संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🌿तस्माद् विश्वसितव्यं च शङ्कितव्यं च केषुचित्।
एषा नीतिर्गतिस्तात लक्ष्या चैव सनातनी॥


🌞 राज्ञा चितेषु जनेषु एव विश्वसनीयं किन्तु तैरपि सदा सावधानः स्यात् अस्याः नीत्याः एव अनुपालनं कर्तव्यम्।

🌷राजा (नेतृत्वकर्ता) को कुछ चुने हुए लोगों पर विश्वास करना चाहिए। परन्तु उनसे सदैव सतर्क भी रहना चाहिए। यही सनातन नीति की गति है, जिसका ध्यान रखना चाहिए।

🌹The king (leader) should trust some chosen people. But you should also always be wary of them. This is the pace of eternal policy, which should be taken care of.

📍महाभारतम् । १२।८०।१२॥ #Subhashitam
Live stream scheduled for
विश्वे प्रसरन्ती हिन्दुसंस्कृतिः सर्वसमावेशिनी वर्तते।
प्रसरन्ती अत्र कः प्रत्ययः।
Anonymous Quiz
49%
शतृ
19%
शानच्
14%
सन्
17%
तिङ्
१। कन्यागृहं रिक्तपाणिः न गच्छेत्।
• One should not go to a girl's house empty-handed.
• कन्या के घर खाली हाथ नहीं जाना चाहिए।

२। लोकः श्रेष्ठजनान् अनुवर्तते।
• People follow the footsteps of great individuals.
• लोग महान व्यक्तियों का अनुसरण करते हैं।

३। त्वत् लज्जा निर्गता किम्।
• Has shame abandoned you?
• तुमसे लाज निकल गई है क्या?

४। मनः अस्तु शान्तम्।
• May the mind be peaceful.
• मन शांत हो।

५। सूर्यः प्रत्युपकारं न इच्छति।
• The sun doesn't seek reciprocation.
• सूर्य प्रत्युपकार की इच्छा नहीं करता।

६। मम भ्राता बलिष्ठः अस्ति।
• My brother is strong.
• मेरा भाई मजबूत है।

७। तस्य स्वपितरि महती श्रद्धा विद्यते।
• He has great respect for his father.
• उसके पिता के प्रति बड़ी श्रद्धा है।

८। त्वं दिवसे कतिवारं खादसि।
• How many times a day do you eat?
• तुम दिन में कितनी बार खाते हो?

९। हरिनामानुकीर्तनाद् शान्तिः अवाप्यते।
• Peace is attained through chanting the name of Hari.
• हरि के नाम का कीर्तन करने से शांति प्राप्त होती है।

१०। महारोगी दैवभक्तो सम्भवति।
• A severely ill becomes a devotee of God.
• महारोगी भगवान का भक्त बन जाता है।

@samvadah #vakyabhyas
अभिवादयेहं सर्वान् ! 😊
अद्यतनसम्मेलनार्थम् एषा धारा https://me
et.google.com/srf-adux-jxn

भारतीयवेलायानुसारं सायंकाले सप्तवादने। मासे एकवारमेव भवति‌। अद्वैतविषये अस्ति।
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः  मतदानम्
🗓२७/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (मतदानस्य आवश्यकता कस्मै दातव्यम् इत्यादिषु विषयेषु वक्तुं शक्यते)एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलः विक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०५।५६॥ ☼ सूर्यास्तः ॥१८।५३॥
चन्द्रोदयः ॥२२।१३॥ ☾ चन्द्रास्तः ॥०९।५९॥

रोमदिनाङ्कः। २७ अप्रैल् २०२४।
उत्तरायणम्। ⌲ ग्रीष्मः ऋतुः।
शनिः वासरः। ⌲ कृष्णः पक्षः। ⌲ वैशाखः मासः।  
तृतीया तिथिः ॥०८।१७॥ यावत् तदनु चतुर्थी।

राहुकालः ॥०९।१०॥ अतः ॥१०।४८॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।२०॥ अतः ॥०५।०८॥ यावत्।
अनुराधानक्षत्रम् ॥०३।४०॥ यावत् तदनु ज्येष्ठा।
वरीयान् योगः ॥०४।२०॥ यावत् तदनु परिघः।
विष्टिः करणम् ॥०८।१७॥ यावत् ततः
    ववः ॥२०।२३॥ यावत् तदनु वालवः।

@ramdootah #panchangam
Sanskrit-0655-0700
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿जितेन्द्रियो जितश्वासो जितदौर्बल्यमत्सरः।
धनुर्वेदे सदा योज्यः सर्वनीतिसमन्वितः॥


🌞यः इन्द्रियेषु श्वासे दुर्बलतायां मत्सरे नियन्त्रणं प्राप्नुयात् तेनैव धनुर्वेदे प्रवेशः स्वीकर्तव्यः।

🌷इन्द्रिय, श्वास, दुर्बलता एवं मत्सर को जीतने वाला, सभी नीतियों के ज्ञान से युक्त व्यक्ति को ही धनुर्वेद में लगाना चाहिए ।

🌹Only a person who conquers the senses, breath, weakness and envy, with knowledge of all the policies should be engaged in Dhanurveda.

#Subhashitam
न जाने मान्ये कैषा ।
कैषा इति किम्।
Anonymous Quiz
31%
कः एषा
7%
को एषा
52%
का एषा
9%
अनुचितः शब्दः
१। अहं त्वां प्रार्थयामि वीर।
• I pray to you, O hero.
• मैं तुम्हारी प्रार्थना करती हूँ, वीर।

२। सः पुराणं पठति।
• He reads the Purana.
• वह पुराण पढ़ता है।

३। कस्य पुत्री सा।
• Whose daughter is she?
• वह किसकी बेटी है?

४। त्वं हि केवला मम प्रिया।
• You are indeed my only beloved.
• तुम ही केवल मेरी प्रिय हो।

५। धनं दृष्ट्वा कस्य मनः न विचलति।
• Whose mind doesn't waver upon seeing wealth?
• किसका मन धन देखकर नहीं विचलित होता?

६। तव सर्वान् दोषान् क्षमिष्ये।
• I will forgive all your faults.
• मैं तुम्हारे सभी दोषों को क्षमा करूँगा।

७। अहं सर्वदा निर्मले मार्गे पदं स्थापयामि।
• I always set my foot on clean pathway.
• मैं सदा निर्मल मार्ग पर पैर रखता हूँ।

८। भरतः सिंहशावकेन सह क्रीडति।
• Bharata plays with a lion cub.
• भरत एक शेर के बच्चे के साथ खेलता है।

९। राज्ञः समीपे सहस्राः अश्वाः सन्ति।
• There are thousands of horses near the king.
• राजा के पास सहस्रों घोड़े हैं।

१०। त्वां दृष्ट्वा कृतकृत्यो भवामि।
• Upon seeing you, I feel accomplished.
• तुम्हें देखकर मैं कृतकृत्य हो जाता हूँ।

@samvadah #Vakyabhyas
प्रथमा महिला। मम पार्श्वे रूप्यकाणि कारयानं भवनम् इत्यादिकं सर्वमस्ति तव पार्श्वे किमस्ति।

द्वितीया। मम पार्श्वे २० वर्षेभ्यः पूर्वं मम विवाहे धृतं परिधानमधुनापि अस्ति तथा इदानीमपि मया तत् धरितुं शक्यते।

😁😁

#hasya