संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
यः पश्यति स हि विहसति।
#hasya
श्वः संलापशालायाः अवकाशः वर्तते।
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०८॥ ☼ सूर्यास्तः ॥१८।४७॥
चन्द्रोदयः ॥०९।३२॥ ☾ चन्द्रास्तः ॥२३।५३॥

रोमदिनाङ्कः। १३ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शनिवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
पञ्चमी तिथिः ॥१२।०४॥ यावत् तत्पश्चात् षष्ठी।

राहुकालः ॥०९।१८॥ अतः ॥१०।५२॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३२॥ अतः ॥०५।२०॥ यावत्।
रोहिणीनक्षत्रम् ॥००।५१॥ यावत् तत्पश्चात् मृगशीर्षः।
सौभाग्यः योगः ॥०२।१३॥ यावत् तत्पश्चात् शोभनः।

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿आपदामपहर्तारं दातारं सर्वसम्पदाम्‌ ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥

- रामरक्षास्तोत्रम्

🌞 आपत्तिभ्यः यः त्रायते सर्वाः सम्पत्तयः च येन दीयन्ते लोकाय आनन्ददातारं श्रीरामं वयं पुनः पुनः नमामः।

🌷जो आपत्तियों से हमें बचाते हैं, सभी सम्पत्तियों को देते हैं, सभी प्राणियों को सुख देने वाले हैं, उन श्री राम जी को में बार-बार नमस्कार करता हूँ।

#Subhashitam
उत्कृष्टता किलाभ्यासेनैवायाति।
उत्कृष्टता शब्दे कः प्रत्ययः वर्तते।
Anonymous Quiz
26%
क्त्वा
17%
तुमुन्
43%
तल्
13%
ल्युट्
१। अयम् अहम् अस्मि मातः।
• This is me, mom.
• यह मैं हूँ, माँ।

२। तत्र त्रयः सिंहाः तिष्ठन्ति।
• There are three lions there.
• वहाँ तीन शेर हैं।

३। मम मातुलस्य गृहे धर्मग्रन्थाः सन्ति।
• In my maternal uncle's house, there are religious texts.
• मेरे मामा के घर में धार्मिक ग्रंथ हैं।

४। तव गोत्रं नाम किम्।
• What is your lineage name?
• तुम्हारा गोत्र नाम क्या है?

५। एष तपस्वी कुतः आयाति।
• From where does this ascetic come?
• यह तपस्वी कहाँ से आते हैं?

६। पत्नी गृहस्वामिनी कथ्यते।
• The wife is called the mistress of the house.
• पत्नी को घर की स्वामिनी कहा जाता है।

७। प्रहर्षः सदा शुभस्य शीघ्रं करोति।
• Praharsha always hastens the auspicious.
• प्रहर्ष सदा शुभ कार्य को शीघ्र करता है।

८। संस्कृतं विधिवत् पठनीयम्।
• Sanskrit should be read according to rules.
• संस्कृत को विधिवत् पढ़ना चाहिए।

९। अजं विक्रयार्थं मारयति यत्र तद् अजमारः।
• Where goat is butchered for selling, That's Ajmer.
• जहाँ बेचने के लिए बकरा मारा जाता है, वह स्थान अजमेर है।

१०। साध्वी मांसं न खादति।
• The saintly woman does not eat meat.
• साध्वी मांस नहीं खाती है।

@samvadah #vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०७॥ ☼ सूर्यास्तः ॥१८।४७॥
चन्द्रोदयः ॥१०।२९॥ ☾ चन्द्रास्तः ॥।॥

रोमदिनाङ्कः। १४ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
रविवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
षष्ठी तिथिः ॥११।४३॥ यावत् तत्पश्चात् सप्तमी।

राहुकालः ॥१७।१२॥ अतः ॥१८।४७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३१॥ अतः ॥०५।१९॥ यावत्।
मृगशीर्षनक्षत्रम् ॥००।४९॥ यावत् तत्पश्चात् आर्द्रा।
शोभनः योगः ॥००।३४॥ यावत् तत्पश्चात्
अतिगण्डः योगः ॥२३।३३॥ यावत् तत्पश्चात् सुकर्मा।

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम्।
विपत्तौ तस्य सम्पत्तिः भवेदित्याह शङ्करः॥


🌞 यः मनुष्यः विपत्तिकालेऽपि भगवन्तमेव स्मरति तस्य विपत्तिसमये अपि लाभः एव स्यात् इति शङ्करः वक्ति।

🌷यह संसार एक बड़ी विपत्ति के समान है। जो पुरुष इसमें मधू के संहारक भगवान् विष्णु का स्मरण करता है, उसके लिए यह विपत्ति ही सम्पत्ति में परिवर्तित हो जाती है, ऐसा शंकर जी का वचन है।

🌹 This world is like a great calamity. For the man who remembers Lord Vishnu, the destroyer of Madhu, this calamity turns into wealth, says Lord Shiva.

📍देवीभागवतपुराणम् । ९।४०॥ #Subhashitam
Blacksmith इत्यस्मिन् अर्थे कः शब्दः स्यात्।
Anonymous Quiz
12%
स्वर्णकारः
12%
गगनयात्रिकः
8%
भारवाहः
69%
लोहकारः
१। अनुपमा सूर्याय जलम् अर्पयति।
• Anupama offers water to the sun.
• अनुपमा सूर्य को जल अर्पण करती है।

२। कर्णः रथस्य चक्रम् उन्नयति।
• Karna lifts the chariot wheel.
• कर्ण रथ का पहिया उठाता है।

३। विहगाः अन्नम् अन्विषन्ति।
• Birds search for food.
• पंछी अन्न ढूँढते हैं।

४। विद्वान् शङ्कां समादधाति।
• The wise person dispels doubt.
• ज्ञानी शंका का समाधान करता है।

५। देवमन्दिरे भक्ताः भजन्ति।
• Devotees worship in the temple of the deity.
• भक्त देवता के मंदिर में पूजा करते हैं।

६। तव प्रकल्पः अयं निरर्थकः अस्ति।
• This plan of yours is meaningless.
• तुम्हारी यह योजना निरर्थक है।

७। सः प्रतिदिनं दरिद्रान् भोजयति।
• He feeds the poor every day.
• वह निर्धनों को हर दिन खिलाता है।

८। अस्य बालकस्य माता नास्ति।
•This boy does not have a mother.
• इस बच्चे की माँ नहीं है।

९। मौनी आकाशम् इङ्गते।
• The silent one points at the sky.
• मौनी आकाश पर संकेत करता है।

१०। अहं त्वां कतिवारं वदानि।
• How many times should I tell you?
• मैं तुम्हें कितनी बार कहूँ।

@samvadah #vakyabhyas