संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Please open Telegram to view this post
VIEW IN TELEGRAM
Sanskrit-0655-0700
🌿अमृतं किरति हिमांशुर्विषमेव फणी समुद्गिरति।
गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाशयति॥


🌞चन्द्रः स्वकिरणैः शीतलतामेव प्रसारयति सर्पः स्वमुखात् विषमेव उद्गिरति यस्य यादृशः स्वभावः भवति सः तादृशमेव गुणान् प्रकटयति।

🌷चन्द्रमा अपनी शीतल किरणों से अमृत बरसाता है और नाग अपने फन से विष उगलता है। अच्छा व्यक्ति अच्छी बातें ही बोलता है, जबकि दुष्ट अपनी प्रकृति से अपने दोषों को ही प्रकट करता है।

🌹The moon showers nectar with its cool rays and the snake spits out poison from its tail. A good person speaks only good things, while a bad person reveals only his faults by his nature.

#Subhashitam
भावपूर्णबालिकया सम्यग्रूपेण ________।
Anonymous Quiz
5%
नटति
42%
नृत्यति
41%
नट्यते
12%
सर्वे विकल्पाः
१। वृषभाः परस्परं युध्यन्ते।
• The Bulls fight with each other.
• साँड़ एक दूसरे से लड़ते हैं।

२। जनाः निर्यासोपयोगेन पत्राणि योजयन्ति।
• People stick papers using gum.
• लोग गोंद की सहायता से पन्नों को जोड़ते हैं।

३। वाताटाः आकाशे डयन्ते।
• The Kites fly in the sky.
• पतंग आकाश में उड़ते हैं।

४। पाथेयपत्रे तेन भोजनम् अनीयत।
• The Food was brought in a tiffin carrier by him.
• उसके द्वारा भोजनपात्र में भोजन लाया गया ।

५। पिता दिनपत्रिकां पुत्रेण वाचयति।
• The Father gets the newspaper read by the son.
• पिता अपने बेटे से समाचारपत्र पढ़़वाता है।

६। अखण्डभारतमानचित्रे एते देशाः अपि गण्यन्ते स्म।
• These countries also were counted in the map of the Undivided Bharata.
• ये देश भी अखंड भारत के मानचित्र में गिनें जाते थें।

७। भाजनमपि त्वं शीघ्रं विजानीहि।
• You get to know how to divide quickly as well.
• तुम भाग करना भी शीघ्र ही सीखो।

८। कति वासराः निर्गताः किन्तु त्वं ततः न प्रत्यागतः।
• How many days have passed, but you haven't returned from there yet.
• कितने दिन बीत गए हैं, लेकिन तुम अभी तक वहाँ से वापस नहीं आए हो।

९। रामस्य अयनम् इति रामायणं भवति।
• The journey of Rama is called Ramayana.
• राम की यात्रा को रामायण कहा जाता है।

१०। सप्ताहान्ते गोशालादर्शनार्थं गन्तास्मः वयम्।
• We are going to visit the cowshed over the weekend.
• हम सप्ताहांत में गोशाला का दर्शन करने जाएंगे।

@samvadah #vakyabhyas
सर्वे चन्द्रं चन्द्रिकां चैव प्रशंसन्ति सर्वदा कवयः साहित्येऽपि तथैव कुर्वन्ति।
अत एव अधुना सूर्यः कुपितः सहन्ताम् आतपम्। #hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादिनी
🗓०३/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (यं कमपि संस्कृतसम्बद्धं विषयं वदतु)एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति॥


🌞 यः नेत्राभ्यां मनसा वाण्या कर्मिभिः च लोकं तोषयति तेनैव लोकः तुष्टः भवति।

🌷जो नेत्र, मन, वाणी और कर्म इन चारों से संसार को प्रसन्न करता है, उसी से संसार प्रसन्न रहता है।

🌹He who pleases the world with the eye, mind, speech and action, the world remains pleased.

📍महाभारतम् । ५।३४।२५॥ #Subhashitam
तस्याः पठनगतिं सामर्थ्यञ्च दृष्ट्वा विस्मितोऽहम्।
वाक्ये क्रियापदं किं भवितव्यम्।
Anonymous Quiz
54%
अस्मि
19%
अस्ति
12%
असि
15%
न एतेषु