संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Have you all tried this sanskrit numerical tool?

https://sankhya.streamlit.app/
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०५।५४॥ ☼ सूर्यास्तः ॥१८।५४॥
चन्द्रोदयः ॥००।०८॥ ☾ चन्द्रास्तः ॥०९।५०॥

रोमदिनाङ्कः। ३० अप्रैल् २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
मङ्गलः वासरः। ⌲ कृष्णः पक्षः। ⌲ वैशाखः मासः।  
षष्ठी तिथिः ॥०७।०५॥ यावत् तदनु सप्तमी।

राहुकालः ॥१५।३९॥ अतः ॥१७।१७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१८॥ अतः ॥०५।०६॥ यावत्।
पूर्वाषाढनक्षत्रम् ॥०४।४२॥ यावत् तदनु उत्तराषाढः।
सिद्धः योगः ॥००।२६॥ यावत् ततः
साध्यः ॥२२।२४॥ यावत् तदनु शुभः।
वणिजः करणम् ॥०७।०५॥ यावत् ततः
     विष्टिः ॥१८।२८॥ यावत् तदनु ववः।

@ramdootah #panchangam
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः संस्कृतक्रीडाः
🗓३०/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा( संस्कृतसम्बन्धिताः क्रीडाः कुर्मः) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Sanskrit-0655-0700
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿यौवनं जीवनं चित्तं छाया लक्ष्मीश्च स्वामिता।
चंचलानि षडैतानि ज्ञात्वा धर्मरतो भवेत्॥


🌞युवावस्था जीवनं चित्तं छाया लक्ष्मीः स्वामित्वं च एतानि षड्वस्तूनि अनित्यानि सन्ति अतः एतादृशम् अवगत्य धर्मम् आचरतु सदा।

🌷यौवन, जीवन, चित्त, छाया, धन और प्रभुता - ये छह वस्तुएँ सदैव चंचल हैं, स्थायी नहीं है, ऐसा समझकर धर्म के अनुकूल आचरण होना चाहिए ।

🌹Youth, life, mind, shadow, wealth and dominion - these six things are always fickle, not permanent, understanding that the conduct should be in accordance with religion.

#Subhashitam
मन्दिरप्रतिकृतिः ________ शोभते ।
Anonymous Quiz
12%
कियान्
33%
कियती
38%
महत्
17%
कियत्
१। विनायकः मां विवाह्य नेष्यति।
• Vinayaka will take me after wedding me.
• विनायक मुझे विवाह कर ले जाएगा।

२। वानरः सीतां प्रणमति।
• The monkey bows to Sita.
• वानर सीता को प्रणाम करता है।

३। तत्र उपविश्य वदतु भवान्।
• Thou sit there and speak.
• वहाँ बैठकर बात कीजिए आप।

४। मम मातामहः पण्डितः आसीत्।
• My maternal grandpa was a scholar.
• मेरी नाना विद्वान् थें।

५। गुरुं परितः शिष्याः नृत्यन्ति।
• The disciples dance around the teacher.
• शिष्य गुरु के चारों ओर नृत्य करते हैं।

६। मम आभूषणम् अन्विष्य अत्र आनय।
• After searching for my ornament, bring it here.
• मेरे आभूषण को ढूंढकर यहाँ लाओ।

७। बालब्रह्मचारी कदापि स्त्रीं न अपश्यत्।
• The young celibate never saw a woman.
• बाल ब्रह्मचारी ने कभी महिला नहीं देखी।

८। लक्ष्मणः सदा रामम् अनुगच्छति।
• Lakshmana always follows Ram.
• लक्ष्मण सदा राम का अनुसरण करते हैं।

९। गजस्य उपरि राजकुमारः उपविष्टः अस्ति।
• The prince is seated atop the elephant.
• राजकुमार हाथी के ऊपर बैठा हुआ है।

१०। मण्डलाधिकारी शठः अस्ति।
• The district magistrate is corrupt.
• जिलाधिकारी भ्रष्ट है।

@samvadah #Vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः वाक्याभ्यासः
🗓०१/०५/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (चित्राणि दृष्ट्वा वाक्यानि वदितव्यानि) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।
कालाष्टमी। अन्ताराष्ट्रियश्रमिकदिवसः। महाराष्ट्रदिवसः।

सूर्योदयः ॥०५।५४॥ ☼ सूर्यास्तः ॥१८।५४॥
चन्द्रोदयः ॥००।५९॥ ☾ चन्द्रास्तः ॥११।५७॥

रोमदिनाङ्कः। ०१ मे २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
बुधः वासरः। ⌲ कृष्णः पक्षः। ⌲ वैशाखः मासः।  
सप्तमी तिथिः ॥०५।४५॥ यावत् तदनु अष्टमी।

राहुकालः ॥१२।२४॥ अतः ॥१४।०२॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।१८॥ अतः ॥०५।०६॥ यावत्।
उत्तराषाढनक्षत्रम् ॥०४।०९॥ यावत् तदनु श्रवणः।
शुभः योगः ॥२०।०२॥ यावत् तदनु शुक्लः।
ववः करणम् ॥०५।४५॥ यावत् ततः
    वालवः ॥१६।५६॥ यावत् तदनु कौलवः।

@ramdootah #panchangam
Sanskrit-0655-0700