संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Sanskrit-0655-0700
🌿मूलं भुजङ्गैः शिखरं विहङ्गैः
शाखा प्लवङ्गैः कुसुमानि भृङ्गैः।
आश्चर्यमेतत् खलु चन्दनस्य
परोपकाराय सतां विभूतयः॥


🌞चन्दनवृक्षस्य मूलं सर्पैः तस्य शिखरः पक्षिभिः तस्य शाखाः वानरैः पुष्पाणि च भ्रमरैः आवृतानि भवन्ति।
इदमेव सज्जनस्य लक्षणं यत् ते सर्वेषाम् उपकारमेव कुर्वन्ति।

🌷चन्दन के वृक्ष की जड़ में सर्प लिपटे रहते हैं, शिखर पर पक्षी विश्राम करते हैं, शाखा पर वानर झूलते हैं और फूलों पर भ्रमर मँडराते हैं । अर्थात् चन्दन वृक्ष सदैव दूसरों का कल्याण ही करता है । इसी प्रकार से सज्जन सदैव दूसरों का हित ही करते हैं ।

🌹Snakes are wrapped in the root of sandalwood tree, birds rest on the top, monkeys swing on the branch and bees hover over the flowers. That is, the sandalwood tree always does good to others. In the same way, the righteous always do the good of others.

#Subhashitam
Please open Telegram to view this post
VIEW IN TELEGRAM
१। गार्हस्थ्ये न मम आस्था विद्यते।
• I have no faith in household life.
• मेरी गृहस्थ जीवन में आस्था नहीं है।

२। कस्य धनं शाश्वतम्।
• Whose wealth is everlasting?
• किसका धन स्थायी है?

३। तां विना जीवितुं न उत्सहे।
• I am not eager to live without her.
• मैं उसके बिना जीने को उत्साहित नहीं हूँ।

४। मम दृष्टिः सुतीक्ष्णा अस्ति।
• My vision is well-sharp.
• मेरी दृष्टि तीक्ष्ण है।

५। मम पुत्रः न दृश्यते कान्ते।
• My son is not visible, O beloved.
• मेरा बेटा नहीं दिखता, प्रिये।

६। गुरो महाभारतं केन लिखितम्।
• By whom was the Mahabharata written, O teacher?
• गुरुजी, महाभारत किसने लिखा था?

७। तव वाहनम् उद्धारः अपेक्षते।
• Your vehicle needs repair.
• तुम्हारे वाहन को उद्धार चाहिए।

८। दस्युराजः अस्मि अहम्।
• I am the king of thieves.
• मैं चोरों का राजा हूँ।

९। कालो बलवान् आर्ये।
• Time is powerful, Miss.
• समय शक्तिशाली होता है, आर्ये।

१०। भजनेन दैवः तुष्यति।
• Deva is pleased by worship.
• भजन से देवता प्रसन्न होते हैं।

@samvadah #Vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः निर्वाचनप्रचारः
🗓०२/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (निर्वाचने प्रचारः कथं क्रियते इदानीं पूर्वञ्च भवन्तः कथं वा कुर्युः निर्वाचनप्रचारेण सम्बन्धितां काञ्चित् कथां वा वदन्तु) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०५।५३॥ ☼ सूर्यास्तः ॥१८।५५॥
चन्द्रोदयः ॥०१।४४॥ ☾ चन्द्रास्तः ॥१३।०१॥

रोमदिनाङ्कः। ०२ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
गुरुः वासरः। ⌲ कृष्णः पक्षः। ⌲ वैशाखः मासः।  
अष्टमी तिथिः ॥०४।०१॥ यावत् तदनु नवमी।

राहुकालः ॥१४।०२॥ अतः ॥१५।४०॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१७॥ अतः ॥०५।०५॥ यावत्।
श्रवणनक्षत्रम् ॥०४।०९॥ यावत् तदनु श्रविष्ठा।
शुक्लः योगः ॥१७।१९॥ यावत् तदनु ब्रह्मा।
कौलवः करणम् ॥०४।०१॥ यावत् ततः
    तैतिलः ॥१४।५९॥ यावत् तदनु गरः।

@ramdootah #panchangam
Please open Telegram to view this post
VIEW IN TELEGRAM
Sanskrit-0655-0700
🌿अमृतं किरति हिमांशुर्विषमेव फणी समुद्गिरति।
गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाशयति॥


🌞चन्द्रः स्वकिरणैः शीतलतामेव प्रसारयति सर्पः स्वमुखात् विषमेव उद्गिरति यस्य यादृशः स्वभावः भवति सः तादृशमेव गुणान् प्रकटयति।

🌷चन्द्रमा अपनी शीतल किरणों से अमृत बरसाता है और नाग अपने फन से विष उगलता है। अच्छा व्यक्ति अच्छी बातें ही बोलता है, जबकि दुष्ट अपनी प्रकृति से अपने दोषों को ही प्रकट करता है।

🌹The moon showers nectar with its cool rays and the snake spits out poison from its tail. A good person speaks only good things, while a bad person reveals only his faults by his nature.

#Subhashitam
भावपूर्णबालिकया सम्यग्रूपेण ________।
Anonymous Quiz
5%
नटति
41%
नृत्यति
41%
नट्यते
12%
सर्वे विकल्पाः