संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🌿नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत्।
कण्टकोऽपि दुश्छिन्नो विकारं कुरुते चिरम्।।

~महा० शान्ति० १४०/६०

🌞 किमपि कार्यं समुचितरीत्या अकृत्वा न त्यक्तव्यं यतो हि यथा अर्धनिष्कासितः कण्टकः भविष्यत् काले क्लेशकारकः भवति तथैव तत् कार्यमपि।

🌷किसी कार्य को अच्छी तरह संपन्न किए बिना न छोड़े और सदा सावधान रहे। यथा शरीर में गड़ा हुआ कांटा यदि पूर्णरूपेण न निकाला जाए तो चिरकाल तक विकार उत्पन्न करता है।

#Subhashitam
किं पदं महिलानां कृते न स्यादेव।
Anonymous Quiz
72%
शिल्पी
7%
वधूः
15%
गर्भिणी
7%
राज्ञी
१। तव भ्राता लौहपथगामिन्या गच्छति।
• Your brother goes by train.
• तुम्हारा भाई रेलगाड़ी से जाता है।

२। किमर्थं मम माता अन्नं न पचति।
• Why does my mother not cook food?
• मेरी माँ खाना क्यों नहीं पकाती है?

३। साम्बः श्रीकृष्णस्य पुत्रः बभूव।
• Samba was the son of Shri Krishna.
• साम्ब श्रीकृष्ण के पुत्र हुए।

४। कस्य हस्ते भाग्यम् अस्ति।
• Whose hand holds fortune?
• किसके हाथ में भाग्य है?

५। किमर्थं न लोभं त्यजसि।
• Why do you not give up greed?
• तुम लालच क्यों नहीं छोड़ते?

६। विश्वनाथः वाहनं क्रीणाति।
• Vishwanath buys a vehicle.
• विश्वनाथ एक वाहन किनता है।

७। तव सर्वे दन्ताः कृतकाः सन्ति।
• All your teeth are artificial.
• तेरे सभी दाँत नकली हैं।

८। राजा माम् अदण्डयत्।
• The king punished me.
• राजा ने मुझे दण्ड दिया।

९। ब्राह्मणाय वस्त्राणि यच्छ।
• Give clothes to the Brahmin.
• ब्राह्मण को कपड़े दो।

१०। शान्तिः कुत्र लभ्यते।
• Where is peace obtained?
• शांति कहाँ मिलती है?

@samvadah #vakyabhyas
This media is not supported in your browser
VIEW IN TELEGRAM
देहि मतं स्वकम्।
यः पश्यति स हि विहसति।
#hasya
श्वः संलापशालायाः अवकाशः वर्तते।
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०८॥ ☼ सूर्यास्तः ॥१८।४७॥
चन्द्रोदयः ॥०९।३२॥ ☾ चन्द्रास्तः ॥२३।५३॥

रोमदिनाङ्कः। १३ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
शनिवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
पञ्चमी तिथिः ॥१२।०४॥ यावत् तत्पश्चात् षष्ठी।

राहुकालः ॥०९।१८॥ अतः ॥१०।५२॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३२॥ अतः ॥०५।२०॥ यावत्।
रोहिणीनक्षत्रम् ॥००।५१॥ यावत् तत्पश्चात् मृगशीर्षः।
सौभाग्यः योगः ॥०२।१३॥ यावत् तत्पश्चात् शोभनः।

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿आपदामपहर्तारं दातारं सर्वसम्पदाम्‌ ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥

- रामरक्षास्तोत्रम्

🌞 आपत्तिभ्यः यः त्रायते सर्वाः सम्पत्तयः च येन दीयन्ते लोकाय आनन्ददातारं श्रीरामं वयं पुनः पुनः नमामः।

🌷जो आपत्तियों से हमें बचाते हैं, सभी सम्पत्तियों को देते हैं, सभी प्राणियों को सुख देने वाले हैं, उन श्री राम जी को में बार-बार नमस्कार करता हूँ।

#Subhashitam
उत्कृष्टता किलाभ्यासेनैवायाति।
उत्कृष्टता शब्दे कः प्रत्ययः वर्तते।
Anonymous Quiz
26%
क्त्वा
17%
तुमुन्
43%
तल्
13%
ल्युट्
१। अयम् अहम् अस्मि मातः।
• This is me, mom.
• यह मैं हूँ, माँ।

२। तत्र त्रयः सिंहाः तिष्ठन्ति।
• There are three lions there.
• वहाँ तीन शेर हैं।

३। मम मातुलस्य गृहे धर्मग्रन्थाः सन्ति।
• In my maternal uncle's house, there are religious texts.
• मेरे मामा के घर में धार्मिक ग्रंथ हैं।

४। तव गोत्रं नाम किम्।
• What is your lineage name?
• तुम्हारा गोत्र नाम क्या है?

५। एष तपस्वी कुतः आयाति।
• From where does this ascetic come?
• यह तपस्वी कहाँ से आते हैं?

६। पत्नी गृहस्वामिनी कथ्यते।
• The wife is called the mistress of the house.
• पत्नी को घर की स्वामिनी कहा जाता है।

७। प्रहर्षः सदा शुभस्य शीघ्रं करोति।
• Praharsha always hastens the auspicious.
• प्रहर्ष सदा शुभ कार्य को शीघ्र करता है।

८। संस्कृतं विधिवत् पठनीयम्।
• Sanskrit should be read according to rules.
• संस्कृत को विधिवत् पढ़ना चाहिए।

९। अजं विक्रयार्थं मारयति यत्र तद् अजमारः।
• Where goat is butchered for selling, That's Ajmer.
• जहाँ बेचने के लिए बकरा मारा जाता है, वह स्थान अजमेर है।

१०। साध्वी मांसं न खादति।
• The saintly woman does not eat meat.
• साध्वी मांस नहीं खाती है।

@samvadah #vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।०७॥ ☼ सूर्यास्तः ॥१८।४७॥
चन्द्रोदयः ॥१०।२९॥ ☾ चन्द्रास्तः ॥।॥

रोमदिनाङ्कः। १४ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
रविवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
षष्ठी तिथिः ॥११।४३॥ यावत् तत्पश्चात् सप्तमी।

राहुकालः ॥१७।१२॥ अतः ॥१८।४७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३१॥ अतः ॥०५।१९॥ यावत्।
मृगशीर्षनक्षत्रम् ॥००।४९॥ यावत् तत्पश्चात् आर्द्रा।
शोभनः योगः ॥००।३४॥ यावत् तत्पश्चात्
अतिगण्डः योगः ॥२३।३३॥ यावत् तत्पश्चात् सुकर्मा।

#panchang