संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।११॥ ☼ सूर्यास्तः ॥१८।४६॥
चन्द्रोदयः ॥०७।०६॥ ☾ चन्द्रास्तः ॥२०।३९॥

रोमदिनाङ्कः। १० अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
बुधवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
द्वितीया तिथिः ॥१७।३२॥ यावत् तत्पश्चात् तृतीया।

राहुकालः ॥१२।२८॥ अतः ॥१४।०६॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३५॥ अतः ॥०५।२३॥ यावत्।
अश्विनीनक्षत्रम् ॥०५।०६॥ यावत् तत्पश्चात् भरणी।
विषकम्भः योगः ॥१०।३८॥ यावत् तत्पश्चात् प्रीतिः

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
Sanskrit-0655-0700
🌿क्वासे क्व च गमिष्यामि
कोऽन्वहं किमिहास्थितः।
कस्मात् किमनुशोचेयम्
इत्येवं स्थापयेन्मनः।।

महाभारत, शान्ति पर्व - २८/४०

🌞 कुत्र अहम् अस्मि कुत्र गमिष्यामि कः अस्मि अस्मिन् संसारे किमर्थम् आगतः कस्मै च किमर्थं शोकं कुर्यामिति सदा विवेकिना विचिन्त्यं भवति।

🌷विवेकी पुरुष को सदैव अपने मन में यह विचार करना चाहिए कि "मैं कहां हूं?, कहां जाऊंगा?, मैं कौन हूं?, इस संसार में किसलिए आया हूं? और किसलिए किसका शोक करूं ।

#Subhashitam
मनश्शान्तिः अत्रैव अवाप्यते।
कीदृशं वाक्यमिदम्
Anonymous Quiz
16%
कर्तरि
36%
कर्मणि
40%
भावे
7%
वाक्यमेव अशुद्धमस्ति।
१। रजकः मम वस्त्राणि नयति।
- The washerman takes away my clothes.
- धोबी मेरे कपड़े लेकर जाता है।

२। मम पिता मां पाठशालायाः आनयति।
- My father brings me from school.
- मेरे पिता मुझे पाठशाला से लेकर आते हैं।

३। तव स्कन्धे कृमिः सरति।
- An insect crawls on your shoulder.
- तेरे कंधे पर कीड़ा रेंगता है।

४। त्वं लक्ष्मणपुरं किमर्थं गच्छसि।
- Why are you going to Lucknow?
- तुम लखनऊ क्यों जा रहे हो?

५। पशुशालायां व्याघ्रः अस्ति।
- There is a tiger in the zoo.
- चिड़ियाघर में एक बाघ है।

६। सा मत्स्येभ्यः अन्नं क्षिपति।
- She feeds the fish.
- वह मछलियों को खाना डालती है।

७। तव मातुः नाम विद्या नास्ति।
- Your mother's name isn't Vidya.
- तेरी माँ का नाम विद्या नहीं है।

८। तव हस्ते कङ्कणं बहु शोभते।
- The bangles suits your hand very much.
- तेरे हाथ पर कंगन शोभते हैं।

९। मम भ्रातुः हस्ते दण्डः अस्ति।
- There is a stick in my brother's hand.
- मेरे भाई के हाथ में डंडा है।

१०। कथम् इदं कार्यं क्रियते‌।
- How is this work done?
- यह काम कैसे किया‌ जाता है?

@samvadah #Vakyabhyas
◦•●◉✿ 𝕹𝖆𝖒𝖆𝖘𝖙𝖊 ✿◉●•◦ We humbly request your help in preserving our rich Sanskrit heritage. If you have any rare Sanskrit books, manuscripts, or other resources, please consider contributing them for digitization. Your generous contribution will help make these invaluable treasures accessible to scholars and enthusiasts worldwide.

By digitizing these rare resources, we ensure their preservation for future generations while making them easily accessible to scholars, researchers, and enthusiasts worldwide. Digital copies facilitate knowledge sharing and collaborative research efforts, thus contributing to the preservation and promotion of our rich cultural heritage.

Kindly send your contributions to:

Ajit Gargeshwari
Indo Scripts Raksha Trust
20/10 9 Main Road, 2nd Cross Rd, Bengaluru, Karnataka 560080, India

For any inquiries or assistance : ajit.gargeshwari@gmail.com

• Visit him on LinkedIn
https://in.linkedin.com/in/ajit-gargeshwari-12599440

• His Works on Archive
https://archive.org/details/@ajit_gargeshwari
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - वाक्याभ्यासः
🗓११/०४/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (चित्राणि दृष्ट्वा वाक्यानि वदितव्यानि) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
क्रोधी शकसंवत्सरः। १९४६।

सूर्योदयः ॥०६।१०॥ ☼ सूर्यास्तः ॥१८।४६॥
चन्द्रोदयः ॥०७।५०॥ ☾ चन्द्रास्तः ॥२१।४६॥

रोमदिनाङ्कः। ११ अप्रैल् २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
गुरुवासरः। ⌲ शुक्लः पक्षः। ⌲ चैत्रः मासः।  
तृतीया तिथिः ॥१५।०३॥ यावत् तत्पश्चात् चतुर्थी।

राहुकालः ॥१४।०३॥ अतः ॥१५।३७॥ यावत्।
ब्राह्ममुहूर्त्तः ॥०४।३४॥ अतः ॥०५।२२॥ यावत्।
भरणीनक्षत्रम् ॥०३।०५॥ यावत् तत्पश्चात् कृत्तिका।
प्रीतियोगः ॥०७।१९॥ यावत् तत्पश्चात् आयुष्मान्।

#panchang
👉🏻 @PaniniyaPathashala

🌸 MATAJI's Class Timings :
- Monday, Wednesday, Friday
- 7:00 PM - 8:00 PM (IST)

Join Zoom Meeting:
https://us02web.zoom.us/j/85334644784?pwd=YTcyZTlac3B4eVAzdkhlK25vd3RvUT09

🌸 Meeting ID: 853 3464 4784
🌸 Passcode: 863521


🌸 अभ्यास वर्गा:
(Students can join any varga.)

🌸 सन्दीपवर्ग: 8:15 PM - 9:15 PM IST. Tuesday, Thursday, Saturday
Join Zoom Meeting:
https://us02web.zoom.us/j/83263620664?pwd=eTQvaDg0RTU5OEFhenRWakpwdFpFQT09

🌸 Meeting ID: 832 6362 0664
🌸 Passcode: 248610


🌸 राधिकावल्लभवर्ग: 5:00 PM - 6:00 PM IST Tuesday, Thursday, Saturday
Join Zoom Meeting:
https://us02web.zoom.us/j/3379103915?pwd=MVlLUlFFdmpERUI4U3h4aVJnL0hFQT09&omn=8

🌸 Meeting ID: 337 910 3915
🌸 Passcode: 108


🌸 ललिता वर्ग: 11:00 AM - 12:00 PM IST Tuesday, Thursday, Saturday
Join Zoom Meeting:
https://us02web.zoom.us/j/85334644784?pwd=YTcyZTlac3B4eVAzdkhlK25vd3RvUT09

🌸 Meeting ID: 853 3464 4784
🌸 Passcode: 863521


🌸 वर्धिनीवर्ग: 10:00 AM - 11:00 AM IST Monday, Wednesday, Friday
Join Zoom Meeting:
https://us02web.zoom.us/j/85334644784?pwd=YTcyZTlac3B4eVAzdkhlK25vd3RvUT09

🌸 Meeting ID: 853 3464 4784
🌸 Passcode: 863521


🌸 शुभमवर्ग: 04:30 PM - 5:00 PM & 09:30 PM - 10:00 PM IST
Join Zoom Meeting:
https://us05web.zoom.us/j/82137032594?pwd=V47NauP5bJ4DtFnM5fRvqQGm5HiS04.1

🌸 Meeting ID: 821 3703 2594
🌸 Passcode: 6TtvJS


🌸 संस्थान छात्राः: 5:00 PM - 6:00 PM IST (MON - SAT)
- 5:00 PM - 6:00 PM (IST)
- All 6 days of the week (Monday - Saturday)
- The varga of Sansthan students is a contingent abhyasa varga. As the students keep changing in Sansthan, this can change or have interruptions.
- संस्थान के छात्रों का वर्ग एक प्रासंगिक अभ्यास वर्ग है। चूँकि संस्थान में छात्र बदलते रहते हैं इसलिए इसमें बदलाव हो सकता है या रुकावट आ सकती है।

Join Zoom Meeting:
https://us02web.zoom.us/j/85334644784?pwd=YTcyZTlac3B4eVAzdkhlK25vd3RvUT09

🌸 Meeting ID: 853 3464 4784
🌸 Passcode: 863521
अन्तर्जालसमस्याकारणेन संलापशालां चालयितुं न शक्यते।