संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Live stream scheduled for
🌿अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव विक्षिप्यते ॥

🌞सहस्राधिकान् अश्वमेधयागान् तथा सत्यं यदि तुलायां स्थापयामः चेदपि सत्येनैव अधिकभारयुतेन भूयते।

🌷सहस्र अश्वमेध और सत्य की तुलना की जाय तो सत्य ही अधिक होगा' (आ.७४. १०२)

#Subhashitam
अद्भुतम्।
इत्यस्य पदस्य वर्णविच्छेदः किं स्यात्।
Anonymous Quiz
20%
अ द् भ उ त् अ म्
67%
अ द् भ् उ त् अ म्
5%
अ द भ उ त् अ म्
8%
अ द् भ् उ त अ म्
https://youtu.be/6t79BnZ6nIc?si=j0MN1OtiSu2cpePh

जजौ-जोजा-जिजिज्जाजी तं ततोऽति-तता-ततुत् ।
भाभोऽ-भीभा-भिभू-भाभू-रारारिररि-रीररः॥

Balarama, the great warrior and winner of great wars, resplendent like Shukra and Brihaspati, the destroyer of wandering enemies, went to the battle like a lion stopping the movement of his foes, who were endowed with a four-fold army.

#Celebrating_Sanskrit
🚩जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - चतुर्दशी सुबह 09:54 तक तत्पश्चात पूर्णिमा

दिनांक - 24 मार्च 2024
दिन - रविवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - पूर्वा फाल्गुनी सुबह 07:54 तक तत्पश्चात उत्तरा फाल्गुनी
योग - गण्ड रात्रि 08:34 तक तत्पश्चात वृद्धि
राहु काल - शाम 05:21 से 06:52 तक
सूर्योदय - 06:40
सूर्यास्त - 06:52
दिशा शूल - पश्चिम
ब्राह्ममुहूर्त - प्रातः 05:05 से 05:52 तक

#panchang
गार्गी वाचक्नवी
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

गर्गगोत्रे समुत्पन्ना, वचक्नुमुनेः कन्या गार्गी वाचक्नवी इति नामद्वयेन प्रसिद्धा। अधीताखिलशास्त्रा कुण्डलिनीविद्यापारङ्गता एषा तत्कालीनायां ब्रह्मजिज्ञासापण्डितमण्डल्यां गौरवस्थानापन्ना अवर्तत।

विदेहस्य राजर्षिणा जनकेन बहुदक्षिणायागनिमित्तं ब्रह्मसंसद् आयोजिता।कुरुपाञ्चादिदेशेभ्यः वेदज्ञाः ब्राह्मणाः तत्र समागताः।तेषु श्रेष्ठतमः ब्रह्मिष्ठः कः इति जनकस्य जिज्ञासा समुत्पन्ना। सः सहस्त्रं गाः आभूषणैरलङ्कृत्य 'वरीयसे ब्रह्मज्ञानिने इमाः गाः उपायनीक्रियन्ते' इति उदघोषयत् । तच्छॄत्वा तत्र उपस्थितः याज्ञवल्क्यः ताः गाः स्वाश्रमं प्रति नेतुं स्वशिष्यं सामश्रवसं समादिशत्। तेन कुद्धाः अन्ये पण्डिताः याज्ञवल्योपरि प्रश्नशरवर्षणं चक्रुः।अश्वल-कहोल-उद्दालकेषु वादे पराजितेषु धैर्येण उदतिष्ठत् गार्गी वाचक्नवी बृहदारण्यकोपनिषतद् तृतीयाध्यायस्य षष्ठे ब्राह्मणे गार्ग्याः प्रश्नाः उल्लिखिताः वर्तन्ते।

यदि पृथिवी जलेनावृता, तर्हि जलं केन आवृतं इति तस्याः प्रथमः प्रश्नः आसीत्। वायुना इति उत्तरं दत्तं याज्ञवल्क्येन । वायुः केन व्याप्तः इति पृष्टः गार्ग्या। महर्षिः उत्तरमदात्।एवं तयोः प्रश्नत्तरसरणिः अनुवर्तते। अन्ते यदा वाचक्नव्या 'ब्रह्मलोकः केन व्याप्तः' इति प्रश्नः कृतः तदा याज्ञवल्क्यः 'गार्गि!अति प्रश्नं मां कार्षिः। त्वया जिज्ञासितं तत्वं प्रश्नातीतम्। तव मूर्धा एव अधः पतेत्' इति अगर्जत्।तदा गार्ग्या मौनमाश्रितम् ।तत्तु न भयेन। अन्यन्तं गूढविचारोऽयं जनसङ्कुलसभायां न चर्चार्हः इति तस्याः ज्ञानमासीत् । अन्येषु विद्वत्सु याज्ञवल्क्यप्रभया पराभूतेषु गार्गी एकाकिनीस्वप्रश्नकुन्तैः याज्ञवल्क्यं पीडयामास इति तुअनतिसाधारणविषयः।

'कीदृशं तत्त्वं यत् द्दुलोचस्य उपरि, भूमेः अधस्तात् तन्मध्येऽपि भूते वर्तमाने भविष्ये च शाश्वतं स्थित्वा व्यक्तं जगत् व्याप्नोति? इति गार्ग्या कृतः प्रश्नः अष्टमण्डले दृश्यते।याज्ञवल्क्यः ' अव्यक्तं आकाशम्' इत्युत्तरम् अददात्। आकाशे केन व्याप्तम्? इति अग्रिमप्रश्नः गार्ग्याः मुखादागतः। तदुत्तरूपेण याज्ञवल्क्यः अक्षरब्रह्मणः वर्णनम् अकरोत्। तेन सन्तुष्टा गार्गी 'याज्ञवल्क्यः ब्रह्मज्ञानी' इति अङ्ग्यकरोत्।

गार्गी वादे प्रजाभूता स्यात् । परन्तु याज्ञवल्क्यसदृशं ब्रह्मज्ञानिनं सम्मुखीकृत्य ब्रह्मतत्त्वविषये वादं कृत्वा धीरत्वं प्रादर्शयत्।प्राचीनकाले स्त्रीणां विद्यार्जनाधिकारः नासीत् प्रश्नकरणावसरोऽपि ताभिः न प्राप्यते स्म इति दुर्वादं केचन प्रसारयन्ति। गार्ग्याः निदर्शनं तादृशदुर्विचारनिरसनं करोति इत्यत्र नास्ति संशीतिः।

। नमो नमः।

सौ.विजया उल्हासः गोखले रोहा, रायगडः।

#streeratnamaala
🌿स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥
- पञ्चतन्त्रम्, मित्रभेदः, २८०

🌞उपदेशेन एव स्वभावस्य परिवर्तनं कर्तुं न शक्यते यथा जलं कियदपि उष्णं कुर्मः तथापि तत् शीतलतायाः स्वभावं पुनः अवाप्नोति एव।

🌹It’s not possible to change the basic nature of a person by giving advice. As even if water is heated, it cools down after some time, to its normal temperature.

#Subhashitam
होलिपर्वणः शुभकामनाः युष्मभ्यम्।
युष्मभ्यम् इत्यस्य वैकल्पिकं रूपं किं स्यात्।
Anonymous Quiz
7%
ते
14%
वाम्
33%
वः
46%
तुभ्यम्
https://youtu.be/LO2gk9QST1M?si=PZy2SyseJspMrNps

अगा गाङ्गाङ्गकाकाक-गाहकाघककाकहा।
अहाहाङ्क खगाङ्काग- कङ्कागखगकाकक ॥

O you (the traveller of many countries), who bathes in the tortuous current of the rippling Ganga; you have no acquaintance with the sorrowful sound of the suffering world; you have the ability to go till the Meru mountain; you are not under the control of the crooked senses. You, being the dispeller of sins, have come on this land.

#Celebrating_Sanskrit
होली पर्वणः शुभशाया:

अयं शुभ: योगः १६० वर्षाणाम् अनन्तरं होलीदिने आगच्छति.....

अस्य विधिः भवतः जीवनं परिवर्तयिष्यति।

यदि भवतः
१. व्यापारे मन्दता अस्ति।
2. बालकाः न पठन्ति।
3. न निद्रां कर्तुं शक्नोति।
4. बुभुक्षा न सम्यक् भवति।
5. समये जागरणं न भवति।

समाधानम् अस्ति एकमेव।

होलीदिने रात्रौ यदा होलिकादहनं भवति तदा स्वदूरवाणीं सप्तवारं शिरसि भ्रामयित्वा होलिकया: अग्नौ निक्षिपतु।

अनेनोपायेन सर्वासां समस्यानां निवारणं भवेदेव ..... 😅😜

#hasya
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - पूर्णिमा दोपहर 12:29 तक तत्पश्चात प्रतिपदा

दिनांक - 25 मार्च 2024
दिन - सोमवार
विक्रम संवत् - 2080
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - उत्तरा फाल्गुनी सुबह 10:38 तक तत्पश्चात हस्त
योग - वृद्धि रात्रि 09:30 तक तत्पश्चात ध्रुव
राहु काल - सुबह 08:10 से 09:42 तक
सूर्योदय - 06:39
सूर्यास्त - 06:53
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:04 से 05:52 तक

#panchang
चूताङ्कुरस्वादकषायकण्ठः
पुंस्कोकिलो यन्मधुरं चुकूज ।
मनस्विनीमानविघातदक्षं
तदेव जातं वचनं स्मरस्य ।।कुमारसम्भवः३.३२ Happy Holi! A day precursor for ensuing Vasanta rutu symbolizing the start of madanotsava everywhere.What a colour canvas Kalidasa has brought in here!
Love him
मैत्रेयी
स्त्रीरत्नमाला (सनातनभारतस्य स्त्रीरत्नानां चरितानि)

याज्ञवल्क्यः नुत्तवत्याः गार्ग्याः भागिनेयी मैत्रेयी। विदेहराजस्य जनकस्य मित्रनामकस्य सचिवस्य पुत्री इयम्। कनिष्ठे वयष्येव गभीरम् अध्ययनम् अध्यापनं कृत्वा अध्यात्मविद्यायाम् आसक्ता मैत्रेयी याज्ञवल्क्यस्य पाण्डित्यं दृष्ट्वा अतीव विस्मिता आसीत्।निजज्ञानक्षुन्निवारणे याज्ञवल्क्यः एव क्षमः इत्यचिन्तयत् ।आत्मना तस्य ज्ञानसम्पदः उत्तराधिकारिण्या भवितव्यमिति विचिन्त्य आत्मानं परिणेतुं याज्ञवल्क्यं न्यवेदयत्। परन्तु कात्यायन्या सह सुखसंसारे निमग्रः याज्ञवल्क्यः अपरभार्यां नैच्छत्। तथापि मैत्रेय्याः उद्देश्यं ज्ञानार्जनमात्रमिति विज्ञाय तां पत्नीत्वेन स्व्यकरोत्।
ब्रह्मज्ञानिनः तस्य सान्निध्ये मैत्रेयी नैकानि अध्यात्मरहस्यानि आत्मसात् कृतवती।

कालान्तरे गृहस्थजीवननात् विरक्तः याज्ञवल्क्यः तृरियाश्रमस्वीकारार्थमुद्यतः। जनकस्य आस्थानपण्डितपदे विराजमानस्य तस्य समीपे गोधनकनकादिरूपा प्रभूता सम्पत्तिरासीत्। तां सम्पत्तिं विभज्य भार्याभ्यां दातुं सः चिन्तयामास । कात्यायनी तदङ्गीकृतवती। परन्तु लौकिकभोगे अनासक्ता मैत्रेयी 'अनया   सम्पत्या आत्मज्ञानप्राप्तिः शक्या वा? एतानि धनकनकादीनि अस्मभ्यं शाश्वतं सुखं प्रयच्छन्ति वा ? इति याज्ञवल्क्यम् अपृच्छत्। याज्ञवल्क्यः 'नैव' इत्यवादीत्। 'तर्हि इमा सर्वाः सम्पदः कात्यायन्यै प्रदाय मह्यं भवतः आध्यात्मसम्पत्तिं प्रदेहि ' इति मैत्रेयी याज्ञवल्क्यस्यं प्रार्थयत।

तस्याः प्रापञ्चिकसुखविरक्तिं ब्रह्मज्ञासक्तिं च जानानः याज्ञवल्क्यः आनन्देन कात्यायन्यै स्वीयां लौकिकसम्पत्तिं प्रदाय मैत्रेय्या सह वानप्रस्थः प्रपेदे। तस्यै अधिकं अखिलं ब्रह्मज्ञानं प्रदाय अन्वगृह्णत्।

बृहदारण्यकोपनिषदः द्वितीयाध्यायस्य चतुर्थमण्डले,चतुर्थाध्यायस्य पञ्चममण्डले च याज्ञवल्क्य-मैत्रेयीसंवादः वर्तते।

सुदिनं। नमोनमः ।सौ.विजया उल्हासः गोखले।
🙏🙏🙏

#streeratnamaala
🌿आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा ।
न मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥
(म. अनु. १४४. १९) ।

🌞ये स्वार्थाय परार्थाय परिहासे वा न कदापि असत्यं वचन्ति ते निश्चयेन स्वर्गगामिनः स्युः।

🌷जो लोग, इस जगत् में स्वार्थ के लिए, परार्थ के लिए, या परिहास में भी कभी असत्य नहीं बोलते हैं, उन्हीं को स्वर्ग की प्राप्ति होती है।

#Subhashitam
सर्वदेवनमस्कारः केशवः प्रति गच्छति।
दोषयुक्तं पदं किम्।
Anonymous Quiz
26%
सर्वदेवनमस्कारः
65%
केशवः
7%
प्रति
2%
गच्छति