्मिन् कोविड्वैराणुः प्रकृत्या जातः इति ऊहः अविश्वसनीयः इति पूनादेशस्य अघार्कर् रिसर्च इन्स्टिट्यूट् बयो एनर्जी संस्थायाः वैज्ञानिका डोक्टर् मोनाली रहन्कार् सूचयति। साहचर्यप्रमाणानि चीनस्य उत्तरदायित्वं दृढीकुर्वन्ति तदपि तेषां सकाशात् जातानि गुरुतराणि स्खालित्यानि  आच्छादयितुं चीनस्य राष्ट्राधिकारिणां सम्मर्दः अन्वेषणसंघाङ्गानां उपरि जायमानः आसीत् इत्यपि तया स्पष्टीकृतम्।  अस्मिन् विषये चीनेन लोकसमक्षं न्यायरहितानि बहूनि वादानि प्रस्तुतानि सन्ति इत्यपि सा अवोचत्। बहुनि साहचर्यप्रमाणानि सन्ति चेदपि वैराणोः आविर्भावः चीनस्य परीक्षणशालायाः वा न वा इति अन्वेषणसंघेन अतिचातुर्येण आच्छादितः इति लोकस्वास्थ्यसंघटनस्य आवेदने सुव्यक्तं दृश्यते इति मोनाल्या निगदितम्।

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - पंचमी रात्रि 10:56 तक तत्पश्चात षष्ठी
दिनांक - 15 जून 2021
दिन - मंगलवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - अश्लेशा रात्रि 09:42 तक तत्पश्चात मघा
योग - व्याघात सुबह 09:01 तक तत्पश्चात हर्षण
राहुकाल - शाम 04:01 से शाम 05:41 तक
सूर्योदय - 05:58
सूर्यास्त - 19:20
दिशाशूल - उत्तर दिशा में
व्रत पर्व विवरण - षडशीती संक्रांति (पुण्यकाल सूर्योदय से दोपहर 12:39 तक)
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🍃 तां सः गोरमदोश्रीदः विग्राम् असदरः अतत।
वैरम् आस पलाहारा विनासा रविवंशके ॥ १८॥


🔸पृथ्वी को प्रिय (विष्णु यानि राम) के दाहिनी भुजा व उन्हें गौरव देने वाले, निडर लक्ष्मण द्वारा नाक काटे जाने पर, उस माँसभक्षी नासाविहीन (शूर्पणखा) ने सूर्यवंशी (राम) के प्रति वैर पाल लिया।


विलोम श्लोक :—

🍃 केशवं विरसानाविः आह आलापसमारवैः।
ततरोदसम् अग्राविदः अश्रीदः अमरगः असताम् ॥ १८॥


🔸उल्लास, जीवनीशक्ति और तेज के ह्रास होने का भान होने पर केशव (कृष्ण) से मित्रवत वाणी में इंद्र – जिसने उन्नत पर्वतों को परास्त कर महत्वहीन किया (उद्दंड उड़नशील पर्वतों के पंखों को इंद्र ने अपने वज्रायुध से काट दिया था), जिसने अमर देवों के नायक के रूप में दुष्ट असुरों को श्रीविहीन किया - ने धरा व नभ के रचयिता (कृष्ण) से कहा।

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- १२

पठन्ति चतुरो वेदान् धर्मशास्त्राण्यनेकशः।
आत्मानं नैव जानन्ति दर्वी पाकरसं यथा।।१२।।

♦️भावार्थ - चारों वेदों तथा बहुत से धर्मशास्त्रों को पढ़कर भी जो व्यक्ति आत्मा और परमात्मा को नहीं जानते, उनकी गति उस कड़छी की भांति है, जो रसदार शाक में भी उसके स्वाद से वंचित रह जाती है।

#Chanakya
Forwarded from kathaaH कथाः
जून् २०१९ सम्भषणसन्देश:
ओ३म्
३३२. संस्कृत वाक्याभ्यासः

सा मत्तः असूयति ।
= वह मुझसे ईर्ष्या करती है ।

सः मत्तः ईर्ष्यति ।
= वह मुझसे ईर्ष्या करता है ।

किमर्थम् ?
= क्यों ?

सा स्थूला अस्ति ।
= वह मोटी है ।

अहं कृशाङ्गी अस्मि।
= मैं पतली हूँ।

सः स्थूलः अस्ति।
= वह मोटा है।

अहं कृशाङ्गः अस्मि।
= मैं पतला हूँ।

अहं वेगेन धावामि।
= मैं तेज दौड़ता / दौड़ती हूँ।

सा / सः मन्दं मन्दं चलति।
= वह धीरे धीरे चलती / चलता है।

अतएव सः / सा ईर्ष्यति।
= इसलिये वह ईर्ष्या करता / करती है।

( एतानि केवलं वाक्यानि एव।
स्थूलाः अपि प्रसन्नाः भवन्तु।
कृशा: अपि प्रसन्नाः भवन्तु। )

ओ३म्
३३३. संस्कृत वाक्याभ्यासः

सः सर्वान् पालयति।
= वह सबको पालता है।

अतएव सः सर्वपालकः ।
= अतः वह सबका पालक है।

सः सर्वान् पोषयति।
= वह सबका पोषण करता है।
अतएव सः सर्वपोषकः ।

= अतः वह सबका पोषकः है।
सः सर्वान् सुखेन भरति।
= वह सबको सुख से पालता है।

अतएव सः सर्वेषां भर्ता अस्ति।
= अतः वह सबका भर्ता है।

सः सर्वान् बिभर्ति ।
= वह सबको पालता है।

सः सर्वान् धारयति।
= वह सबको धारण करता है ।

अतएव सः सर्वेषां धर्ता अस्ति।
= अतः वह सबका धर्ता है।

ईश्वरः सर्वं कर्तुं शक्नोति।
= ईश्वर सब कुछ कर सकता है।

अतएव सः सर्वशक्तिमान् अस्ति।
= अतः वह सर्वशक्तिमान है।


ओ३म्
३३४. संस्कृत वाक्याभ्यासः

जीवनम् अपि एका यात्रा अस्ति।
= जीवन भी एक यात्रा है।

यस्य रथं वयं नयामः।
= जिसका रथ हम ले जाते हैं।

यस्य रथं वयं वहामः ।
= जिसका रथ हम ढोते हैं।

जीवनरथस्य चालकः तु परमेश्वरः अस्ति।
= जीवनरथ के चालक तो परमेश्वर हैं।

अस्माकं रथे सर्वदा बलं भवेत्।
= हमारे रथ में सदा बल हो।

रथे सर्वदा भद्रं चिन्तनं भवेत्।
= रथ में सदा भद्र चिन्तन हो।

अस्माकं दिनचर्या अपि सुभद्रा भवेत्।
= हमारी दिनचर्या भी अच्छी हो।

सर्वदा सुखेन जीवनरथम् अग्रे नयेम।
= हमेशा सुख से जीवनरथ को आगे ले जाएँ।

ईश्वरस्य अनुकम्पा सर्वदा सर्वेषाम् उपरि भवेत्।
= ईश्वर की अनुकम्पा सदा सबके ऊपर रहे।

रथयात्रा पर्वणः , आषाढ़-द्वितीया पर्वणः सर्वेभ्यः मङ्गलकामनाः।


ओ३म्
३३५. संस्कृत वाक्याभ्यासः

न ज्ञायते अद्य शब्दाः कुत्र गताः।
= नहीं समझ आ रहा है कि आज शब्द कहाँ गए।

शब्दाः कदाचित् अवकाशे स्युः ।
= शब्द शायद छुट्टी पर होंगे।

लिखामि चेत् दोषः भवति।
= लिखता हूँ तो भूल होती है

अद्यतनानि वाक्यानि भवन्तः एव पठन्तु ।
= आज के वाक्य आप ही पढ़िये।

दोषाः सन्ति चेत् वदन्तु।
= दोष हैं तो बताईये।

अहं न लिखति।

सा लिखामि।

मुकेशः दुग्धं पिबन्ति।

वृन्दा अजमेरे गच्छति।

शिक्षिका संस्कृतं पाठितवान्।

अमितः पुरस्कारं प्राप्तवती ।

बालकः कन्दुकेन क्रीडन्ति।

बालिका ….. करोति ।
बालिका ….. पिबति ।
बालिका ….. पश्यति ।
बालिका ….. ददाति ।
बालिका ….. पठति ।
बालिका ….. गच्छति ।
बालिका ….. खादति ।
बालिका ….. श्रृणोति ।


ओ३म्
३३६. संस्कृत वाक्याभ्यासः

सा क्षत्रियबाला अस्ति
= वह क्षत्रिय बच्ची है।

सा हस्ते खड्गम् उन्नयति। ( उद्गृह्णाति )
= वह हाथ में तलवार उठाती है।

सा खड्गं चालयति।
= वह तलवार चलाती है।

सा वेगेन खड्गं चालयति।
= वह वेग से तलवार चलाती है।

तस्याः खड्गचालनं दृष्ट्वा जनाः बिभ्यति।
= उसके तलवार चालन को देखकर लोग डरते हैं।

सा खड्गात् न बिभेति।
= वह तलवार से नहीं डरती है।

खड्गचालनात् न बिभेति।
= तलवार चलाने से नहीं डरती है।

जनाः करताड़नं कुर्वन्ति
= लोग ताली बजाते हैं।

सा अधुना द्वयोः हस्तयोः खड्गौ गृह्णाति।
= वह अब दोनों हाथों में तलवार लेती है।

द्वौ खड्गौ घूर्णयति
= दोनों तलवारें घुमाती है।

उपविश्य घूर्णयति , उत्थाय घूर्णयति।
= बैठकर घुमाती है , खड़ी होकर घुमाती है ।

आत्मरक्षार्थं युवतीभिः शस्त्रविद्या अधीतव्या।
= आत्मरक्षा के लिये युवतियों को शस्त्रविद्या सीखनी चाहिये।


ओ३म्
३३७. संस्कृत वाक्याभ्यासः

पिता प्राणायामं करोति।

पितरं दृष्ट्वा पुत्रः अपि प्राणायामं करोति।

पितरं दृष्ट्वा पुत्री अपि प्राणायामं करोति।

माता भजनं गायति।

मातुः भजनं श्रुत्वा पुत्रः अपि गायति।

मातुः भजनं श्रुत्वा पुत्री अपि गायति।

माता-पितरौ यज्ञं कुरुतः।

मातरं पितरं दृष्ट्वा पुत्रः पुत्री च यज्ञं कुरुतः ।

माता गायत्रीमन्त्रं जपित्वा भोजनं पचति।

मातुः अनुकरणं सन्ततिः करोति।

पिता भोजनात् पूर्वं भोजनमन्त्रं वदति।

पिता भूमौ उपविश्य भोजनं करोति।

यथा माता-पितरौ कुरुतः तथैव बालकाः कुर्वन्ति।

बालकेभ्यः मातुः पितुः व्यवहारः रोचते।

#Vakyabhyas
•अद्य तस्य जन्मदिनम् 🥳

अण्णा हजारे एषा व्यक्तिरेखा सम्पूर्णभारतदेशे सुप्रसिद्धा । एतस्य नाम अधुना केवल भ्रष्टाचारविरोधीकार्यकर्तारूपेण आगच्छति, परं तेन इतोऽपि ग्रामसुधारविषयकं कार्यं क्रुतम् । 'राळेगनसिद्धि' नामग्रामस्य नाम अण्णा हजारे महोदयानां नाम्ना विना न आगच्छति । अण्णा एतेषां किसान् बाबुराव हजारे इति वास्तवनाम ।


अन्ना हजारे
जन्म — किसान् हजारे १५ जून १९३७ (आयुः ८३) भिङ्गर्, बाम्बे, भारतम्
देशीयता — भारतीयः
अन्यानि नामानि — किसान् बाबुराव् हजारे
वृत्तिः — समाजशास्त्री, मानवाधिकार कार्यकर्ता, पर्यावरणविद्, क्रांतिकारी
अपत्यानि — नैव
पितरौ— लक्ष्मीबाई हजारे, बाबूराव हजारे
पुरस्काराः — पद्मश्री (1990)पद्म भूषण (1992)
जालस्थानम् — www.annahazare.org

जननं, बाल्यकाल:
अन्नाहजारे भारतस्य मुख्यः समाजसेवकः अस्ति। सः अनेकेभ्यः वर्षेभ्यः भ्रष्टाचारम् अपाकर्तुं यतते किन्तु सः तस्मिन् कार्ये साफल्यं न अलभत्। अन्नाहजारेवर्यः एकः महान् पुरुषः अस्ति। तेन भ्रष्टाचारनिवारणस्य कार्यम् एव । भ्रष्टाचारनिवारणाय अत्यल्पाः जनाः प्रयतमाना: सन्ति । तस्मात् अन्नाहजारेवर्येण तत् कार्यम् एव करणीयम् ।


•अद्य मिथुनसंक्रान्ति
मिथुनं नाम युगलम् इत्यर्थः । कस्मिंश्चित् विषये अपि द्विधा चिन्तनम् । द्वयोः भावयोः स्थानकल्पनम् । निर्णयसामर्थ्यस्य न्यूनतायाः कारणात् द्वन्द्वभावस्य अनुभवनम् एतस्य राशिवतां लक्षणम् ।

अधिपतिः
मिथुन-कन्याराश्योः बुधः अधिपतिः । बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम् । बुधः नाम पण्डितः इत्यपि अर्थः । कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम् । अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।

राशिभावः
मिथुनः सहजतृतीयभावः इति निर्दिश्यते । तूतीयभावे सहोदराः, सहकारः, लघु-प्रयाणानि, करकुशलकार्याणि, हस्तलिपिः - इत्येते अंशाः भवन्ति । मिथुनराशिवत्सु अपि एते अंशाः दृग्गोचराः भवन्ति ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः
पश्चिमदिशः स्वामी, वायुतत्त्वं, शुक्रः इव हरितवर्णः, पुरुषराशिः, द्विस्वभावः, विषमोदयी, उष्णः, शूद्रवर्णः, महाशब्दकारी, दिनबली, मध्यमसन्ततिः, शिथिलशरीरम् । अस्य प्राकृतिकस्वभावः विद्याध्ययनरतः, शिल्पी च । अनेन स्कन्ध-बाहूनां विचारः क्रियते । अस्य स्वामी बुधः । उक्तं च -
प्रत्यक्स्वामी द्विपाद्रात्रिबली ग्राम्याग्रगोऽनिली ।
समगात्रो हरिद्वर्णो मिथुनाख्यो बुधाधिपः ॥

स्म्बद्धानि अक्षराणि
मिथुनराशौ मृगशिरायाः ३, ४ पादौ, आर्द्रायाः ४ पादाः, पुनर्वसोः १, २, ३ पादः भवन्ति इत्यतः का, की, कू, खं, ङ, भ, के, को, हा ... इत्येतानि अक्षराणि मिथुनसम्बद्धानि इति वक्तुं शक्यते ।


•अद्य शीतलषष्ठी 🙏🏼
प्रथमे जन्मनि सा दक्षप्रजापतेः पुत्री सती यदा आसीत्, तदा पितुर्यज्ञे जातां स्वपत्युः अवज्ञाम् असहमाना आत्मानम् अग्नेराहुतिं कृतवती । तदनन्तरजन्मनि सा पर्वतराजस्य हिमवतः मेनायाश्च पुत्री पार्वती जाता । कठिनं तपः कृत्वा सा पुनरपि परमशिवमेव पतिं लब्धवती । तपसि स्थितया निराहारया तया पर्णान्यपि न आह्रियन्त इति कारणात् सा अपर्णा इति नाम अलभत । देवी, शक्तिः इति नामनी यद्यपि सर्वाः स्त्रीदेवताः व्यपदिशतः, तथापि ताभ्यां सामान्यतया पार्वतीदेवी एव व्यपदिश्यते ।
ट्वीटर्-कलरवः- मम कूजनम्-

गीता भगवती वदति-
संशयात्मा विनश्यति-इति। किं तेन सन्देहमात्र-करणेनाहं विनश्यामि?
नहि नहि। सर्वदा सर्वत्र सन्देहकरणेनैव विनाशः।
तर्हि सदा कक्षायां प्रश्नान् पृच्छामि तर्हि विनश्यामि?
नहि नहि। सर्वत्र नकारात्मक-संशयशीलतया, विश्वासस्य अत्यन्तमभावेन चैव विनाशः।
#sanskrittalk
Usha Sanka 411
@411Usha
🌺पुराणगाथावली🌺
अनसूया
अत्रिमहामुनेः पत्नी अनसूया। सा परमपतिव्रता वात्सल्यमयी च। सर्वान् अपि प्रीत्या पश्यन्ती सा जनप्रिया आसीत्।
तस्याः पातिव्रत्यं मातृवात्सल्यं च जगति परिचाययितुम् इच्छन्तः ब्रह्मविष्णुमहेश्वराः कदाचित ब्राह्मणवेषेण अत्रिमुनेः आश्रमम आगतवन्तः। अनसूया श्रद्धया भक्त्या च तान् अतिथीन् सत्कृत्य आगमनकारणं पृष्टवती।
“भवत्याः गृहे विश्रान्तिः स्वीकरणीया इति उद्देशेन वयम् अत्र आगतवन्तः। भवती अस्मान् अके स्वीकृत्य लालयतु। एषा एव अस्माकम् इच्छा" इति ते उक्तवन्तः एकवरेण।
तदा अनसूया मन्दहासं प्रकटयन्ती- "तथैव अस्तु। भवताम् अभीष्टं पूरयामि” इति उक्त्वा तेषाम् उपरि मन्त्राक्षता: स्थापितवती।-अपरक्षणे ते त्रयः अपि शिशुरूपेण परिवृत्ताः। अनसूया वात्सल्येन एकैकम् अपि उन्नीय अङ्के लालयन्ती मातृप्रेम्णा क्षीरं पाययित्वा आन्दोलिकायां शायितवती।
अनसूयायाः माहात्म्येन मुग्धाः त्रिमूर्तयः नैजखरूपं धृत्वा अपेक्षितं वरं प्रष्टुम् उक्तवन्तः। 'भवन्तः त्रयः अपि मम पुत्रत्वेन जन्म प्राप्नुवन्तु' इति प्रार्थितवती सा। अनन्तरकाले तस्याः गर्भतः ब्रह्मांशेन सोमः,विष्णोः अंशेन दत्तात्रेयः, शिवस्य अंशेन दुर्वासाः च उत्पन्नाः।
कालान्तरे सीता रामः लक्ष्मण: च अत्रेः आश्रमस्य दर्शनं कृतवन्तः। तदा अनसूया सीतां नीतिधर्मान् उपदिश्य म्लानतारहितं पुष्पम् उपायनरूपेण दत्तवती।
संस्कृत’चन्दमामातः’📚
अनिलः- भोः सुनिल! त्वं तरणं जानासि वा?

सुनिलः- नैव। मया कदापि न अभ्यसिता तरणकला।

अनिलः- तरणं न जानासि त्वम्! अस्माकं गृहस्य शुनकः अपि तरणं जानाति।

सुनिलः- त्वं जानासि वा तरणम्? (अनिलम् उद्दिश्य)

अनिलः- आम्। अहं तु जानामि एव।

सुनिलः- तर्हि तव च शुनकयोर्मध्ये पार्थक्यम् एव न दृश्यते।

-प्रदीपः!

😆😁😄😂😁🤣😄😂

#hasya
June 15, 2021

 कोविड् - 'डेल्टा'विभेदः ७५ राष्ट्रेषु।

   लण्टन्> भारते प्रथमं दृष्टः कोविड्विषाणुविभेदः 'डेल्टा' इति कृतनामधेयः एतदाभ्यन्तरे ७४ राष्ट्रेषु संक्रमित इति वृत्तान्तः। डेल्टायाः केचन उपविभागाःचीनम्, आफ्रिक्का, यू एस्, स्कान्डिनेविया, पसफिक्प्रान्तः इत्यादिषु स्थानेषु अधिगताः इति आवेदनानि वर्तन्ते। 

  अमेरिक्कायां नूतनतया दृढीक्रियमाणेषु १०% डेल्टाविभेद इति सूच्यते। किञ्च तत्र साप्ताहिकद्वये रोगिणां संख्या युगलीकरोति च। ब्रिट्टने नूतनरोगिषु ९० प्रतिशतं डेल्टाविभेदः भवति। इतःपर्यन्तं प्रत्यभिज्ञातेषु विभेदेषु अधिकतमः व्यापनशक्तिमत्तः एष इति यू एस् मध्ये ब्रौण् विश्वविद्यालये गवेषकप्रमुखः आशिष् जाहः उक्तवान्।

~ संप्रति वार्ता
हितोपदेशः - HITOPADESHAH

मूल श्लोकः:

विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कश्चित्।
साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति।।
चित्रं चित्रं किमथचरितं नैकभावाश्रयाणां।
सेवाधर्मः परमगहनो योगिनामप्यगम्यः।। 393/146।।

अर्थः:

ज्ञानी और अच्छे मित्रों से उपकार करवा कर भी कभी-कभी कोई मनुष्य उनसे शत्रुता करता है। दूसरी ओर, वह उन्हीं से प्रेमभाव रखता है जिन्होंने उसे अपकार किया हो। चंचल मन और विभिन्न भावनाओं से ग्रसित व्यक्तियों का जीवन सचमुच बहुत विचित्र होता है। इसलिए, "सेवा" नाम का धर्म इतना गहन है कि पंडितों के लिए भी इसे समझना कठिन है।

Translation:

The logic behind "service" is so deep that it eludes even wise men. The life of a fickle-minded person is indeed strange—sometimes, they despise knowledgeable and good friends despite the favors they receive, while at other times, they feel affection for those who have wronged them.

ॐ नमो भगवते हयाननाय।

© Sanjeev GN #Subhashitam
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - षष्ठी रात्रि 10:45 तक तत्पश्चात सप्तमी

दिनांक - 16 जून 2021
दिन - बुधवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - मघा रात्रि 10:15 तक तत्पश्चात पूर्वाफाल्गुनी
योग - हर्षण सुबह 08:09 तक तत्पश्चात वज्र
राहुकाल - दोपहर 12:39 से दोपहर 02:20 तक
सूर्योदय - 05:58
सूर्यास्त - 19:20
दिशाशूल - उत्तर दिशा में